सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> टाइम्स विकासाधीन वित्तीय तथा रसद सुधार

कालस्य विकासस्य अन्तर्गतं वित्तीय-रसद-व्यवस्थायां परिवर्तनं भवति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीयविनियमानाम् महत्त्वं स्वतः एव दृश्यते । केन्द्रीयबैङ्कस्य कार्यान्वयननियमेषु भुगतानसंस्थानां स्थापना, परिवर्तनं, समाप्तिः च स्पष्टतया निर्धारिताः सन्ति, येन भुगतानउद्योगस्य स्थिरतां सुरक्षां च वर्धयितुं साहाय्यं भविष्यति। भुगतानव्यापारनियमानां परिष्कारेन भुगतानप्रक्रिया अधिका पारदर्शी अनुपालना च भवति, उपभोक्तृणां अधिकारानां हितानाञ्च रक्षणं भवति। तत्सह, सख्तपरिवेक्षणं प्रबन्धनं च स्पष्टकानूनीदायित्वं च भुगतानसंस्थाः कानूनानुसारं कार्यं कर्तुं वित्तीयजोखिमान् निवारयितुं च प्रोत्साहयन्ति।

रसद-उद्योगस्य विकासः अपि दृष्टिगोचरः अस्ति । ई-वाणिज्यस्य समृद्ध्या सह रसदस्य माङ्गल्यं निरन्तरं वर्धते । रसदकम्पनीनां कृते गतिः, कार्यक्षमता च स्पर्धायाः कुञ्जिकाः अभवन् । कुशलं रसदवितरणजालं, उन्नतगोदामप्रबन्धनप्रणाली, बुद्धिमान् रसदनिरीक्षणप्रौद्योगिकी च रसदसेवानां गुणवत्तायां निरन्तरं सुधारं कुर्वन्ति

वित्तीयविनियमाः रसदविकासः च स्वतन्त्राः इव भासन्ते, परन्तु वस्तुतः ते निकटतया सम्बद्धाः सन्ति । भुगतानस्य सुविधा, सुरक्षा च रसदव्यवहारस्य कार्यक्षमतां व्ययञ्च प्रत्यक्षतया प्रभावितं करोति । सुरक्षितं भुगतानवातावरणं रसदकम्पनीनां पूंजीप्रवाहस्य गारण्टीं प्रदाति, येन ते सेवाअनुकूलनं व्यावसायिकविस्तारं च अधिकं ध्यानं दातुं शक्नुवन्ति तस्मिन् एव काले वित्तीयक्षेत्रे नवीनतायाः कारणेन रसद-उद्योगाय अधिकानि वित्तपोषण-मार्गाणि, जोखिम-प्रबन्धन-उपकरणं च प्रदत्तम् अस्ति ।

द्रुतवितरण-उद्योगं उदाहरणरूपेण गृहीत्वा कुशल-भुगतान-विधयः आदेश-प्रक्रियाकरणं निपटनं च त्वरितुं शक्नुवन्ति तथा च पूंजी-पश्चात्तापं न्यूनीकर्तुं शक्नुवन्ति । यदा रसदकम्पनयः सीमापारव्यापारस्य विस्तारं कुर्वन्ति तदा अनुरूपवित्तीयसेवाः अधिकं आवश्यकाः भवन्ति, ये विनिमयदरजोखिमान् अनुपालनजोखिमान् च न्यूनीकर्तुं साहाय्यं कर्तुं शक्नुवन्ति

संक्षेपेण, केन्द्रीयबैङ्कस्य कार्यान्वयननियमैः वित्तीय-उद्योगस्य कृते अधिकं ठोसः आधारः स्थापितः, रसद-उद्योगस्य स्वस्थविकासाय अनुकूलाः परिस्थितयः च निर्मिताः |. तौ परस्परं प्रचारं कुर्वतः, संयुक्तरूपेण आर्थिकसमृद्धिं विकासं च प्रवर्धयतः ।