समाचारं
समाचारं
Home> उद्योगसमाचार> क्वाण्टमक्रान्तिः आधुनिकरसदस्य च अद्भुतः परस्परं गूंथनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
क्वाण्टम्-प्रौद्योगिकी, यथा क्वाण्टम्-सङ्गणकं, क्वाण्टम्-स्थिति-संशोधनं च क्रमेण विश्वस्य विषये अस्माकं अवगमनं, सूचना-संसाधनस्य मार्गं च परिवर्तयति आर्थिकक्रियाकलापयोः महत्त्वपूर्णकडिरूपेण रसदः विशेषतः विमानपरिवहनं मालवाहनं च निरन्तरं नूतनानां प्रौद्योगिकीनां शक्तिं अनुकूलतां प्राप्नोति, तस्य लाभं च लभते
क्वाण्टम-क्रान्तिना चालित-सूचना-प्रक्रिया-वेगस्य सटीकतायां च सुधारः रसद-उद्योगे आँकडा-विश्लेषणाय, पूर्वानुमानाय च महत् महत्त्वपूर्णः अस्ति द्रुततरं अधिकसटीकं च सूचनाप्रक्रियाकरणं विमानमालवाहनपरिवहनस्य उत्तमयोजनामार्गाणां, मालभारस्य अनुकूलनं, परिवहनदक्षतां च सुधारयितुम्, तस्मात् व्ययस्य न्यूनीकरणं प्रतिस्पर्धां च वर्धयितुं साहाय्यं कर्तुं शक्नोति
तस्मिन् एव काले क्वाण्टम्-सञ्चार-प्रौद्योगिक्याः विकासेन विमानयान-माल-वाहने च सूचना-सुरक्षायाः कृते अधिकं सशक्तं रक्षणं भविष्यति इति अपेक्षा अस्ति रसदक्षेत्रे सूचनायाः गोपनीयता अखण्डता च महत्त्वपूर्णा भवति क्वाण्टमसञ्चारस्य अ-श्रवण-अनहैक-लक्षणं माल-सूचनायाः चोरीं वा छेदनं वा प्रभावीरूपेण निवारयितुं शक्नोति, येन परिवहन-प्रक्रियायाः सुरक्षा-विश्वसनीयता च सुनिश्चिता भवति
तदतिरिक्तं क्वाण्टम्-संवेदकानां उद्भवेन वायुयान-मालस्य माल-निरीक्षण-विधिषु सुधारः भवितुम् अर्हति । पारम्परिकनिरीक्षणविधिषु अपर्याप्तसटीकतायाः समस्याः भवितुम् अर्हन्ति अथवा वास्तविकसमये सटीकसूचनाः प्राप्तुं असमर्थता भवति, येन परिवहनकाले मालस्य स्थितिः एकदृष्ट्या स्पष्टा भवति समये एव तेषां समाधानार्थं उपायाः अपि कर्तुं शक्यन्ते।
परन्तु विमानयानस्य मालवाहनस्य च कृते क्वाण्टम्-प्रौद्योगिक्याः व्यापकप्रयोगस्य साक्षात्कारार्थं अद्यापि बहवः आव्हानाः सन्ति । एकतः क्वाण्टम्-प्रौद्योगिकी अद्यापि निरन्तरविकासस्य सुधारस्य च चरणे अस्ति, तस्याः व्ययः तुल्यकालिकरूपेण अधिकः अस्ति, बृहत्-परिमाणेन अनुप्रयोगाय प्रौद्योगिक्यां समयस्य, अधिकसफलतायाः च आवश्यकता वर्तते अपरपक्षे, रसद-उद्योगस्य नूतनानां प्रौद्योगिकीनां स्वीकारस्य, एकीकरणस्य च क्षमतायां अपि सुधारस्य आवश्यकता वर्तते, प्रासंगिकप्रतिभासंवर्धनं, तकनीकीप्रशिक्षणं च अत्यावश्यकम्
कठिनतानां अभावेऽपि अस्माकं विश्वासस्य कारणं वर्तते यत् क्वाण्टम-क्रान्तिः अधिका उन्नतिं कृत्वा रसद-उद्योगस्य निरन्तर-नवीनीकरणेन द्वयोः एकीकरणेन विमानयानस्य मालवाहनस्य च अपूर्वविकासस्य अवसराः आगमिष्यन्ति |. भविष्ये वयं वैश्विक-अर्थव्यवस्थायाः विकासे प्रबलं गतिं प्रविश्य अधिक-कुशलं, बुद्धिमान्, सुरक्षितं च वायु-माल-व्यवस्थां द्रष्टुं शक्नुमः |.