सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य तथा बैंक-व्याजदरसमायोजनस्य च गुप्तः कडिः

अन्तर्राष्ट्रीय द्रुतवितरणस्य तथा बैंकव्याजदरसमायोजनयोः मध्ये गुप्तः कडिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं बैंकव्याजदराणां समायोजनं पश्यामः । चीन मर्चेन्ट्स् बैंक्, पिंग एन् बैंक् इत्यादिभिः संयुक्त-स्टॉक-बैङ्कैः स्वस्य आरएमबी-निक्षेपसूचीकृतव्याजदराणि न्यूनीकृतानि, येन वित्तीयलाभसाझेदारी-संस्थाः, बैंक-शुद्ध-व्याज-मार्जिनेषु निरन्तरं दबावः इत्यादीन् अनेके कारकाः प्रतिबिम्बिताः सन्ति आर्थिकस्थितौ परिवर्तनस्य अन्तर्गतं बङ्कानां स्वसञ्चालनस्य सन्तुलनार्थं व्याजदराणां समायोजनस्य आवश्यकता वर्तते तथा च वास्तविक अर्थव्यवस्थायाः समर्थनस्य आवश्यकता वर्तते ।

वैश्विकव्यापारस्य महत्त्वपूर्णसमर्थनरूपेण अन्तर्राष्ट्रीयस्य द्रुतवितरण-उद्योगस्य विकासः आर्थिकवातावरणेन सह निकटतया सम्बद्धः अस्ति । अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य माङ्गं व्यापार-मात्रा च व्यापारनीतिः, आर्थिकवृद्धिः, विनिमयदरस्य उतार-चढावः इत्यादिभिः विविधैः कारकैः प्रभाविता भविष्यति यदा आर्थिकस्थितिः सुधरति, अन्तर्राष्ट्रीयव्यापारः सक्रियः भवति तथा च अन्तर्राष्ट्रीयः द्रुतवितरणव्यापारः वर्धते तदा तद्विपरीतम् व्यापारस्य संकुचनस्य दबावस्य सामना कर्तुं शक्नोति;

अतः, बैंकव्याजदरसमायोजनस्य अन्तर्राष्ट्रीयस्य द्रुतवितरणस्य च मध्ये कथं सम्बन्धः अस्ति? एकतः व्याजदरेषु परिवर्तनेन कम्पनीनां वित्तपोषणव्ययः निवेशनिर्णयः च प्रभाविताः भविष्यन्ति । अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-व्यापारे संलग्नानाम् कम्पनीनां कृते ब्याज-दर-कटाहेन वित्तपोषण-व्ययस्य न्यूनीकरणं भवितुम् अर्हति, येन व्यावसायिक-परिमाणस्य विस्ताराय, सेवा-गुणवत्ता-सुधाराय, प्रौद्योगिकी-नवीनीकरणाय च अधिकं धनं उपलब्धं भवति एतेन उद्यमानाम् प्रतिस्पर्धां वर्धयितुं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासाय च सहायता भविष्यति ।

अपरपक्षे, बैंकव्याजदरेषु समायोजनेन उपभोक्तृणां उपभोगव्यवहारः, सञ्चयस्य इच्छा च अपि प्रभावः भविष्यति । यदा व्याजदराणि पतन्ति तदा बचतस्य लाभः न्यूनीभवति, उपभोक्तृणां व्ययस्य प्रवृत्तिः अधिका भवितुम् अर्हति । एतेन सीमापार-ई-वाणिज्य-उत्पादानाम् आग्रहः उत्तेजितः भवितुम् अर्हति, येन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-व्यापारस्य विकासः परोक्षरूपेण चालितः भवितुम् अर्हति ।

तदतिरिक्तं स्थूल-आर्थिकदृष्ट्या बैंकव्याजदराणां समायोजनं स्थूल-आर्थिक-नियन्त्रणस्य साधनेषु अन्यतमम् अस्ति । यदा व्याजदराणि न्यूनीकरोति तदा तेषां उद्देश्यं आर्थिकवृद्धिं प्रोत्साहयितुं निवेशस्य उपभोगस्य च प्रवर्धनं भवति । एतेन समग्र-आर्थिक-वातावरणं सुधारयितुम्, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासाय अधिकानि अनुकूलानि परिस्थितयः च प्रदास्यन्ति |.

परन्तु अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासः केवलं बैंक-व्याजदराणां समायोजने एव न निर्भरं भवति । अन्तर्राष्ट्रीयव्यापारनीतिषु परिवर्तनं, रसदप्रौद्योगिक्याः उन्नतिः, विपण्यप्रतिस्पर्धा इत्यादीनां कारकानाम् अपि अस्मिन् महत्त्वपूर्णः प्रभावः भवति ।

अन्तर्राष्ट्रीयव्यापारनीतिषु अनिश्चितता, यथा व्यापारघर्षणं, शुल्कसमायोजनम् इत्यादयः, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणव्यापारे बाधां जनयितुं शक्नुवन्ति । स्वस्य उद्योगानां रक्षणार्थं केचन देशाः आयातं प्रतिबन्धयितुं वा शुल्कं वर्धयितुं वा उपायान् कर्तुं शक्नुवन्ति, येन सीमापारव्यापारे न्यूनता भविष्यति, अतः अन्तर्राष्ट्रीय-द्रुत-वितरणस्य माङ्गं प्रभावितं भविष्यति

रसदप्रौद्योगिक्याः निरन्तरं उन्नतिः अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगाय नूतनाः अवसराः, आव्हानानि च आनयत् । स्वचालितगोदाम, स्मार्टवितरण, ड्रोनवितरणं इत्यादीनां नवीनप्रौद्योगिकीनां प्रयोगेन रसददक्षतायां सुधारः अभवत्, परन्तु उद्योगविकासप्रवृत्तिषु अनुकूलतां प्राप्तुं कम्पनीभ्यः प्रौद्योगिकीनिवेशं प्रतिभाप्रशिक्षणं च वर्धयितुं अपि आवश्यकम् अस्ति

विपण्यप्रतिस्पर्धायाः तीव्रता अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीभ्यः अपि निरन्तरं सेवानां नवीनतां अनुकूलनं च कर्तुं प्रेरितवती अस्ति । भयंकरबाजारप्रतिस्पर्धायां विशिष्टतां प्राप्तुं कम्पनीभिः द्रुततरं, अधिकसटीकं, उत्तमं च सेवां प्रदातुं आवश्यकं भवति, तथा च व्ययस्य न्यूनीकरणं, परिचालनदक्षता च सुधारः भवति

सारांशेन वक्तुं शक्यते यत्, बैंकव्याजदरसमायोजनस्य अन्तर्राष्ट्रीयस्य द्रुतवितरण-उद्योगस्य च मध्ये जटिलः निकटः च सम्बन्धः अस्ति । एषः सम्बन्धः आर्थिकसञ्चालनस्य सामान्यवातावरणे अन्तरक्रियां करोति, आर्थिकविकासं च संयुक्तरूपेण प्रभावितं करोति । कम्पनीनां निवेशकानां च कृते एतेषां सम्पर्कानाम् अवगमनं ग्रहणं च नीतिनिर्मातृणां कृते बुद्धिमान् निर्णयान् कर्तुं साहाय्यं कर्तुं शक्नोति, एतेषां कारकानाम् पूर्णतया विचारेण अधिकप्रभाविणीः स्थूलनियन्त्रणनीतिः निर्मातुं शक्यते, स्थिरं स्वस्थं च अर्थव्यवस्थां प्रवर्धयितुं शक्यते