सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> "RokidAR किट विक्रयस्य आधुनिक रसदस्य च अन्तर्बुननम्"

"RokidAR Kit Sales and Modern Logistics इत्यस्य अन्तर्बुननम्"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदव्यवस्थायाः उच्चवेगस्य सटीकतायाश्च कारणेन वायुयानव्यवस्था महत्त्वपूर्णः भागः अभवत् । एतेन मालवाहनस्य समयः लघुः भवति, आपूर्तिशृङ्खलायाः कार्यक्षमता च वर्धते । यथा, केषाञ्चन आपत्कालीनचिकित्सासामग्रीणां परिवहने विमानयानेन ते अल्पतमसमये एव गन्तव्यस्थानं प्राप्नुवन्ति, जीवनं च रक्षितुं शक्नुवन्ति उच्चमूल्यानां, नाशवन्तवस्तूनाम्, यथा इलेक्ट्रॉनिक-उत्पादानाम्, ताजानां खाद्यानां इत्यादीनां कृते, विमानयानेन उत्तम-रक्षणं, संरक्षणस्य च स्थितिः प्रदातुं शक्यते

तस्मिन् एव काले रोकिड् ए आर लाइट् स्थानिकगणनासूट् इत्यादीनां उच्चप्रौद्योगिकीयुक्तानां उत्पादानाम् उत्पादनं विक्रयणं च कुशलरसदसमर्थनात् अपि अविभाज्यम् अस्ति कच्चामालस्य क्रयणात् आरभ्य भागानां घटकानां च वितरणं यावत् समाप्तपदार्थानाम् वितरणपर्यन्तं प्रत्येकं पदे सटीकं रसदनियोजनं, कुशलपरिवहनविधिः च आवश्यकी भवति विमानयानं तेषां शीघ्रं सुरक्षितं च प्रसवस्य आवश्यकतां पूरयितुं शक्नोति।

परन्तु विमानयानं तस्य आव्हानानि विना नास्ति । उच्चव्ययः, जटिलमार्गनियोजनं, सीमितपरिवहनक्षमता च इत्यादीनां समस्यानां कारणात् अस्य व्यापकप्रयोगः सीमितः अस्ति । व्ययस्य न्यूनीकरणाय रसदकम्पनीनां परिवहनमार्गाणां, मालभारयोजनानां च अनुकूलनं करणीयम् । तस्मिन् एव काले वर्धमानस्य परिवहनस्य माङ्गल्याः सम्मुखे विमानयान-उद्योगस्य परिवहनक्षमतायां सेवागुणवत्तां च सुधारयितुम् आधारभूतसंरचनानिर्माणे प्रौद्योगिकी-नवीनीकरणे च निवेशं वर्धयितुं आवश्यकता वर्तते |.

भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा विपण्यमागधायां परिवर्तनेन रसद-उद्योगस्य उच्च-प्रौद्योगिकी-उद्योगानां च एकीकरणं समीपं भविष्यति |. विमानपरिवहनं रोकिड् एआर लाइट् स्पेशियल कम्प्यूटिङ्ग् सूट् इत्यादीनां अभिनव-उत्पादानाम् उत्तम-सेवाप्रदानार्थं स्वस्य सामर्थ्यानां लाभं निरन्तरं करिष्यति |. तस्मिन् एव काले रसदकम्पनयः विपण्यपरिवर्तनस्य आवश्यकतानां च अनुकूलतायै नवीनतां सुधारं च निरन्तरं करिष्यन्ति।

संक्षेपेण, रोकिड् ए आर लाइट् स्थानिककम्प्यूटिङ्ग् सूट् इत्यस्य विमोचनं आधुनिकरसदस्य उच्चप्रौद्योगिकी-उद्योगानाम् परस्परप्रवर्धनस्य साधारणविकासस्य च सूक्ष्मविश्वः एव अस्ति वैश्वीकरणस्य अस्मिन् युगे एकः कुशलः रसदव्यवस्था आर्थिकविकासाय जनानां जीवनाय च अधिकानि सुविधानि अवसरानि च आनयिष्यति।