सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> वायुपरिवहनं मालवाहनञ्च : असीमितक्षमतायुक्तं नवीनं आर्थिकं इञ्जिनम्

वायुमालवाहनपरिवहनम् : असीमितक्षमतायुक्तं नूतनं आर्थिकं इञ्जिनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विमानयानमालवाहनम् अत्यन्तं द्रुतं कार्यकुशलं च भवति । अल्पकाले एव गन्तव्यस्थानं प्रति मालं प्रदातुं शक्नोति, येन आपूर्तिशृङ्खलाचक्रं बहु लघु भवति । तेषां उच्चमूल्यानां, समयसंवेदनशीलानाम्, यथा ताजानां उत्पादानाम्, इलेक्ट्रॉनिक-उत्पादानाम् इत्यादीनां कृते विमानयानं प्रथमः विकल्पः अभवत् ।

तस्मिन् एव काले विमानयानमालवाहनेन अन्तर्राष्ट्रीयव्यापारस्य विकासः अपि प्रवर्तते । देशान्तरेषु मालस्य परिसञ्चरणं अधिकं सुलभं करोति, आर्थिकपरस्परसम्बन्धं च सुदृढं करोति । विभिन्नाः देशाः प्रदेशाः च स्वस्य विशेषोत्पादानाम् आदानप्रदानं शीघ्रं कर्तुं शक्नुवन्ति, येन विपण्यप्रदायः समृद्धा भवति ।

परन्तु विमानमार्गेण मालवाहनस्य अपि केषाञ्चन आव्हानानां सम्मुखीभवति । अधिकव्ययः महत्त्वपूर्णः विषयः अस्ति। अन्येषां परिवहनविधानानां तुलने विमानयानस्य महत्तरं भवति, येन तस्य अनुप्रयोगव्याप्तिः किञ्चित्पर्यन्तं सीमितं भवति ।

तदतिरिक्तं विमानयानक्षमता अपि केचन प्रतिबन्धाः सन्ति । विमानस्य मालवाहनक्षमता तुल्यकालिकरूपेण सीमितं भवति, शिखरमालकालेषु अपर्याप्तक्षमता अपि भवितुम् अर्हति ।

एतासां आव्हानानां निवारणाय उद्योगेन उपायानां श्रृङ्खला कृता अस्ति । यथा, अस्माभिः मार्गजालस्य निरन्तरं अनुकूलनं करणीयम्, विमानस्य उपयोगस्य दरं च सुदृढं कर्तव्यं बहुविधपरिवहनस्य विकासः करणीयः तथा च अन्यैः परिवहनविधिभिः सह वायुयानस्य प्रभावीरूपेण संयोजनेन व्ययस्य न्यूनीकरणं करणीयम्

प्रौद्योगिकी नवीनता अपि विमानयानमालस्य नूतनजीवनशक्तिं प्रविशति। बुद्धिमान् रसदप्रबन्धनप्रणाल्याः अधिकसटीकरूपेण माङ्गस्य पूर्वानुमानं कर्तुं, परिवहनयोजनानां अनुकूलनं कर्तुं, परिचालनदक्षतायां सुधारं कर्तुं च शक्नुवन्ति ।

अधिकस्थूलदृष्ट्या विमानयानस्य मालवाहनस्य च विकासस्य अपि क्षेत्रीय-अर्थव्यवस्थायाः सन्तुलनस्य महत्त्वं वर्तते । केचन भौगोलिकदृष्ट्या दूरस्थाः क्षेत्राणि विमानयानस्य माध्यमेन वैश्विक-आर्थिक-व्यवस्थायां उत्तमरीत्या एकीकृत्य स्थानीय-उद्योगानाम् विकासं प्रवर्धयितुं शक्नुवन्ति ।

संक्षेपेण, आधुनिक-अर्थव्यवस्थायां वायुयान-मालस्य अपरिहार्य-भूमिका वर्तते यद्यपि तस्य समक्षं बहवः आव्हानाः सन्ति तथापि निरन्तर-नवीनीकरण-सुधार-द्वारा तस्य भविष्यस्य विकासस्य सम्भावनाः उज्ज्वलाः सन्ति