समाचारं
समाचारं
Home> उद्योग समाचार> "एयर एक्स्प्रेस् तथा ली डोंगशेङ्गस्य प्रौद्योगिकी दृष्टिः ओलम्पिक भावना च"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एयर एक्स्प्रेस् इत्यस्य उद्भवेन व्यापारसञ्चालनस्य प्रतिरूपे बहु परिवर्तनं जातम् । एतेन कम्पनीः अल्पकाले एव विश्वस्य सर्वेषु भागेषु उत्पादानाम् वितरणं कर्तुं समर्थाः भवन्ति, येन आपूर्तिशृङ्खलायाः कार्यक्षमतायाः महती उन्नतिः भवति । टीसीएल इत्यादिविशालस्य उद्यमस्य कृते तस्य उत्पादानाम् द्रुतप्रसारणं कुशलरसदसमर्थनात् पृथक् कर्तुं न शक्यते । टीसीएलस्य अध्यक्षत्वेन ली डोङ्गशेङ्गः वैज्ञानिकप्रौद्योगिकीनवाचारयोः उद्यमानाम् मुख्यभूमिका नूतनानां उत्पादकशक्तीनां निर्माणं त्वरितुं शक्नोति इति बोधयति स्म अस्याः अवधारणायाः अन्तर्गतं टीसीएलः विपण्यां तीव्रपरिवर्तनस्य अनुकूलतायै उत्पादनस्य रसदसम्बद्धानां च अनुकूलनं निरन्तरं करोति ।
ओलम्पिकक्रीडायाः वकालतम् यत् युद्धं उद्यमशीलता च भवति तत् विपण्यस्पर्धायां उद्यमानाम् अनुसरणेन सह सङ्गच्छते । ली डोङ्गशेङ्गः टीसीएल इत्यस्य नेतृत्वं करोति यत् सः तीव्रविपण्यप्रतियोगितायां निरन्तरं सफलतां प्राप्नोति, यथा क्षेत्रे उत्कृष्टतां साधयन्तः क्रीडकाः। एषा भावना वायु-द्रुत-उद्योगे अपि प्रतिबिम्बिता भवति, यत्र अभ्यासकारिणः द्रुत-प्रसवस्य समये एव वितरणं कर्तुं विविध-कठिनतानां निवारणाय दिवारात्रौ कार्यं कुर्वन्ति
एयरएक्स्प्रेस् उद्योगस्य विकासः सुचारुरूपेण न अभवत् । दुर्गतिः, विमानयाननियन्त्रणम् इत्यादीनि अनेकानि आव्हानानि अस्य सम्मुखीभवन्ति । परन्तु एतेषां आव्हानानां प्रतिक्रियायाः प्रक्रियायां एव उद्योगः निरन्तरं नवीनतां प्रगतिञ्च करोति । यथा, अधिकउन्नतनिरीक्षणप्रौद्योगिक्याः उपयोगेन ग्राहकाः वास्तविकसमये द्रुतप्रवाहस्य स्थानं स्थितिं च अवगन्तुं शक्नुवन्ति ।
भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः भवति चेत् एयर एक्स्प्रेस् अधिकाधिकनवीनप्रौद्योगिकीभिः सह संयोजितः भविष्यति इति अपेक्षा अस्ति । यथा - ड्रोन्-प्रसवः आदर्शः भवितुम् अर्हति, येन प्रसवस्य वेगः, कार्यक्षमता च अधिकं सुधारः भवति । तस्मिन् एव काले कृत्रिमबुद्धेः, बृहत्दत्तांशस्य च अनुप्रयोगेन मार्गनियोजनं संसाधनविनियोगं च उत्तमरीत्या अनुकूलितं भविष्यति । कुशल-रसद-विषये अवलम्बितानां टीसीएल-सदृशानां कम्पनीनां कृते एषा निःसंदेहं महती वार्ता अस्ति ।
संक्षेपेण वक्तुं शक्यते यत् विश्वस्य संयोजने आर्थिकविकासस्य प्रवर्धने च एयर एक्स्प्रेस् इत्यस्य महत्त्वपूर्णा भूमिका अस्ति । ली डोङ्गशेङ्गस्य विचाराः ओलम्पिकभावना च विविध-उद्योगानाम् विकासाय बहुमूल्यं सन्दर्भं प्रेरणाञ्च प्रदत्तवती अस्ति । वयं भविष्यं प्रतीक्षामहे यस्मिन् एयरएक्स्प्रेस्-उद्योगः निरन्तरं नवीनतां विकासं च कर्तुं शक्नोति, जनानां जीवने अधिकानि सुविधानि आनयितुं शक्नोति |