सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> नवीन उद्योगप्रवृत्तयः द्रुतवितरणस्य पर्यटनस्य च सम्भाव्यः परस्परं गूंथनम्

उद्योगे नवीनाः प्रवृत्तयः : द्रुतवितरणस्य पर्यटनस्य च सम्भाव्यः चौराहः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द्रुतवितरणसेवानां वैश्विकविस्तारः समयस्य प्रवृत्तिः अस्ति । विदेशेषु द्वारे द्वारे द्रुतवितरणेन उपभोक्तृभ्यः सुविधा भवति, येन जनाः विश्वस्य सर्वेभ्यः मालम् सुलभतया प्राप्तुं शक्नुवन्ति । परन्तु अस्मिन् जटिलाः रसदजालाः, सीमाशुल्कनीतयः, सेवागुणवत्ताप्रतिश्रुतिः च सन्ति ।

पर्यटनस्य विकासे अपि अनेकानि आव्हानानि, अवसराः च सन्ति । हैनान् इत्यस्य पर्यटनपरिकल्पनायाः उद्देश्यं उद्योगसेवामानकानां सुधारणं, अधिकान् पर्यटकानाम् आकर्षणं च अस्ति । परन्तु पर्यटनं केवलं दर्शनीयस्थलानां भ्रमणं न भवति, अपितु शॉपिङ्ग् इत्यादयः उपभोगपक्षाः अपि अन्तर्भवन्ति ।

कल्पयतु यत् हैनान्-नगरस्य सुन्दरदृश्यानां आनन्दं लभन् पर्यटकः स्थानीयलक्षणयुक्तानि स्मृतिचिह्नानि क्रीणाति यत् विदेशेषु द्रुतवितरणद्वारा स्वदेशीयरूपेण सुलभतया न प्राप्यते एषः सरलः प्रतीयमानः व्यवहारः वस्तुतः द्रुतवितरणसेवानां पर्यटनस्य उपभोगस्य च परस्परं प्रचारं प्रतिबिम्बयति ।

द्रुतवितरणस्य कुशलसेवा पर्यटकानां शॉपिङ्ग-इच्छां वर्धयितुं, तेषां यात्रा-अनुभवं च वर्धयितुं शक्नोति । क्रमेण पर्यटनस्य उल्लासेन द्रुतवितरण-उद्योगस्य अधिकानि व्यापारिक-आवश्यकता अपि प्रदत्तानि सन्ति ।

अवश्यं द्वयोः मध्ये उत्तमं समन्वयं प्राप्तुं अद्यापि समस्यानां श्रृङ्खलायाः समाधानं करणीयम् । यथा, पर्यटनस्य शिखरऋतौ द्रुतवितरणस्य वितरणदबावः, पर्यटकैः क्रीताः विदेशवस्तूनि प्रासंगिककायदानानां नियमानाञ्च अनुपालनं कुर्वन्ति इति कथं सुनिश्चितं कर्तव्यम् इति च

अधिकस्थूलदृष्ट्या अयं सम्बन्धः न केवलं व्यक्तिगत-उपभोग-विकल्पान् यात्रा-अनुभवान् च प्रभावितं करोति, अपितु सम्पूर्ण-उद्योगस्य विकास-रणनीत्यां योजनायां च गहनः प्रभावं करोति

उद्यमानाम् कृते तेषां कृते एतत् प्रवृत्तिं तीक्ष्णतया गृहीत्वा स्वव्यापारविन्यासस्य समायोजनं करणीयम्। एक्स्प्रेस् डिलिवरी कम्पनयः पर्यटनस्थलैः सह सहकार्यं कृत्वा अद्वितीयं एक्सप्रेस् डिलिवरी सेवां प्रदातुं शक्नुवन्ति, पर्यटनकम्पनयः अपि एक्सप्रेस् डिलिवरी इत्यस्य लाभं लब्धुं शक्नुवन्ति येन पर्यटनपदार्थानाम् अभिप्रायः समृद्धः भवति;

भविष्ये प्रौद्योगिक्याः उन्नतिः, परिवर्तनशील उपभोक्तृमागधा च विदेशेषु द्वारे द्वारे द्रुतवितरणस्य पर्यटनस्य च चौराहस्य विस्तारः गभीरः च भविष्यति, येन आर्थिकविकासे नूतनजीवनशक्तिः प्रविशति इति अपेक्षा अस्ति