समाचारं
समाचारं
Home> उद्योगसमाचार> वित्तीयव्याजदरसमायोजनस्य परिवहनउद्योगस्य च सम्भाव्यपरस्परक्रिया
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
संयुक्त-शेयर-बैङ्कानां निक्षेपव्याजदरेषु न्यूनीकरणं उदाहरणरूपेण गृह्यताम् । एतत् समायोजनं न केवलं बैंकस्य पूंजीसञ्चालनं लाभप्रतिरूपं च प्रभावितं करोति, अपितु अनेकेषु सम्बद्धेषु उद्योगेषु परोक्षं प्रभावं करोति । आर्थिकक्रियाकलापानाम् महत्त्वपूर्णसमर्थनरूपेण परिवहन-उद्योगः स्वाभाविकतया परिस्थित्याः बहिः स्थातुं न शक्नोति । व्याजदरेषु न्यूनतायाः कारणेन पूंजीप्रवाहस्य दिशि परिवर्तनं भवितुम् अर्हति, यत् परिवहन-उद्योगस्य निवेश-परिमाणं विकास-वेगं च प्रभावितं करोति
विमानयानस्य कृते तस्य धनस्य माङ्गल्यं तुल्यकालिकरूपेण महती अस्ति । विमानक्रयणं वा, मार्गविस्तारं वा, दैनिकं संचालनं, परिपालनं वा, पूंजीनिवेशस्य महती मात्रा आवश्यकी भवति न्यूनव्याजदराणां सन्दर्भे बङ्कानां कृते न्यूनऋणव्ययः विमानसेवानां निवेशं वर्धयितुं, बेडानां आकारं विस्तारयितुं वा नूतनमार्गान् उद्घाटयितुं वा उत्तेजितुं शक्नोति, येन परिवहनक्षमता वर्धते परन्तु अन्यतरे न्यूनव्याजदरेण महङ्गानि अन्यसमस्याः अपि प्रवर्तयितुं शक्यन्ते, येन ईंधनस्य मूल्यं, श्रमव्ययम् इत्यादीनि परिचालनव्ययस्य वृद्धिः भवति, येन विमानसेवासु निश्चितं दबावं भविष्यति
मालवाहनस्य दृष्ट्या व्यापारस्य प्रतिरूपे व्याजदरसमायोजनस्य प्रभावः उपेक्षितुं न शक्यते । यदा व्याजदराणि पतन्ति तदा कम्पनीनां वित्तपोषणव्ययः न्यूनीभवति, येन उत्पादनं व्यापारं च वर्धयितुं शक्यते, तस्मात् मालवाहनस्य माङ्गल्याः वृद्धिः भवति परन्तु एतेन विपण्यप्रतिस्पर्धा तीव्रता, परिवहनमूल्यानां उतार-चढावः च भवितुम् अर्हति, येन परिवहनकम्पनीनां लाभः प्रभावितः भवति ।
तदतिरिक्तं व्याजदरेषु परिवर्तनेन उपभोक्तृव्ययव्यवहारः अपि प्रभावितः भविष्यति । यदा बचतस्य प्रतिफलं न्यूनं भवति तदा जनाः उपभोगं कर्तुं अधिकं प्रवृत्ताः भवेयुः, तस्मात् सर्वप्रकारस्य मालस्य माङ्गल्यं वर्धते, यत्र उच्चमूल्यवर्धितवस्तूनि अपि सन्ति, येषां विमानयानस्य आवश्यकता भवति एतेन किञ्चित्पर्यन्तं वायुमालवाहनस्य परिमाणस्य वृद्धिः भविष्यति । परन्तु तत्सह यदि समग्ररूपेण आर्थिकस्थितिः अस्थिरः भवति, उपभोक्तृविश्वासः अपर्याप्तः भवति, उपभोक्तृमागधा च न्यूनीभवति तर्हि मालवाहनस्य न्यूनता अपि भविष्यति, विमानपरिवहन-उद्योगे अपि प्रतिकूलप्रभावः भविष्यति
सारांशेन वक्तुं शक्यते यत् संयुक्त-स्टॉक-बैङ्क-निक्षेप-व्याजदराणां न्यूनीकरणस्य विमानपरिवहन-उद्योगस्य च मध्ये जटिलः सूक्ष्मः च सम्बन्धः अस्ति । एषः सम्बन्धः न केवलं वित्तीयस्तरस्य प्रतिबिम्बितः भवति, अपितु मार्केट्-आपूर्ति-माङ्गं, उपभोक्तृ-मनोविज्ञानम् इत्यादयः अनेके पक्षाः अपि समाविष्टाः सन्ति । विमानपरिवहन-उद्योगस्य वित्तीयव्याजदरेषु परिवर्तनं प्रति निकटतया ध्यानं दातुं, परिवर्तनशील-आर्थिक-वातावरणस्य अनुकूलतायै व्यावसायिक-रणनीतयः लचीलेन समायोजितुं च आवश्यकम् अस्ति