समाचारं
समाचारं
Home> Industry News> पेरिस् ओलम्पिकक्रीडायां शिशुनां व्यवहारे भेदस्य पृष्ठतः गहनचिन्तनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. घटनाविश्लेषणम्
पेरिस-ओलम्पिक-क्रीडायां विरोधाभास-प्रतीता घटना अभवत् : ओलम्पिक-ग्रामे प्रथमवारं बालकैः सह क्रीडकानां कृते नर्सरी स्थापिता, यत्र क्रीडकानां परिवारस्य परिचर्या दर्शिता तथापि स्थले निर्धारितं यत् शिशुसहितस्य सर्वेषां युगस्य बालकानां आवश्यकता अस्ति purchase tickets to enter क्रीडां द्रष्टुं प्रविशतु। एतयोः सर्वथा भिन्नयोः दृष्टिकोणयोः व्यापकविमर्शः प्रश्नाः च उत्पन्नाः ।2. आर्थिककारकविचाराः
आर्थिकदृष्ट्या टिकटशुल्कस्य प्रावधानं आयोजनस्य आयवृद्ध्यर्थं भवितुम् अर्हति । ओलम्पिकक्रीडायाः आतिथ्यं कर्तुं स्थलनिर्माणं, आयोजनसङ्गठनं, सुरक्षा इत्यादीनां विशालवित्तीयनिवेशस्य आवश्यकता भवति । विशेषतः शिशुसहितस्य सर्वेषां युगानां कृते टिकटं स्वीकृत्य व्ययः किञ्चित्पर्यन्तं पूरयितुं शक्यते, लाभः च वर्धयितुं शक्यते । परन्तु एषः उपायः पारिवारिकदर्शकानां वास्तविक आवश्यकतानां आर्थिकभारस्य च किञ्चित्पर्यन्तं अवहेलनां करोति ।3. सेवा अवधारणा तथा व्यावसायिक संतुलन
एषः भेदः सेवादर्शनस्य वाणिज्यिकहितस्य च व्यापारस्य अपि प्रतिबिम्बं करोति । नर्सरी-स्थापनेन क्रीडकानां मानवीय-परिचर्यायाः प्रतिबिम्बं भवति तथा च तेषां सर्वोत्तम-प्रदर्शने सहायतार्थं उत्तम-प्रतियोगित-स्थितयः वातावरणं च प्रदातुं लक्ष्यं भवति |. परन्तु शिशुनां टिकटं ग्रहीतुं क्रीडाङ्गणस्य अभ्यासः प्रेक्षकाणां अनुभवस्य आवश्यकतानां च अवहेलनां कुर्वन् व्यावसायिकरुचिं प्राप्तुं अधिकं केन्द्रितः इव दृश्यते4. अन्तर्राष्ट्रीय एक्स्प्रेस उद्योगस्य उपमा बोधः च
अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगः अपि एतादृशानां व्यापार-विनिमयानाम्, आव्हानानां च सामनां करोति । एकतः द्रुततरं सटीकं च सेवां प्रदातुं द्रुतवितरणकम्पनीनां ग्राहकानाम् आवश्यकतानां पूर्तये बहु धनं प्रौद्योगिक्याः च निवेशः करणीयः, अपरतः लाभप्रदतां स्थायिविकासं च निर्वाहयितुम् तेषां उचितं सूत्रीकरणं कर्तव्यम् मूल्यरणनीतयः, समाविष्टाः शुल्काः भिन्नभारस्य, दूरस्य, सेवास्तरस्य च संकुलानाम् कृते प्रवर्तन्ते । एतत् पेरिस् ओलम्पिकक्रीडायां सेवाप्रदानस्य, वाणिज्यिकहितस्य च सन्तुलनस्य सदृशम् अस्ति । अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे यदि भवान् व्यय-लाभयोः अधिकं ध्यानं ददाति तर्हि सेवा-गुणवत्तायां ग्राहकसन्तुष्टौ च न्यूनतां जनयितुं शक्नोति, तद्विपरीतम्, यदि भवान् सेवायां सिद्धिम् अनुसृत्य आर्थिकव्ययस्य अवहेलनां करोति तर्हि कम्पनीनां हानिः, जीवितस्य च कठिनताः भवितुम् अर्हन्ति . अतः उपयुक्तं संतुलनं अन्वेष्टुं महत्त्वपूर्णम् अस्ति ।5. जनप्रतिक्रिया तथा सामाजिक प्रभाव
पेरिस् ओलम्पिकक्रीडायां शिशुनां प्रति भिन्नाः दृष्टिकोणाः जनसमूहस्य प्रतिक्रियाम् उत्पन्नवन्तः । अनेके मातापितरः क्रीडकाः च मन्यन्ते यत् शिशुनां टिकटं ग्रहणं अयुक्तम् अस्ति एतेन न केवलं परिवारेषु आर्थिकभारः वर्धते, अपितु परिवारदर्शकानां क्रीडां द्रष्टुं उत्साहः अपि प्रभावितः भवितुम् अर्हति एषा नकारात्मका जनप्रतिक्रिया ओलम्पिकस्य प्रतिबिम्बे प्रतिष्ठायां च किञ्चित् प्रभावं कर्तुं शक्नोति ।6. भविष्ये सुधारस्य दिशाः सम्भावनाश्च
एतस्याः स्थितिः सुदृढं कर्तुं पेरिस-ओलम्पिक-आयोजक-समितिः टिकट-नीतेः पुनः परीक्षणं कर्तुं शक्नोति, शिशुनां कृते निःशुल्क-अथवा प्राधान्य-नीतीनां कार्यान्वयनस्य विषये विचारं कर्तुं शक्नोति, तत्सहकालं च अधिकान् अवगमनं समर्थनं च प्राप्तुं जनसमूहेन सह संचारं व्याख्यानं च सुदृढं कर्तुं शक्नोति एतेन न केवलं ओलम्पिकक्रीडायाः प्रतिबिम्बं सुदृढं कर्तुं साहाय्यं भविष्यति, अपितु जनस्य अपेक्षाः अपि उत्तमरीत्या पूर्यन्ते। अन्तर्राष्ट्रीयः द्रुतवितरण-उद्योगः अपि अस्मात् अनुभवात् केचन पाठाः ज्ञातुं शक्नोति । उदाहरणार्थं, मूल्यं सेवारणनीतयः च निर्मायन्ते सति वयं ग्राहकानाम् आवश्यकतानां भावनानां च पूर्णतया विचारं कुर्मः, ग्राहकैः सह संचारं अन्तरक्रियाञ्च सुदृढं कुर्मः, स्थायिविकासं प्राप्तुं सेवागुणवत्तां निरन्तरं अनुकूलयामः च। संक्षेपेण, पेरिस-ओलम्पिक-क्रीडायां शिशुनां प्रति भिन्न-भिन्न-दृष्टिकोणैः सेवा-व्यापारयोः सन्तुलनस्य विषये अस्माकं गहन-चिन्तनं प्रेरितम्, यस्य अन्तर्राष्ट्रीय-एक्स्प्रेस्-प्रसव-आदि-उद्योगानाम् अपि किञ्चित् सन्दर्भ-महत्त्वम् अस्ति |. निरन्तर अन्वेषणस्य सुधारस्य च माध्यमेन वयं आर्थिकलाभान् अनुसृत्य जनानां आवश्यकताः अपेक्षाः च उत्तमरीत्या पूरयितुं शक्नुमः।