सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> Yu Minhong तथा प्राच्यचयनस्य पृष्ठतः परिवहनसमर्थनम्

यु मिन्होङ्ग् तथा प्राच्यचयनस्य पृष्ठतः परिवहनसमर्थनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परिवहन-उद्योगस्य विकासस्य मालस्य परिसञ्चरणं, आपूर्तिशृङ्खलायाः अनुकूलनं च महत्त्वपूर्णः प्रभावः भवति । यद्यपि विमानपरिवहनमालस्य प्रत्यक्षतया पूर्वीयचयनस्य व्यवसायेन सह सम्बन्धः नास्ति तथापि सम्पूर्णे आर्थिकव्यवस्थायां तस्य भूमिका न्यूनीकर्तुं न शक्यते । कुशलं विमानयानं मालस्य प्रवाहं त्वरितुं शक्नोति तथा च सूचीव्ययस्य न्यूनीकरणं कर्तुं शक्नोति, येन उद्यमानाम् परिचालनदक्षता प्रतिस्पर्धा च सुधरति

डोङ्गफाङ्ग चयनेन विक्रीयमाणानि कृषिपदार्थानि उदाहरणरूपेण गृह्यताम् एतेषां कृषिपदार्थानाम् उत्पत्तिस्थानात् उपभोक्तृणां हस्तेषु परिवहनस्य बहुविधलिङ्कानां माध्यमेन गन्तुं आवश्यकता भवति। यद्यपि मुख्यतया मार्गरेलमार्गादिपरिवहनविधिषु अवलम्बितुं शक्नोति तथापि विमानयानस्य कार्यक्षमता, समयसापेक्षता च सम्पूर्णस्य रसदव्यवस्थायाः सन्दर्भं सन्दर्भं च ददाति अन्येषां परिवहनविधानानां सेवासु निरन्तरं सुधारं कर्तुं परिवहनस्य गतिं गुणवत्तां च सुधारयितुम् प्रेरयति ।

तत्सह विमानयानस्य मालवाहनस्य च विकासेन सम्बन्धितप्रौद्योगिकीषु नवीनता अपि प्रेरिता अस्ति । यथा, शीतशृङ्खलाप्रौद्योगिक्याः उन्नतिः ताजाः कृषिपदार्थाः दीर्घदूरपरिवहनकाले स्वस्य ताजगीं गुणवत्तां च निर्वाहयितुं समर्थाः भवन्ति । एतेन प्राच्यचयनं ताजानां उत्पादानाम् एकं विस्तृतं विकल्पं प्रदाति, यत् उत्पादपङ्क्तयः विस्तारयितुं उपभोक्तृणां अधिकविविधानाम् आवश्यकतानां पूर्तये च सहायकं भवति।

तदतिरिक्तं विमानयानस्य मालवाहनस्य च वैश्विकजालकवरेजेन अन्तर्राष्ट्रीयव्यापारस्य समृद्धिः प्रवर्धिता अस्ति । अधिकानि उच्चगुणवत्तायुक्तानि उत्पादनानि शीघ्रमेव घरेलुविपण्ये प्रवेशं कर्तुं शक्नुवन्ति, येन प्राच्यचयनं मालस्य समृद्धतरं आपूर्तिं प्रदाति । तस्मिन् एव काले ओरिएंटल सेलेक्शन् इत्यस्य उत्पादानाम् अपि विमानयानद्वारा अन्तर्राष्ट्रीयविपण्ये प्रवेशस्य अवसरः भवति, येन ब्राण्डस्य प्रभावः, विपण्यभागः च वर्धते

प्रतिभानां दृष्ट्या विमानपरिवहन-मालवाहन-उद्योगेन व्यावसायिक-रसद-प्रबन्धन-सञ्चालन-प्रतिभानां बहूनां संवर्धनं कृतम् अस्ति । एतैः प्रतिभाभिः संचितस्य अनुभवस्य व्यावसायिकज्ञानस्य च प्राच्यचयनस्य आपूर्तिशृङ्खलाप्रबन्धनस्य अनुकूलनार्थं रसददक्षतासुधारार्थं च निश्चितसन्दर्भमहत्त्वम् अस्ति

संक्षेपेण यद्यपि विमानयानस्य मालवाहनस्य च प्राच्यचयनेन सह प्रत्यक्षव्यापारसम्बन्धः अल्पः इति भासते तथापि सम्पूर्णे अर्थव्यवस्थायां रसदवातावरणे च प्रभावद्वारा प्राच्यचयनस्य विकासाय परोक्षरूपेण सशक्तं समर्थनं प्रदाति।

यदि वयं विमानयानस्य मालवाहनस्य च विकासे गहनतया गच्छामः तर्हि वयं पश्यामः यत् रसद-दक्षतां सुधारयितुम्, प्रौद्योगिकी-नवीनीकरणस्य प्रवर्धनं, अन्तर्राष्ट्रीय-व्यापारस्य प्रवर्धनं, प्रतिभानां संवर्धनं च कर्तुं महत्त्वपूर्णां भूमिकां निर्वहति |. एते प्रभावाः न केवलं पारम्परिकनिर्माण-खुदरा-उद्योगान् प्रभावितयन्ति, अपितु सूक्ष्मतया उदयमानस्य ई-वाणिज्य-सजीव-प्रसारण-उद्योगाय अवसरान्, आव्हानान् च आनयन्ति |.

