सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "वू चाङ्गशुओ इत्यस्य कलायाः आधुनिकरसदस्य च मध्ये गुप्तः कडिः"

"वु चाङ्गशुओ इत्यस्य कलायाः आधुनिकरसदस्य च मध्ये गुप्तः कडिः" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"कटुलोहः" इति नाम्ना प्रसिद्धः कलागुरुः वु चाङ्गशुओ चित्रकला, सुलेख, मुद्राच्छेदनक्षेत्रेषु स्वस्य उपलब्धिभिः विश्वव्यापीं ध्यानं आकर्षितवान् तस्य मसि-रेखाचित्रेषु संक्षिप्त-ब्रश-प्रहारैः, गहन-कला-अवधारणया च समृद्धाः भावाः, विचाराः च प्रसारिताः भवन्ति । एतेषां कृतीनां प्रसारः, उत्तराधिकारः च आधुनिकरसदस्य समर्थनात् पृथक् कर्तुं न शक्यते ।

आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन एयर एक्स्प्रेस् इत्यस्य द्रुतगतिः उच्चदक्षतायाः च लक्षणं भवति । एतेन वु चाङ्गशुओ इत्यस्य कृतीः भौगोलिकप्रतिबन्धान् अतिक्रम्य विश्वस्य कलाप्रेमिणां संग्राहकानाम् च हस्ते अल्पकाले एव प्राप्तुं समर्थाः भवन्ति

एकदा कलाकृतीनां आदानप्रदानं प्रसारणं च परिवहनेन, संचारेण च सीमितम् आसीत् । बहुमूल्यं चित्रं अधिकैः जनाभिः प्रशंसितुं पूर्वं दीर्घयात्राम् अकुर्वत् । अधुना एयर एक्सप्रेस् इत्यस्य उद्भवेन एषा स्थितिः परिवर्तिता अस्ति ।

एयर एक्स्प्रेस् इत्यस्य माध्यमेन वु चाङ्गशुओ इत्यस्य कृतीः अन्तर्राष्ट्रीयकलाप्रदर्शनेषु शीघ्रमेव भागं ग्रहीतुं शक्नुवन्ति । एताः प्रदर्शनयः न केवलं कलाकारानां कृते स्वप्रतिभानां प्रदर्शनार्थं मञ्चं प्रददति, अपितु विभिन्नसंस्कृतीनां मध्ये आदानप्रदानं, एकीकरणं च प्रवर्धयन्ति ।

कलाविपण्यस्य कृते एयर एक्स्प्रेस् इत्यस्य अपि महत् महत्त्वम् अस्ति । एतत् कलाव्यवहारं त्वरयति, व्यवहारव्ययस्य न्यूनीकरणं करोति, अधिकान् जनान् कलासङ्ग्रहे निवेशे च भागं ग्रहीतुं समर्थयति च ।

तत्सह एव एयर एक्स्प्रेस् कलाशिक्षणाय अपि सुविधां जनयति । प्रासंगिककलासामग्रीः, कृतीनां पुनरुत्पादनं च विद्यालयेषु शैक्षिकसंस्थासु च शीघ्रं वितरितुं शक्यते, येन छात्राः उत्कृष्टकलाकृतीनां सम्पर्कं कर्तुं, अधिकतया सहजतया ज्ञातुं च शक्नुवन्ति

परन्तु एयर एक्स्प्रेस् कलाप्रसारणे सुविधां जनयति चेदपि तस्य सम्मुखीभवति केचन आव्हानाः अपि । यथा, परिवहनकाले सुरक्षाविषयाः महत्त्वपूर्णाः सन्ति । कलाकृतीनां प्रायः अत्यन्तं उच्चमूल्यं भवति, परिवहनकाले एकवारं क्षतिग्रस्तं जातं चेत् अपूरणीयं हानिः भविष्यति ।

तदतिरिक्तं एयरएक्स्प्रेस् इत्यस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति । केषाञ्चन लघुकलासंस्थानां वा व्यक्तिगतकलाकानां वा कृते तेषां कृते कतिपयानां आर्थिकदबावानां सामना कर्तुं शक्यते ।

एतासां आव्हानानां सामना कर्तुं रसदकम्पनीनां परिवहनप्रौद्योगिक्याः सेवागुणवत्तायाश्च निरन्तरं सुधारः करणीयः, कलाकृतीनां रक्षणपरिपाटनं च सुदृढं कर्तुं आवश्यकम् अस्ति तत्सह कलानां रसदस्य च उत्तमसंयोजनं प्रवर्धयितुं सर्वकारेण समाजेन च किञ्चित् समर्थनं अनुदानं च दातव्यम्।

संक्षेपेण वु चाङ्गशुओ इत्यस्य स्केचचित्रस्य अन्येषां कलात्मकक्षेत्राणां च प्रसारणे विकासे च एयर एक्स्प्रेस् इत्यस्य महत्त्वपूर्णा भूमिका अस्ति । अस्माभिः एतत् पूर्णतया अवगन्तुं, विद्यमानसमस्यानां समाधानार्थं परिश्रमः कर्तव्यः, येन कला आधुनिकरसदः च साकं गत्वा उत्तमं भविष्यं निर्मातुं शक्नुवन्ति |.