समाचारं
समाचारं
Home> उद्योगसमाचार> आरएमबी विनिमयदरस्य उतार-चढावस्य सीमापारव्यापारस्य च सूक्ष्मं परस्परं गूंथनं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आरएमबी-विनिमयदरे परिवर्तनस्य सीमापारव्यापारे महत्त्वपूर्णः प्रभावः भवति । इलेक्ट्रॉनिक-उत्पाद-उद्योगं उदाहरणरूपेण गृहीत्वा, विनिमय-दरस्य वृद्धिः चीन-देशात् निर्यातितानां इलेक्ट्रॉनिक-उत्पादानाम् मूल्यानि अन्तर्राष्ट्रीय-विपण्ये तुल्यकालिकरूपेण अधिकं कर्तुं शक्नोति, अतः तस्य प्रतिस्पर्धां प्रभावितं कर्तुं शक्नोति परन्तु कच्चामालस्य आयातं कुर्वतीनां कम्पनीनां कृते आरएमबी-प्रशंसायाः अर्थः न्यूनव्ययः इति ।
सीमापारव्यापारे रसदसम्बद्धता महत्त्वपूर्णा अस्ति, यत्र अन्तर्राष्ट्रीयत्वरितवितरणसेवाः अपि सन्ति । सीमापारव्यापारस्य सेतुरूपेण अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य कार्यक्षमता, व्ययः च विनिमयदरस्य उतार-चढावस्य परोक्षरूपेण अपि प्रभावितः भविष्यति । यदा आरएमबी-प्रशंसनं भवति तदा अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनयः विदेशीय-विनिमय-निपटने कतिपयानां दबावानां सामनां कर्तुं शक्नुवन्ति, परन्तु ये कम्पनीः सम्बद्ध-सेवानां आयातं कुर्वन्ति, तेषां कृते व्ययः न्यूनीभवति
उपभोक्तृणां दृष्ट्या आरएमबी-विनिमयदरे परिवर्तनस्य प्रभावः तेषां क्रयव्यवहारस्य उपरि अपि भविष्यति । यदा आरएमबी-मूल्यं वर्धते तदा उपभोक्तारः आयातितवस्तूनि क्रेतुं अधिकं प्रवृत्ताः भवन्ति, येन अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य व्यापार-मात्रा वर्धते । तद्विपरीतम् यदा आरएमबी-मूल्यं न्यूनीभवति तदा उपभोक्तारः आयातितवस्तूनाम् आग्रहं न्यूनीकर्तुं शक्नुवन्ति, यस्य अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे निश्चितः प्रभावः भविष्यति
वैश्विक-आपूर्ति-शृङ्खलायां अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां विनिमय-दर-उतार-चढाव-द्वारा आनयितानां चुनौतीनां अवसरानां च अनुकूलतायै स्व-रणनीतयः निरन्तरं समायोजयितुं आवश्यकाः सन्ति यथा, आपूर्तिकर्ताभिः सह सहकार्यं सुदृढं कुर्वन्तु, परिवहनमार्गान्, मूल्यनियन्त्रणं च अनुकूलयन्तु, अधिकग्राहकानाम् आकर्षणार्थं सेवागुणवत्तां च सुधारयन्तु । तस्मिन् एव काले कम्पनीभिः विनिमयदरप्रवृत्तिषु अपि ध्यानं दातुं आवश्यकं भवति तथा च निगमलाभेषु विनिमयदरस्य उतार-चढावस्य प्रभावं न्यूनीकर्तुं उचितं विदेशीयविनिमयजोखिमप्रबन्धनं करणीयम्
संक्षेपेण आरएमबी-विनिमयदरस्य उतार-चढावः सीमापारव्यापारेण, अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-आदिक्षेत्रैः सह निकटतया सम्बद्धः अस्ति, परस्परं च प्रभावितः भवति सर्वेषां पक्षैः विपण्यगतिशीलतायां निकटतया ध्यानं दत्तव्यं, स्थायिविकासं प्राप्तुं लचीलतया प्रतिक्रिया च दातव्या।