समाचारं
समाचारं
Home> उद्योगसमाचारः> लेनोवो इत्यस्य नूतनस्य CTO इत्यस्य एकीकरणं उच्चगतियुक्तस्य रसदस्य च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं लेनोवो इत्यस्य नियुक्तिं पश्यामः । टोल्गा कुर्टोग्लु इत्यस्य विस्तृतः अनुभवः उत्कृष्टक्षमता च निःसंदेहम् अस्ति । तस्य सम्मिलितेन लेनोवो इत्यस्य कृत्रिमबुद्धिविकासे नूतना जीवनशक्तिः प्रविष्टा भविष्यति तथा च प्रौद्योगिकीक्षेत्रे नूतनानि सफलतानि प्राप्तुं लेनोवो इत्यस्य प्रचारः भविष्यति इति अपेक्षा अस्ति। तीव्रविपण्यप्रतिस्पर्धायां लेनोवो इत्यस्य अग्रणीस्थानं निर्वाहयितुम् एतत् महत्त्वपूर्णम् अस्ति ।
रसद-उद्योगे विशेषतः एयर-एक्सप्रेस्-सेवा इत्यादिषु उच्चगति-रसद-उद्योगेषु अपि अन्तिमेषु वर्षेषु प्रचण्डः परिवर्तनः अभवत् । ई-वाणिज्यस्य प्रफुल्लितविकासेन सह उपभोक्तृणां द्रुततरसटीकरसदसेवानां माङ्गल्यं वर्धते । एयर एक्स्प्रेस् इत्यस्य उच्चवेगस्य, कार्यक्षमतायाः च कारणेन एतस्याः माङ्गल्याः पूर्तये महत्त्वपूर्णं साधनं जातम् अस्ति ।
लेनोवो इत्यस्य प्रौद्योगिकीप्रगतिः विशेषतः कृत्रिमबुद्धिप्रौद्योगिक्याः अनुप्रयोगः रसद-उद्योगस्य कृते चतुरतरं समाधानं दातुं शक्नोति । यथा, बृहत् आँकडा विश्लेषणं कृत्रिमबुद्धि एल्गोरिदम् च माध्यमेन रसदमार्गनियोजनं अनुकूलितं कर्तुं, परिवहनदक्षतायां सुधारं कर्तुं, व्ययस्य न्यूनीकरणं च कर्तुं शक्यते
तदतिरिक्तं लेनोवो इत्यस्य उन्नतप्रौद्योगिकी रसदव्यवस्थायां, गोदामप्रबन्धने च प्रयोक्तुं शक्यते । मालस्य द्रुततरं क्रमणं भण्डारणं च प्राप्तुं, श्रमव्ययस्य न्यूनीकरणाय, गोदामस्थानस्य उपयोगे सुधारं कर्तुं च बुद्धिमान् परिचयप्रौद्योगिक्याः स्वचालनसाधनानाञ्च उपयोगं कुर्वन्तु
अन्यदृष्ट्या कुशलाः रसदसेवाः अपि लेनोवो-व्यापारविकासाय दृढं समर्थनं ददति । भागानां वा घटकानां वा क्रयणं वा, उत्पादानाम् विक्रयणं वितरणं वा, ते सर्वे विश्वसनीयरसदजालात् अविभाज्याः सन्ति एयर एक्स्प्रेस् इत्यस्य द्रुतपरिवहनक्षमता सुनिश्चितं करोति यत् ग्राहकानाम् आवश्यकतानां पूर्तये लेनोवो उत्पादाः समये एव विपण्यं प्राप्तुं शक्नुवन्ति।
भविष्ये प्रौद्योगिक्याः निरन्तरविकासेन एकीकरणेन च लेनोवो-रसद-उद्योगस्य च सम्बन्धः निकटतरः भविष्यति । उभयपक्षेभ्यः निरन्तरं नवीनतां कर्तुं, विपण्यपरिवर्तनस्य अनुकूलतां प्राप्तुं, आर्थिकविकासे सामाजिकप्रगते च संयुक्तरूपेण योगदानं दातुं च आवश्यकता वर्तते।
संक्षेपेण यद्यपि लेनोवो-संस्थायाः टोल्गा-कुर्टोग्लु-इत्यस्य नूतन-सीटीओ-रूपेण नियुक्तिः एयर-एक्स्प्रेस्-इत्यादीनां रसद-व्यापारैः सह प्रत्यक्षतया सम्बद्धा न दृश्यते तथापि गहन-स्तरस्य तौ परस्परं प्रभावं कुर्वतः, संयुक्तरूपेण च उद्योगस्य विकासं प्रगतिं च प्रवर्धयन्ति