समाचारं
समाचारं
Home> उद्योग समाचार> "कला तथा रसद: अप्रत्याशित संलयन"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चित्रकलायां उदाहरणरूपेण गृहीत्वा चित्रकारस्य वु झाओमिंग् इत्यस्य मानवशरीरस्य तैलचित्रं संक्षिप्तब्रशकार्यस्य सटीकप्रकाशस्य छायायाश्च कृते प्रसिद्धम् अस्ति उत्तमं चित्रं सृजनात् प्रदर्शनपर्यन्तं रसदस्य समर्थनात् पृथक् कर्तुं न शक्यते। रसदः कलाकृतयः भौगोलिकप्रतिबन्धान् अतिक्रम्य अधिकजनपर्यन्तं गन्तुं शक्नुवन्ति ।
आधुनिकरसदक्षेत्रे वायुयानमालस्य महत्त्वपूर्णं स्थानं वर्तते । इदं द्रुतं कार्यकुशलं च भवति, येन मालाः अल्पकाले एव गन्तव्यस्थानं प्राप्नुवन्ति । कलाकृतीनां जहाजयानस्य कृते एतत् विशेषतया महत्त्वपूर्णम् अस्ति । यथा अन्तर्राष्ट्रीयकलाप्रदर्शने विश्वस्य सर्वेभ्यः बहुमूल्यानि कलाकृतयः अल्पकाले एव एकस्मिन् स्थाने आनेतुं आवश्यकता वर्तते । विमानमालवाहनयानस्य समये कलाकृतीनां सुरक्षां समये वितरणं च सुनिश्चितं कर्तुं शक्यते, येन प्रदर्शनी सुचारुतया प्रचलति ।
तस्मिन् एव काले विमानमालपरिवहनेन कलाकारानां कृते व्यापकं सृजनात्मकं स्थानं प्रेरणास्रोतः च प्राप्यते । कलाकाराः विमानयानस्य माध्यमेन सहजतया विभिन्नस्थानानि गन्तुं शक्नुवन्ति, भिन्नसंस्कृतीनां दृश्यानां च प्रथमहस्तस्य अनुभवं कर्तुं शक्नुवन्ति, तस्मात् तेषां सृजनात्मकसामग्रीशैल्याः च समृद्धिः भवति
न केवलम्, विमानयानमालवाहनम् अपि कलाविपण्यस्य वैश्विकविकासं प्रवर्धयति । विमानयानद्वारा विश्वे अधिकाधिकाः कलाकृतयः प्रसारिताः सन्ति, येन विभिन्नेषु देशेषु क्षेत्रेषु च कलाविपणयः परस्परं एकीकृताः भवितुम् अर्हन्ति
परन्तु कलाक्षेत्रे विमानयानमालवाहनस्य प्रयोगः सुचारुरूपेण न गतवान् । परिवहनव्ययः अधिकः महत्त्वपूर्णः आव्हानः अस्ति । केषाञ्चन न्यूनमूल्यानां कलाकृतीनां कृते मालवाहनस्य परिवहनार्थं विमानस्य उपयोगेन व्ययः वर्धयितुं शक्यते, अतः तेषां विपण्यप्रतिस्पर्धा प्रभाविता भवति ।
तदतिरिक्तं विमानयानमालस्य पर्यावरणीयप्रभावस्य अवहेलना कर्तुं न शक्यते । विमानयानेन उत्पद्यमानस्य कार्बन-उत्सर्जनस्य बृहत् परिमाणं पर्यावरणस्य उपरि दबावं जनयति । कलानां रसदस्य च समन्वितविकासस्य अनुसरणं कुर्वन्तः अस्माकं पर्यावरणसंरक्षणस्य विषये अपि ध्यानं दातुं हरिततरं अधिकस्थायित्वं च परिवहनपद्धतीनां अन्वेषणस्य आवश्यकता वर्तते।
सामान्यतया विमानयानमालस्य कलानां च सम्बन्धः अधिकाधिकं समीपं गच्छति, परस्परं प्रचारं करोति, एकत्र विकासं च करोति । वयं भविष्ये अधिकं सन्तुलितं, कुशलं, स्थायिविकासप्रतिरूपं अन्वेष्टुं प्रतीक्षामहे, येन कलानां, रसदस्य च एकीकरणं अधिकं तेजस्वीरूपेण प्रकाशितुं शक्नोति।