सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> पेरिस ओलम्पिकस्य अभिभावकत्वविरोधाः परिवहनउद्योगस्य सम्भाव्यप्रतिबिम्बं च

पेरिस-ओलम्पिक-क्रीडायां अभिभावकत्व-सङ्घर्षाः परिवहन-उद्योगाय तेषां सम्भाव्य-प्रभावाः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विमानपरिवहनमालवाहनं उदाहरणरूपेण गृह्यताम् आधुनिकरसदव्यवस्थायां महत्त्वपूर्णकडिः इति नाम्ना अस्य समक्षं बहवः जटिलाः समस्याः, आव्हानानि च सन्ति । पेरिस-ओलम्पिक-क्रीडायां शिशुनां प्रति भिन्न-भिन्न-दृष्टिकोणानां इव विमान-परिवहन-मालस्य अपि भिन्न-भिन्न-रुचिनां यथार्थ-स्थितीनां च मध्ये सन्तुलनं अन्वेष्टुम् आवश्यकम् अस्ति

विमानमालवाहने भिन्नगुणयुक्ताः बहुविधाः मालाः सन्ति । केषुचित् मालेषु विशेषभण्डारणस्थितीनां आवश्यकता भवति, अन्येषु तु परिवहनसमयस्य कठोरता आवश्यकी भवति । एतत् पेरिस् ओलम्पिक इव अस्ति । सीमितसंसाधनानाम् अन्तर्गतं एताः विविधाः आवश्यकताः कथं पूरयितुं शक्यन्ते इति एकः कठिनः समस्या अस्ति यस्य समाधानं विमानयानस्य मालवाहनस्य च उद्योगेन करणीयम् अस्ति ।

तदतिरिक्तं विमानयानेन मालवाहनस्य व्ययः अपि प्रमुखः कारकः अस्ति । ईंधनस्य मूल्येषु उतार-चढावः, मार्गचयनं, विमानस्य अनुरक्षणम् इत्यादिषु सर्वेषु परिवहनव्ययस्य प्रभावः भविष्यति । पेरिस् ओलम्पिकस्य सज्जतायाः समये उच्चगुणवत्तायुक्तानि सेवानि प्रदातुं धनस्य यथोचितरूपेण आवंटनं, व्ययस्य नियन्त्रणं च कथं करणीयम् इति सदृशम् अस्ति

शिशुनां टिकटं ग्रहीतुं पेरिस् ओलम्पिकस्य नियमाः दृष्ट्वा आर्थिकदृष्ट्या राजस्वं वर्धयितुं आयोजनस्य आतिथ्यं कर्तुं उच्चव्ययस्य पूर्तिः च भवितुम् अर्हति परन्तु एतेन प्रकारेण क्रीडकानां मध्ये असन्तुष्टिः समाजे च विवादः उत्पन्नः अस्ति । विमानयानमालस्य अपि एतादृशी स्थितिः अस्ति । व्ययस्य न्यूनीकरणार्थं केचन विमानसेवाः सेवानि न्यूनीकर्तुं विमानघनत्वं वर्धयितुं च इत्यादीनि उपायानि कर्तुं शक्नुवन्ति, परन्तु एतेन ग्राहकसन्तुष्टिः मालवाहनस्य गुणवत्ता च प्रभाविता भवितुम् अर्हति

प्रबन्धनदृष्ट्या पेरिस् ओलम्पिकस्य आयोजनस्य सुचारुप्रगतिः सुनिश्चित्य विभिन्नविभागानाम् समन्वयस्य आवश्यकता वर्तते । तथैव विमानपरिवहनमालयानस्य अपि सर्वेषु पक्षेषु निकटसहकार्यस्य आवश्यकता भवति, यथा मालस्य भारः अवरोहणं च, परिवहनकाले निरीक्षणं, गन्तव्यस्थाने वितरणं च कस्मिन् अपि लिङ्के समस्याः भवन्ति चेत् सम्पूर्णे परिवहनप्रक्रियायां विलम्बः, हानिः च भवितुम् अर्हति ।

अपि च पेरिस् ओलम्पिकस्य आतिथ्येन स्थानीययानव्यवस्था, निवासस्थानम् इत्यादिषु आधारभूतसंरचनेषु प्रचण्डः दबावः भविष्यति। एतस्य दबावस्य सामना कर्तुं पूर्वनियोजनं, सज्जता च आवश्यकी भवति । यदा विमानमालवाहनपरिवहनं अवकाशदिनादिषु शिखरपरिवहनकालस्य सामनां करोति तदा परिवहनस्य माङ्गल्याः आकस्मिकवृद्धेः सामना कर्तुं परिवहनक्षमतायाः आवंटनं पूर्वमेव संसाधनानाम् एकीकरणं च आवश्यकम्

सामान्यतया यद्यपि पेरिस-ओलम्पिक-क्रीडायां मातापितृ-सङ्घर्षस्य घटनायाः विमानयान-मालवाहनयोः सह किमपि सम्बन्धः नास्ति इति भासते तथापि गहन-विश्लेषणस्य माध्यमेन वयं ज्ञातुं शक्नुमः यत् तेषां रुचि-सन्तुलनं, व्यय-नियन्त्रणं, प्रबन्धनस्य अनुकूलनं च इति दृष्ट्या समानं चिन्तनं वर्तते | , दबावानां च आव्हानानां च सामना।