समाचारं
समाचारं
Home> Industry News> प्राच्यचयनस्य पृष्ठतः व्यावसायिकस्थितिः एयर एक्स्प्रेस् इत्यस्य गुप्तसम्बन्धः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एयरएक्स्प्रेस् उद्योगस्य प्राच्यचयनेन सह किमपि सम्बन्धः नास्ति इति भाति, परन्तु वस्तुतः तस्य सम्बन्धः अविच्छिन्नः अस्ति । एयरएक्स्प्रेस् इत्यस्य कुशलपरिवहनेन वाणिज्यिकक्रियाकलापानाम् दृढं समर्थनं प्राप्यते ।
प्राच्यचयनस्य कृषिजन्यपदार्थविक्रयणं उदाहरणरूपेण गृह्यताम् ताजाः कृषिपदार्थाः उपभोक्तृभ्यः शीघ्रमेव वितरिताः भवेयुः, एयर एक्स्प्रेस् इत्यस्य भूमिकां न्यूनीकर्तुं न शक्यते। अस्य द्रुततरं सुरक्षितं च विशेषतां कृषिजन्यपदार्थानाम् गुणवत्तां स्वादं च सुनिश्चितं कुर्वन्ति ।
न केवलं, तीव्र-ई-वाणिज्य-प्रतियोगितायाः युगे द्रुत-रसद-वितरणं च व्यापारिणां कृते उपभोक्तृणां आकर्षणार्थं महत्त्वपूर्णं साधनं जातम् यदि ओरिएंटल सेलेक्शन् उच्चगुणवत्तायुक्तैः एयर एक्सप्रेस् सेवाभिः सह सहकार्यं कर्तुं शक्नोति तर्हि निःसंदेहं ग्राहकसन्तुष्टौ सुधारं करिष्यति तथा च मार्केट् प्रतिस्पर्धां वर्धयिष्यति।
तथापि वायुद्रुत-उद्योगस्य कृते सर्वं साधारणं नौकायानं न भवति । उच्चव्ययः, कठोरपरिवहनस्य आवश्यकताः च सर्वाणि आव्हानानि अस्य सम्मुखीभवन्ति ।
परन्तु प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यस्य क्रमिकपरिपक्वता च एयरएक्स्प्रेस्-उद्योगः सेवानां अनुकूलनं, व्ययस्य न्यूनीकरणं च निरन्तरं कुर्वन् अस्ति एतेन प्राच्यचयनादिकम्पनीनां कृते अधिकसहकार्यसंभावनाः प्राप्यन्ते ।
उपभोक्तृणां कृते ते स्वस्य प्रियं उत्पादं शीघ्रं प्राप्तुं अपेक्षन्ते। एयर एक्स्प्रेस् इत्यस्य विकासेन एतां माङ्गं पूरितम् अस्ति तथा च उपभोक्तृणां प्राच्यचयनम् इत्यादीनां ई-वाणिज्यमञ्चानां चयनं परोक्षरूपेण अपि प्रभावितम् अस्ति ।
समग्रतया प्राच्यचयनस्य भविष्यस्य विकासः एयरएक्स्प्रेस् उद्योगस्य प्रगतेः पूरकः अस्ति । उभयपक्षयोः निरन्तरं विपण्यपरिवर्तनस्य अनुकूलतां प्राप्तुं, उत्तमं सहकार्यप्रतिरूपं अन्वेष्टुं, साधारणविकासं प्राप्तुं च आवश्यकता वर्तते ।