समाचारं
समाचारं
Home> उद्योगसमाचारः> चिकित्साबीमायाः वार्षिकलेखानां पृष्ठतः : नवीनउद्योगपरिवर्तनानि जनानां आजीविका च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिकवैश्वीकरणेन ई-वाणिज्य-उद्योगस्य उदयेन च एयर-एक्सप्रेस्-व्यापारे विस्फोटकवृद्धिः अभवत् । कुशलविमानयानयानेन मालस्य परिसञ्चरणवेगः बहु वर्धितः, उद्यमानाम् उत्पादनविक्रयणं च प्रवर्धितम् । उद्यमानाम् समृद्ध्या रोजगारः, कर्मचारिणां आयस्य वृद्धिः, एवं च चिकित्साबीमादेयतानां आधारः वर्धितः, येन कर्मचारीसमन्वयकोषस्य राजस्वव्ययस्य वृद्ध्यर्थं निश्चितं आर्थिकमूलं प्रदत्तम्
सारांशः - एयर एक्स्प्रेस् उद्यमविकासं प्रवर्धयति, कर्मचारिणां आयं वर्धयति, चिकित्साबीमाभुगतानमूलं च प्रभावितं करोति।
तत्सह एयरएक्स्प्रेस्-उद्योगस्य विकासेन सम्बन्धित-उद्योगानाम् समन्वित-प्रगतिः अपि अभवत् । यथा - रसदः, गोदामः, पॅकेजिंग् निर्माणम् इत्यादीनां उद्योगानां तीव्रगत्या विकासः जातः, अधिकानि कार्याणि च सृज्यन्ते । एतेषां नूतनानां कार्याणां अवसरानां कारणात् बहुसंख्याकाः श्रमिकाः आकृष्टाः, येषु बहवः पारम्परिक-उद्योगेभ्यः संक्रमणं कृतवन्तः । तेषां नूतनेषु कार्येषु तेषां चिकित्साबीमा सहितं अधिकं स्थिरं आयं, उत्तमं सामाजिकसुरक्षा च प्राप्ता, येन चिकित्साबीमायाः आयव्ययः अपि किञ्चित्पर्यन्तं प्रभावितः अस्ति
सारांशः - एयर एक्स्प्रेस् सम्बद्धान् उद्योगान् चालयति तथा च रोजगारं सामाजिकसुरक्षां च वर्धयति।
तदतिरिक्तं वायु-एक्सप्रेस्-वितरणस्य सुविधायाः कार्यक्षमतायाः च कारणेन सीमापार-ई-वाणिज्यस्य विकासः अपि प्रवर्धितः अस्ति । सीमापार-ई-वाणिज्यस्य समृद्ध्या अधिकानि विदेशेषु उच्चगुणवत्तायुक्तानि चिकित्सा-उत्पादाः सेवाश्च घरेलु-विपण्ये प्रवेशं कर्तुं समर्थाः अभवन्, येन निवासिनः चिकित्सा-उपभोग-विकल्पाः समृद्धाः अभवन् एतेन निवासिनः चिकित्साउपभोगस्तरः किञ्चित्पर्यन्तं वर्धितः अस्ति तथा च निवासिनः चिकित्साबीमाव्ययस्य उपरि प्रभावः भवितुम् अर्हति ।
सारांशः - एयर एक्स्प्रेस् सीमापारं ई-वाणिज्यस्य सहायतां करोति तथा च निवासिनः चिकित्सा-उपभोगं परिवर्तयति।
परन्तु एयरएक्स्प्रेस् उद्योगस्य तीव्रविकासः आव्हानैः विना नास्ति । एकतः उद्योगस्य स्पर्धा तीव्रा भवति, केचन कम्पनयः व्ययस्य न्यूनीकरणार्थं चिकित्साबीमासहितं कर्मचारिणां लाभं न्यूनीकर्तुं शक्नुवन्ति । अपरपक्षे व्यापारस्य परिमाणस्य तीव्रवृद्ध्या रसदकर्मचारिणां कृते अपि अधिकं कार्यदबावः आगतवान्, यत् तेषां स्वास्थ्यं प्रभावितं कर्तुं शक्नोति तथा च चिकित्साबीमाव्ययस्य वृद्धिं कर्तुं शक्नोति।
