समाचारं
समाचारं
Home> Industry News> पेरिस ओलम्पिकस्य शिशुटिकटविवादस्य आधुनिकरसदस्य च गुप्तसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं पेरिस् ओलम्पिकं पश्यामः । प्रथमवारं ओलम्पिकग्रामे नर्सरी स्थापिता, यत्र क्रीडकानां परिवारानां परिचर्या प्रतिबिम्बिता अस्ति । परन्तु शिशुनां टिकटं ग्रहीतुं स्थलस्य नियमाः शिशुभिः सह स्पर्धां कुर्वन्तः क्रीडकाः भ्रमिताः, भ्रमिताः च अभवन् । एतत् विरोधाभासपूर्णं प्रतीयमानं कदमः सर्वेषां पक्षानां हितस्य सन्तुलनार्थं आयोजनसङ्गठनानां सम्मुखीभवति ये आव्हानाः तेषां प्रतिबिम्बं भवति ।
द्रुतगत्या वस्तूनाम् वितरणार्थं जनानां आवश्यकतानां पूर्तये एयरएक्स्प्रेस्-उद्योगस्य महत्त्वपूर्णा भूमिका अस्ति । उन्नतप्रौद्योगिक्याः कुशलसञ्चालनप्रतिरूपेण च अल्पकाले एव मालस्य दीर्घदूरपरिवहनस्य साक्षात्कारं करोति ।
कल्पयतु यत् कश्चन क्रीडकः विदेशे स्पर्धायां स्पर्धां करोति, तस्य विशिष्टप्रशिक्षणसाधनं वा व्यक्तिगतवस्तूनि वा तत्कालं पुनः पूरयितुं आवश्यकता वर्तते। अस्मिन् समये एयर एक्स्प्रेस् शीघ्रमेव आवश्यकवस्तूनि वितरितुं शक्नोति यत् क्रीडकाः स्वस्य उत्तमं स्थितिं निर्वाहयितुं शक्नुवन्ति इति सुनिश्चितं भवति ।
आर्थिकदृष्ट्या एयर एक्स्प्रेस् इत्यस्य विकासेन अन्तर्राष्ट्रीयव्यापारस्य वृद्धिः अभवत् । कम्पनयः वैश्विकविपण्येषु उत्पादानाम् अधिकशीघ्रं आनेतुं शक्नुवन्ति, अधिकं प्रतिस्पर्धां च कर्तुं शक्नुवन्ति । तथैव ओलम्पिकक्रीडा इत्यादयः बृहत्-स्तरीयाः अन्तर्राष्ट्रीय-कार्यक्रमाः अपि सम्बन्धितवस्तूनाम् प्रचलनं चालयन्ति, एयर-एक्स्प्रेस्-इत्यस्य भूमिकां न्यूनीकर्तुं न शक्यते
तदतिरिक्तं एयरएक्स्प्रेस् इत्यस्य चिकित्साक्षेत्रे अपि महत् महत्त्वम् अस्ति । आपत्कालीनचिकित्सासामग्रीणां परिवहने कालः एव सारः । द्रुतवायु-एक्सप्रेस्-सेवाः जीवनरक्षकौषधानि, चिकित्सासाधनम् इत्यादीनि समये एव स्वगन्तव्यस्थानेषु वितरितुं शक्नुवन्ति, येन अधिकानि जीवनानि रक्षन्ति ।
पेरिस-ओलम्पिक-क्रीडायाः कृते पुनः, आयोजनस्य समये सामग्री-आपूर्तिः, परिनियोजनं च बृहत् परिमाणं कुशल-रसद-समर्थनात् अविभाज्यम् अस्ति । क्रीडकानां उपकरणानि, भोजनं, प्रेक्षकाणां स्मारिका वा, तेषां सर्वेषां रक्षणं उचित-रसद-नियोजनेन करणीयम् ।
अस्मिन् क्रमे ओलम्पिकक्रीडायाः सामग्रीपरिवहनार्थं एयर एक्स्प्रेस् प्रत्यक्षतया न सम्मिलितः भवेत्, परन्तु तया प्रतिनिधित्वं कृता कुशलरसदसंकल्पना ओलम्पिकक्रीडायाः अन्येषां च बृहत्परिमाणानां आयोजनानां आयोजनार्थं सन्दर्भं प्रेरणाञ्च प्रदाति
संक्षेपेण यद्यपि उपरिष्टात् पेरिस-ओलम्पिक-क्रीडायाः शिशुनां विमान-एक्सप्रेस्-क्रीडायाः टिकट-विनियमानाम् परस्परं किमपि सम्बन्धः नास्ति इति भासते तथापि गहन-विश्लेषणेन ज्ञास्यति यत् आधुनिक-समाजस्य विकास-सन्दर्भे उभयोः अपि महत् परिवर्तनं जातम् | जनानां जीवनं स्वस्वक्षेत्रेषु आर्थिकक्रियाकलापाः च गहनः प्रभावः अभवत्।