समाचारं
समाचारं
Home> Industry News> विद्यालयसुरक्षासंरक्षणस्य पृष्ठतः गहनचिन्तनं तथा च एक्सप्रेसवितरणउद्योगेन सह गुप्तसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशेषु द्वारे द्वारे एक्स्प्रेस्-वितरण-उद्योगस्य तीव्र-विकासेन जनानां उपभोग-प्रकाराः जीवनशैल्याः च परिवर्तनं जातम् । ऑनलाइन-शॉपिङ्ग्-क्रीडायाः लोकप्रियतायाः कारणात् एक्स्प्रेस्-पैकेज्-सङ्ख्या विस्फोटिता अस्ति । एतेन न केवलं रसदव्यवस्थायां परिवहने च महत् दबावः भवति, अपितु सामाजिकसुरक्षायां अपि निश्चितः प्रभावः भवति । केचन अपराधिनः अवैध-आपराधिक-कार्यं कर्तुं द्रुत-वितरण-माध्यमानां उपयोगं कुर्वन्ति, येन सामाजिक-सुरक्षायाः कृते गुप्त-खतराः आगताः ।
तस्मिन् एव काले विदेशेषु द्वारे द्वारे द्रुतवितरण-उद्योगे स्पर्धा अधिकाधिकं तीव्रा भवति । व्ययस्य न्यूनीकरणाय, कार्यक्षमतायाः उन्नयनार्थं च केचन द्रुतवितरणकम्पनयः वितरणप्रक्रियायाः समये सुरक्षाविनियमानाम् अवहेलनां कर्तुं शक्नुवन्ति, यस्य परिणामेण संकुलस्य हानिः, क्षतिः वा अन्येषां जीवनं अपि संकटग्रस्तं भवति यथा - परिवहनकाले प्रायः द्रुतवाहनानां वेगः, अतिभारः इत्यादीनि उल्लङ्घनानि भवन्ति, येन यातायातदुर्घटनानां जोखिमः वर्धते
विद्यालयेषु रक्षात्मकजालस्थापनविषये पुनः। यद्यपि रक्षात्मकजालस्थापनेन छात्राणां सुरक्षां किञ्चित्पर्यन्तं सुनिश्चितं भवति तथापि सुरक्षाविषयेषु समाजस्य चिन्ता, असहायता च प्रतिबिम्बयति। एषा चिन्ता न केवलं विद्यालयस्य अन्तः प्रबन्धनविषयेभ्यः उद्भवति, अपितु सम्पूर्णसमाजस्य सुरक्षावातावरणेन सह अपि निकटतया सम्बद्धा अस्ति। विदेशेषु द्वारे द्वारे द्रुतवितरण-उद्योगेन आनयितैः सामाजिकपरिवर्तनैः निःसंदेहं एषा चिन्ता अधिका अभवत् ।
तदतिरिक्तं विदेशेषु द्रुतवितरण-उद्योगस्य विकासेन अर्थव्यवस्थायां अपि गहनः प्रभावः अभवत् । एकतः ई-वाणिज्य-उद्योगस्य समृद्धिं प्रवर्धितवान्, सम्बन्धित-उद्योगानाम् विकासं चालितवान्, अपरतः पारम्परिक-खुदरा-उद्योगे अपि अस्य प्रभावः अभवत् येन केचन भौतिकभण्डाराः बन्दाः भवन्ति तथा च आर्थिकसंरचनायाः प्रभावः भवति । आर्थिकसंरचनायाः एषः परिवर्तनः शैक्षिकसम्पदां वितरणं विद्यालयविकासं च परोक्षरूपेण प्रभावितं करोति ।
शिक्षाक्षेत्रे विषम आर्थिकविकासस्य कारणात् केषुचित् क्षेत्रेषु विद्यालयाः वित्तपोषणार्थं बद्धाः सन्ति, छात्राणां कृते उत्तमं शैक्षिकं वातावरणं सुरक्षापरिहारं च दातुं असमर्थाः सन्ति। मध्यक्षेत्रे यत्र ग्रामस्य प्राथमिकविद्यालयस्य प्राचार्यः याङ्ग दमियाओ कार्यं करोति तस्य विद्यालयस्य एतादृशी दुविधा सम्मुखीभवति स्यात्। यद्यपि सुरक्षादुर्घटना न अभवत् तथापि सामान्यपर्यावरणस्य प्रभावेण रक्षात्मकजालस्थापनम् इत्यादीनि निष्क्रियपरिहाराः करणीयाः सन्ति
परन्तु विद्यालयसुरक्षासमस्यानां दोषं केवलं बाह्यवातावरणे परिवर्तनं कर्तुं न शक्नुमः। विद्यालयेन एव प्रबन्धनम् अपि सुदृढं कर्तव्यं, शिक्षकाणां छात्राणां च सुरक्षाजागरूकतायाः उन्नयनं, ध्वनिसुरक्षाव्यवस्था च स्थापनीयम्। तत्सह विद्यालयानां कृते सुरक्षितं सामञ्जस्यपूर्णं च शैक्षणिकं वातावरणं निर्मातुं सर्वकारेण समाजस्य सर्वेषां क्षेत्राणां च मिलित्वा कार्यं कर्तव्यम्।
संक्षेपेण, विदेशेषु द्वारे द्वारे द्रुतवितरण-उद्योगस्य विकासस्य विद्यालयसुरक्षा-संरक्षण-उपायैः सह किमपि सम्बन्धः नास्ति इति भासते, परन्तु वस्तुतः ते अविच्छिन्नरूपेण सम्बद्धाः सन्ति |. अस्माभिः सामाजिकसमस्यानां विषये अधिकस्थूलदृष्ट्या चिन्तनं करणीयम्, समस्यानां मौलिकसमाधानं च अन्वेष्टव्यम्।