सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> एयर एक्स्प्रेस् तथा कार कम्पनी अराजकता: सुरक्षायाः उत्तरदायित्वस्य च विषये विचाराः

एयर एक्स्प्रेस् तथा कार कम्पनी अराजकता : सुरक्षायाः उत्तरदायित्वस्य च विषये विचाराः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ध्रुवशृगालस्य स्वतःस्फूर्तदहनघटना व्यापकं ध्यानं आकर्षितवती अस्ति । समस्यां च्छादयितुं निर्मातारः कारवस्त्राणि आच्छादयितुं, कारस्य लोगो-विच्छेदनं, पृष्ठतः वस्त्राणि धारयितुं च अविश्वसनीयव्यवहारं स्वीकृतवन्तः एतेन न केवलं समस्यानां सम्मुखे जिहुनिर्मातृणां गैरजिम्मेदारी प्रतिबिम्बिता भवति, अपितु उपभोक्तारः तस्य ब्राण्ड्-प्रतिमायां गम्भीरतापूर्वकं प्रश्नं कुर्वन्ति ।

अन्येषां कारकम्पनीनां समानसमस्यानां निवारणे भिन्नाः उपायाः सन्ति । चीनदेशे एकः प्रसिद्धः नूतनः ऊर्जावाहनस्य ब्राण्ड् इति नाम्ना BYD इत्यनेन उत्पादस्य गुणवत्तायाः सुरक्षायाः च महत्त्वं सर्वदा दत्तम् अस्ति । यदा सम्भाव्यस्वतःस्फूर्तदहनसमस्यानां सामना भवति तदा BYD शीघ्रमेव अन्वेषणं प्रारभते, अन्वेषणपरिणामानां उपचारयोजनानां च शीघ्रं घोषणां करिष्यति, उपभोक्तृणां चिन्तानां सकारात्मकरूपेण प्रतिक्रियां च करिष्यति।

Wuling Motors इत्यस्य किफायतीमूल्येन व्यावहारिकप्रदर्शनेन च उपभोक्तृभिः प्रियम् अस्ति । सक्रियसुरक्षाक्षमतायाः दृष्ट्या वुलिंग् मोटर्स् अपि निरन्तरं स्वक्षमतासु सुधारं कर्तुं परिश्रमं कुर्वन् अस्ति तथा च प्रौद्योगिकी नवीनतायाः अनुकूलितस्य डिजाइनस्य च माध्यमेन उपभोक्तृभ्यः अधिकविश्वसनीययात्रासंरक्षणं प्रदातुं शक्नोति।

अतः एतेषां कारकम्पनीनां भिन्नानां निबन्धनपद्धतीनां सम्पूर्णे वाहन-उद्योगे किं प्रभावः भविष्यति ? सर्वप्रथमं, उत्तमः संचालनपद्धतिः कम्पनीयाः सकारात्मकं प्रतिबिम्बं स्थापयितुं शक्नोति तथा च उपभोक्तृणां ब्राण्ड् प्रति विश्वासं निष्ठां च वर्धयितुं शक्नोति। प्रत्युत गैरजिम्मेदारिकनिबन्धनेन कम्पनीयाः प्रतिष्ठायाः क्षतिः भविष्यति, उपभोक्तृणां हानिः अपि भविष्यति ।

सामाजिकदृष्ट्या स्वतःस्फूर्तवाहनदहनादिसमस्याः न केवलं व्यक्तिगतकम्पनीनां कृते समस्याः सन्ति, अपितु जनसुरक्षायाः सामाजिकस्थिरतायाः च सह सम्बद्धाः सन्ति यदि कारकम्पनयः एताः समस्याः सम्यक् सम्भालितुं न शक्नुवन्ति तर्हि ते जन आतङ्कं असन्तुष्टिं च जनयितुं शक्नुवन्ति, सम्पूर्णसमाजस्य सामञ्जस्यपूर्णविकासं अपि प्रभावितं कर्तुं शक्नुवन्ति

व्यक्तिगत उपभोक्तृणां कृते सुरक्षितं विश्वसनीयं च कारं चयनं महत्त्वपूर्णम् अस्ति। उपभोक्तारः यदा कारं क्रीणन्ति तदा तेषां कृते न केवलं कारस्य कार्यक्षमतायाः मूल्यस्य च विषये ध्यानं दातव्यं, अपितु समस्यानां सम्मुखे कम्पनीयाः मनोवृत्तौ समस्यानां निबन्धने च ध्यानं दातव्यम्

एयरएक्स्प्रेस्-क्षेत्रे प्रत्यागत्य एयर-एक्स्प्रेस्-इत्यस्य द्रुतपरिवहनस्य वाहन-उद्योगस्य विकासेन सह किञ्चित् साम्यम् अस्ति । वेगं कार्यक्षमतां च अनुसृत्य सुरक्षा सर्वदा प्रमुखं कारकं भवति यस्य अवहेलना कर्तुं न शक्यते ।

एयर एक्सप्रेस् परिवहनार्थं उच्चस्तरीयसुरक्षाविश्वसनीयता च आवश्यकी भवति । वाहन-उद्योगस्य इव यदि परिवहनकाले मालस्य हानिः, क्षतिः, विलम्बः इत्यादयः समस्याः भवन्ति तर्हि उपभोक्तृणां व्यवसायानां च महती हानिः भविष्यति अतः एयर एक्सप्रेस् कम्पनीभ्यः अपि सम्पूर्णं गुणवत्तानियन्त्रणं सुरक्षाप्रबन्धनव्यवस्थां स्थापयितुं, परिवहनसम्बद्धानां निरीक्षणं प्रबन्धनं च सुदृढं कर्तुं, मालम् सुरक्षिततया समये च गन्तव्यस्थानं प्रति वितरितुं शक्यते इति सुनिश्चितं कर्तुं च आवश्यकम् अस्ति

तस्मिन् एव काले एयर एक्स्प्रेस् कम्पनीभिः अपि उत्तमकारकम्पनी इव सामाजिकदायित्वं सक्रियरूपेण ग्रहीतव्यम् । समस्यानां सम्मुखे वयं तान् समये एव समाधानं कर्तुं निष्कपटतया उत्तरदायीभावेन च, न तु आच्छादनं परिहरितुं च प्रयत्नः करणीयः एवं एव वयं उपभोक्तृणां विश्वासं समर्थनं च प्राप्तुं शक्नुमः, एयरएक्स्प्रेस् उद्योगस्य स्वस्थविकासं च प्रवर्धयितुं शक्नुमः।

संक्षेपेण वक्तुं शक्यते यत् वाहन-उद्योगः वा एयर-एक्स्प्रेस्-उद्योगः वा, सुरक्षां उत्तरदायित्वं च सर्वोच्चप्राथमिकता दातव्या। एवं एव वयं तीव्रविपण्यस्पर्धायां अजेयः तिष्ठामः, सामाजिकविकासाय, जनानां जीवनाय च उत्तमसेवाः प्रदातुं शक्नुमः।