सारांशः - एयर एक्सप्रेस् उद्योगस्य विकासेन प्रतिस्पर्धा, कार्यदबावः च आनयति, येन चिकित्साबीमा प्रभाविता भवति ।
वार्षिकचिकित्साबीमालेखेषु निवासिनः चिकित्साबीमायाः “कठिनसन्तुलनस्य” विषये एयरएक्स्प्रेस्-उद्योगस्य परोक्षप्रभावस्य अवहेलना कर्तुं न शक्यते यथा यथा निवासिनः उपभोगसंकल्पनाः परिवर्तन्ते तथा च ते स्वास्थ्ये अधिकं ध्यानं ददति तथा तथा सीमापारं ई-वाणिज्यम् इत्यादिभिः माध्यमैः आयातितस्वास्थ्यपदार्थानाम् चिकित्सासाधनानाञ्च क्रयणस्य माङ्गल्यं वर्धितम् अस्ति। परन्तु एतेषां उदयमानानाम् उपभोगक्षेत्राणां आच्छादने निवासिनः चिकित्साबीमा अपर्याप्ताः भवितुम् अर्हन्ति, येन निवासिनः चिकित्साउपभोगे जेबतः बहिः व्ययस्य वृद्धिः भवति तथा च परिवारस्य वित्तस्य उपरि निश्चितः दबावः भवति
सारांशः- निवासिनः उपभोगे परिवर्तनं अपर्याप्तं चिकित्साबीमाकवरेजं च कठिनं संतुलनं निर्माति ।
दीर्घकालं यावत् चिकित्साबीमानिधिनां स्थायिविकासं प्राप्तुं आर्थिकवृद्धिं प्रवर्धयितुं जनानां आजीविकायाः सुनिश्चित्यै च सन्तुलनं ज्ञातव्यम् आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन एयरएक्सप्रेस्-उद्योगेन विकासस्य अनुसरणं कुर्वन् सामाजिकदायित्वस्य विषये ध्यानं दातव्यं, कर्मचारिणां अधिकारानां हितानाञ्च रक्षणं कर्तव्यं, अधिकस्थिरं स्थायित्वं च चिकित्साबीमाव्यवस्थायाः निर्माणे योगदानं दातव्यम्
सारांशः - संतुलनं प्राप्तुं एयरएक्स्प्रेस् उद्योगस्य विकासस्य उत्तरदायित्वस्य च ध्यानं दातव्यम् ।
संक्षेपेण यद्यपि एयर एक्स्प्रेस् तथा चिकित्साबीमायाः वार्षिकलेखानां प्रत्यक्षसम्बन्धः उपरिष्टात् स्पष्टः नास्ति तथापि अर्थव्यवस्था, रोजगारः, उपभोगः इत्यादिषु पक्षेषु परोक्षप्रभावेण चिकित्साबीमाक्षेत्रे अज्ञातरूपेण गहनः प्रभावः अभवत् . भविष्यस्य आव्हानानां अवसरानां च उत्तमं प्रतिक्रियां दातुं अस्माभिः अधिकव्यापकेन व्यवस्थितदृष्ट्या च एतस्य सम्बन्धस्य परीक्षणं कर्तव्यम्।
सारांशः - चिकित्साबीमे एयर एक्सप्रेस् इत्यस्य अप्रत्यक्षप्रभावस्य व्यापकरूपेण परीक्षणं कुर्वन्तु तथा च चुनौतीनां अवसरानां च प्रतिक्रियां कुर्वन्तु।