समाचारं
समाचारं
Home> Industry News> TCL अध्यक्षस्य Li Dongsheng इत्यस्य दर्शनं तथा च नवीनस्य उत्पादकतायां निर्माणं तथा च ओलम्पियाडस्य पृष्ठतः सम्भाव्यकारकाः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उद्यमानाम् वैज्ञानिकं प्रौद्योगिकी च नवीनता आर्थिकवृद्धिं सामाजिकप्रगतिं च प्रवर्धयितुं महत्त्वपूर्णा शक्तिः अस्ति । ली डोङ्गशेङ्गस्य अवधारणा नवीनतायां उद्यमानाम् प्रबलस्थानं बोधयति, यस्य अर्थः अस्ति यत् उद्यमानाम् अनुसन्धानविकासयोः संसाधनानाम् सक्रियरूपेण निवेशस्य आवश्यकता वर्तते, तथा च नूतनानां प्रौद्योगिकीनां नूतनानां प्रतिमानानाञ्च अन्वेषणस्य आवश्यकता वर्तते। ओलम्पिकक्रीडासु इव क्रीडकाः निरन्तरं स्वयमेव चुनौतीं ददति, उच्चतरं, द्रुततरं, सशक्तं च लक्ष्यं साधयन्ति तथा च कम्पनयः विज्ञानस्य प्रौद्योगिक्याः च क्षेत्रे अग्रे गन्तव्याः, परम्पराः भङ्ग्य नूतनाः सम्भावनाः सृज्यन्ते
वैश्विकं ध्यानं आकर्षयति इति क्रीडाकार्यक्रमत्वेन ओलम्पिकक्रीडायां निहितः भावना न केवलं क्रीडाप्रतियोगितायाः संघर्षः, अपितु एकतायाः, सहकार्यस्य, प्रगतेः च मूल्यानि अपि सन्ति एतत् मूल्यं कम्पनीयाः विकासदर्शनेन सह किञ्चित्पर्यन्तं सङ्गतम् अस्ति । यदि कश्चन उद्यमः नूतनानि उत्पादकशक्तयः निर्मातुम् इच्छति तर्हि संयुक्तरूपेण कठिनतां दूरीकर्तुं दलस्य सदस्यानां मध्ये निकटसहकार्यं विना कर्तुं न शक्नोति।
परन्तु प्रक्रिया सुचारुरूपेण न गतवती । प्रौद्योगिकी-नवीनीकरणस्य मार्गे कम्पनीनां सामना अनेकानि आव्हानानि, कष्टानि च भवितुम् अर्हन्ति । उदाहरणार्थं, प्रौद्योगिकीसंशोधनविकासयोः निवेशः विशालः अस्ति, परिणामाः च अनिश्चिताः सन्ति; नवीनतायाः कृते बलम्। परन्तु यथा ओलम्पिकक्रीडकाः क्षेत्रे विघ्नानां सम्मुखे धैर्यं धारयन्ति तथा कम्पनीषु अपि प्रौद्योगिकी-नवीनीकरणस्य निरन्तरं प्रचारार्थं दृढः विश्वासः, धैर्यं च आवश्यकम् |.
अधुना अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे अस्माकं ध्यानं प्रेषयामः | वैश्विकव्यापारस्य आदानप्रदानस्य च महत्त्वपूर्णकडित्वेन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं उद्यमानाम् प्रौद्योगिकी-नवीनीकरणेन समाजस्य प्रगतेः च निकटतया सम्बद्धम् अस्ति
वैश्विक-आर्थिक-एकीकरणस्य त्वरणेन सह अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-व्यापार-मात्रायां विस्फोटक-वृद्धिः अभवत् । वर्धमानं माङ्गं पूरयितुं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीभिः सेवा-गुणवत्ता-दक्षता-सुधारार्थं प्रौद्योगिक्यां निवेशः वर्धितः अस्ति । उदाहरणार्थं, ग्राहकाः परिवहनमार्गाणां अनुकूलनार्थं तथा च प्रसंस्करणवेगं न्यूनीकर्तुं बृहत्-आँकडा-विश्लेषणस्य उपयोगं करोति, तथा च प्रसंस्करण-वेगं वर्धयितुं स्वचालित-क्रमण-उपकरणानाम् आरम्भं करोति एते प्रौद्योगिकी-नवीनीकरण-उपायाः न केवलं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां प्रतिस्पर्धां वर्धयन्ति, अपितु सम्पूर्णस्य रसद-उद्योगस्य कृते अपि उदाहरणं स्थापयन्ति |.
तस्मिन् एव काले अन्तर्राष्ट्रीय-द्रुत-वितरणस्य विकासेन उद्यमानाम् सीमापार-सहकार्यं अपि प्रवर्धितम् अस्ति । द्रुततरं सटीकं च द्रुतवितरणसेवानां माध्यमेन कम्पनयः विश्वे अधिकसुलभतया कच्चामालं, भागं, तकनीकीसमर्थनं च प्राप्तुं शक्नुवन्ति, येन उत्पादविकासः उत्पादनप्रक्रिया च त्वरिता भवति प्रौद्योगिकी-नवीनीकरणाय प्रतिबद्धानां टीसीएल-सदृशानां कम्पनीनां कृते एतत् निःसंदेहं महत्त्वपूर्णं प्रवर्धनम् अस्ति ।
अपरपक्षे अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणम् अपि उपभोक्तृभ्यः सुविधां जनयति । जनाः सहजतया विश्वस्य सर्वेभ्यः वस्तूनि क्रेतुं शक्नुवन्ति, येन स्वजीवनविकल्पाः समृद्धाः भवन्ति । उपभोक्तृमागधानां विविधीकरणं व्यक्तिगतीकरणं च क्रमेण कम्पनीभ्यः विपण्यपरिवर्तनानां पूर्तये निरन्तरं नवीनतां कर्तुं प्रेरयति ।
संक्षेपेण, अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगे प्रौद्योगिकी-नवीनीकरणेन उद्यमानाम् विकासाय दृढं समर्थनं प्राप्तम्, समाजस्य प्रगतेः नूतन-जीवनशक्तिः च प्रविष्टा अस्ति |. यथा टीसीएल-अध्यक्षः ली डोङ्गशेङ्गः वकालतम् अकरोत्, प्रौद्योगिकी-नवीनता नूतनानां उत्पादकशक्तीनां निर्माणस्य कुञ्जी अस्ति, अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगः च अस्याः अवधारणायाः सजीवः अभ्यासः अस्ति