सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> "आर्थिक गतिशीलतायाः परिवहनपरिवर्तनस्य च परस्परं गुंथनम्"

"आर्थिकगतिविज्ञानस्य परिवहनपरिवर्तनस्य च अन्तरगुननम्" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य परिवर्तनस्य न केवलं प्रत्यक्षः प्रभावः अचलसम्पत्विपण्ये अभवत्, अपितु वित्तीयक्षेत्रे श्रृङ्खलाप्रतिक्रिया अपि अभवत् । उद्यमानाम् वित्तपोषणनिर्णयाः उपभोक्तृणां उपभोगप्रवृत्तयः च तदनुसारं परिवर्तिताः सन्ति ।

परिवहनक्षेत्रे बन्धकव्याजदरेण सह किमपि सम्बन्धः नास्ति इति भासमानस्य विमानयानस्य वस्तुतः परोक्षरूपेण प्रभावः भवति । आर्थिकस्थितौ परिवर्तनं जनानां यात्रायाः आवश्यकतां व्यावसायिकक्रियाकलापानाम् आवृत्तिं च प्रभावितं करोति, यत् क्रमेण विमानयात्रिकाणां मात्रां प्रभावितं करोति । तस्मिन् एव काले व्यापारस्य प्रतिमानस्य समायोजनेन मालवाहनस्य मागः, पद्धतिः च परिवर्तिता, यस्य प्रभावः एयरएक्स्प्रेस्-व्यापारे भवति

यथा यथा बंधकस्य व्याजदराणि पतन्ति तथा तथा कम्पनीनां परिचालनव्ययः पूंजीविनियोगः च परिवर्तते । ऋणेषु अवलम्बन्ते केचन कम्पनयः स्वनिवेशरणनीतिं समायोजयितुं शक्नुवन्ति, येन औद्योगिकशृङ्खलायाः उपरि अधः च आपूर्ति-माङ्ग-सम्बन्धे परिवर्तनं भवितुम् अर्हति कच्चामालस्य उत्पादवितरणस्य च कृते विमानयानस्य उपरि अवलम्बितानां कम्पनीनां कृते एषः परिवर्तनः तेषां रसदनियोजनं, व्ययनियन्त्रणं च प्रभावितं कर्तुं शक्नोति ।

उपभोगक्षेत्रे उपभोक्तारः बंधकऋणस्य दबावस्य न्यूनतायाः कारणेन पर्यटनादि उपभोगव्ययस्य वृद्धिं कर्तुं शक्नुवन्ति, येन विमानयात्रिकाणां माङ्गल्याः वृद्धिः भवति परन्तु तत्सह, उपभोगसंरचनायाः परिवर्तनेन कतिपयानां उच्चमूल्यकवस्तूनाम् एक्स्प्रेस्-वितरणमागधायां उतार-चढावः अपि भवितुम् अर्हति, येन एयर-एक्सप्रेस्-व्यापार-मात्रायां परिवहनमार्ग-नियोजनं च परोक्षरूपेण प्रभावितं भवति

स्थूल-आर्थिकदृष्ट्या विद्यमान-बंधकव्याजदरेषु न्यूनता आर्थिकवृद्धिं प्रवर्धयितुं वित्तीयबाजारं स्थिरीकर्तुं च उद्दिश्य आर्थिकनीतिसमायोजनस्य भागः अस्ति परन्तु अस्य समायोजनस्य प्रभावः बहुपक्षीयः अस्ति, अतः विभिन्नानां उद्योगानां मध्ये अन्तरक्रियाणां व्यापकविचारः आवश्यकः अस्ति ।

विमानपरिवहन-उद्योगस्य कृते आर्थिकस्थितौ परिवर्तनं प्रति निकटतया ध्यानं दत्तुं, विपण्य-अनिश्चिततायाः अनुकूलतायै परिचालन-रणनीतयः लचीलेन समायोजितुं च आवश्यकम् अस्ति यथा, मार्गजालस्य अनुकूलनं, परिवहनदक्षतासुधारः, सेवाक्षेत्राणां विस्तारः इत्यादयः सम्भाव्यव्यापारमात्रायां उतार-चढावस्य, विपण्यप्रतिस्पर्धायाः च सामना कर्तुं

संक्षेपेण आर्थिकगतिविज्ञानस्य परिवर्तनं अदृश्यबलवत् भवति, यत् विभिन्नक्षेत्राणां विकासं प्रभावितं करोति, विमानयान-उद्योगः अपि अपवादः नास्ति जटिल आर्थिकपरिदृश्ये अवसरानां ग्रहणं, आव्हानानां प्रतिक्रिया च स्थायिविकासस्य कुञ्जी अस्ति ।