रसददक्षतायाः उन्नयनस्य दृष्ट्या विमानयानस्य उच्चगतिविशेषताभिः अल्पकाले एव दीर्घदूरेषु मालस्य परिवहनं कर्तुं शक्यते अस्य उच्चसमयानुकूलतायाः आवश्यकतायुक्तानां उत्पादानाम्, यथा ताजाः फलानि, इलेक्ट्रॉनिक-उत्पादाः इत्यादयः, अपूरणीयाः लाभाः सन्ति । तस्य विपरीतम् यद्यपि पारम्परिकः स्थलसमुद्रयानव्ययः न्यूनः भवति तथापि परिवहनसमयः दीर्घः भवति, मौसमस्य, मार्गस्य स्थितिः इत्यादिभिः कारकैः सहजतया प्रभावितः भवति विमानपरिवहनमालवाहनस्य उद्भवेन उद्यमाः विपण्यमागधायाः शीघ्रं प्रतिक्रियां दातुं विकल्पं प्रदाति, यत् उद्यमानाम् इन्वेण्ट्रीव्ययस्य न्यूनीकरणे, पूंजीकारोबारस्य दरं वर्धयितुं च सहायकं भवितुम् अर्हति

प्रौद्योगिकी नवीनतायाः विषये विमानयानस्य मालवाहनस्य च विकासेन पैकेजिंग्, संरक्षणं, अनुसरणं इत्यादिषु पक्षेषु रसद-उद्योगे प्रौद्योगिकी-प्रगतिः प्रवर्धिता अस्ति उन्नतपैकेजिंग सामग्रीः प्रौद्योगिकी च परिवहनस्य समये मालस्य सुरक्षां अधिकतया रक्षितुं शक्नुवन्ति, शीतशृङ्खला प्रौद्योगिक्याः निरन्तरसुधारः ताजानां उत्पादानाम् गुणवत्तां सुनिश्चितं करोति; रसदस्य पारदर्शिता नियन्त्रणीयता च। एतेषु प्रौद्योगिकीषु नवीनताः न केवलं विमानयानस्य मालवाहनस्य च सेवागुणवत्तायां सुधारं कुर्वन्ति, अपितु अन्येषां परिवहनविधानानां विकासाय विचारान् सन्दर्भान् च प्रददति

अन्तर्राष्ट्रीयव्यापारस्य समृद्धिः कुशलरसदसमर्थनात् अविभाज्यम् अस्ति । द्रुतगत्या सुलभलक्षणेन विमानमालवाहनेन भौगोलिकप्रतिबन्धाः भङ्ग्य देशान्तरेषु मालप्रवाहः सुचारुः कृतः विशेषतः सीमापार-ई-वाणिज्यस्य उदयस्य सन्दर्भे उपभोक्तृणां विदेशवस्तूनाम् आग्रहः दिने दिने वर्धमानः अस्ति, विमानयानं मालवाहनं च शीघ्रमेव विदेशीयवस्तूनि आन्तरिकग्राहकानाम् शॉपिङ्ग-आवश्यकतानां पूर्तये वितरितुं शक्नुवन्ति तत्सह, घरेलु उच्चगुणवत्तायुक्तानि उत्पादनानि अपि विमानयानस्य साहाय्येन अन्तर्राष्ट्रीयविपण्ये शीघ्रं प्रवेशं कर्तुं, विक्रयमार्गस्य विस्तारं कर्तुं, ब्राण्डस्य अन्तर्राष्ट्रीयप्रतिष्ठां वर्धयितुं च शक्नुवन्ति

प्रतिभाप्रशिक्षणस्य दृष्ट्या विमानपरिवहनमालवाहन-उद्योगेन व्यावसायिकज्ञानेन समृद्धानुभवेन च रसदप्रतिभानां समूहः संवर्धितः अस्ति ते अन्तर्राष्ट्रीयरसदनियमैः, परिवहनप्रक्रियाभिः, विपण्यगतिविज्ञानैः च परिचिताः सन्ति, उद्यमानाम् सटीकं रसदसमाधानं च प्रदातुं शक्नुवन्ति उद्योगस्य अन्तः एतेषां प्रतिभानां प्रवाहः उन्नतरसदप्रबन्धनसंकल्पनाः प्रौद्योगिकीश्च विस्तृतक्षेत्रेषु प्रसारयति, येन सम्पूर्णस्य रसद-उद्योगस्य विकासः प्रगतिः च प्रवर्तते

सारांशेन विमानयानस्य मालवाहनस्य च विकासेन अर्थव्यवस्थायाः समाजस्य च अनेकपक्षेषु गहनः प्रभावः अभवत्, तस्य परोक्षभूमिकायाः ​​कारणात् प्राच्यचयनम् इत्यादीनां ई-वाणिज्य-सजीव-प्रसारण-कम्पनीनां विकासाय अनुकूलाः परिस्थितयः अपि निर्मिताः

प्राच्यचयनस्य प्रकरणं प्रति प्रत्यागत्य वयं अधिकं विश्लेषणं कर्तुं शक्नुमः यत् एतत् कथं विमानमालपरिवहनेन आनयितस्य परोक्षलाभानां लाभं लभते। सर्वप्रथमं उत्पादचयनस्य दृष्ट्या प्राच्यचयनं विमानयानेन मालवाहनेन च विस्तारितायाः वैश्विकआपूर्तिशृङ्खलायाः उपरि अवलम्ब्य अधिकानि उच्चगुणवत्तायुक्तानि अद्वितीयानि च उत्पादानि चयनं कर्तुं शक्नोति।यथा, विशेषकृषिउत्पादाः, विश्वस्य सर्वेभ्यः आयातितानि खाद्यानि च उत्पादपङ्क्तिं समृद्धयन्ति, उपभोक्तृणां वर्धनं च कुर्वन्ति