समाचारं
समाचारं
Home> Industry News> "वर्तमान रसदस्य नवीनप्रवृत्तयः : वायुयानपरिवहनस्य त्वरितपरिवर्तनानि"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विमानयानस्य वेगस्य महत्त्वपूर्णः लाभः अस्ति । एतेन अत्यन्तं उच्चसमयानुकूलतायाः आवश्यकतायुक्ताः मालाः, यथा नवीनभोजनं, चिकित्सासामग्री च, शीघ्रं गन्तव्यस्थानेषु वितरितुं शक्यन्ते ।
परन्तु एयर एक्स्प्रेस् इत्यस्य अपि केचन आव्हानाः सन्ति । अधिकव्ययः तेषु अन्यतमः अस्ति, यत्र इन्धनव्ययः, विमानस्थानकस्य उपयोगशुल्कम् इत्यादयः सन्ति । एतेन तुल्यकालिकरूपेण उच्चानि शिपिङ्गमूल्यानि भवन्ति, ये केषाञ्चन मूल्यसंवेदनशीलवस्तूनाम् कृते उपयुक्ताः न भवेयुः ।
तदतिरिक्तं विमानयानस्य क्षमता सीमितं भवति । शिखरकालेषु स्थानं कठिनं भवितुम् अर्हति, येन द्रुतगतिनिर्वाहस्य समये वितरणं प्रभावितं भवति ।
आव्हानानां अभावेऽपि वायु-एक्सप्रेस्-वितरणस्य सम्भावनाः उज्ज्वलाः एव सन्ति । यथा यथा ई-वाणिज्यस्य वृद्धिः भवति तथा तथा द्रुतवितरणस्य उपभोक्तृमागधा निरन्तरं वर्धते, येन एयर एक्स्प्रेस् इत्यस्य अधिकं विपण्यस्थानं प्राप्यते ।
एयर एक्सप्रेस्-व्यापारस्य उत्तमविकासाय रसद-कम्पनीभिः स्वस्य परिचालन-प्रतिमानस्य निरन्तरं अनुकूलनं करणीयम् । केबिनबुकिंग् इत्यस्य लचीलापनं सटीकता च सुधारयितुम् विमानसेवाभिः सह सहकार्यं सुदृढं कुर्वन्तु। तस्मिन् एव काले परिवहनमार्गाणां मालवाहनस्य च अनुकूलनार्थं, परिवहनदक्षतायाः सुधारणाय, व्ययस्य न्यूनीकरणाय च बृहत्दत्तांशस्य कृत्रिमबुद्धिप्रौद्योगिक्याः च उपयोगः भवति
नीतिस्तरस्य अपि सर्वकारेण समर्थनं दातव्यम्। प्रासंगिकनीतिप्रवर्तनेन विमानसेवाः मालवाहकविमानयानानि वर्धयितुं, विमानमालवाहनसंरचनानां निर्माणं सुदृढं कर्तुं, विमानस्थानकानाम् मालवाहनक्षमतायां सुधारं कर्तुं च प्रोत्साहिताः भवन्ति
संक्षेपेण, आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन एयर एक्स्प्रेस् अनेकानां आव्हानानां सामनां करोति, परन्तु अस्य अद्वितीयलाभानां, निरन्तरस्य नवीनतायाः विकासस्य च सह भविष्ये रसदक्षेत्रे अधिकमहत्त्वपूर्णां भूमिकां निर्वहति