समाचारं
समाचारं
Home> Industry News> RMB विनिमयदरस्य उतार-चढावस्य अन्तर्गतं आर्थिकगतिशीलता परिवहन-उद्योगे च परिवर्तनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिकक्षेत्रेषु परिवर्तनं प्रायः परस्परं सम्बद्धं भवति, परिवहनं च अपवादः नास्ति । यद्यपि विनिमयदरस्य उतार-चढावस्य प्रत्यक्षतया सम्बन्धः नास्ति इति भासते तथापि वस्तुतः परिवहन-उद्योगस्य विकासः आर्थिकवातावरणेन सह निकटतया सम्बद्धः अस्ति विमानयानं उदाहरणरूपेण गृह्यताम्, वैश्विकव्यापारे आर्थिकविनिमययोः च महत्त्वपूर्णा भूमिका अस्ति । यदा आरएमबी-विनिमयदरः परिवर्तते तदा आयातनिर्यातव्यापारस्य व्ययः लाभश्च प्रभावितः भविष्यति, यत् क्रमेण विमानयानस्य माङ्गं परिचालनं च प्रभावितं करिष्यति
यदा आरएमबी मूल्याङ्कनं करोति तदा आयातककम्पनीनां कृते क्रयणव्ययः न्यूनः भवति आयातितवस्तूनाम् परिमाणं च वर्धयितुं शक्यते । अस्य अर्थः अस्ति यत् उपभोक्तृमागधां पूरयितुं विमानयानद्वारा अधिकवस्तूनि शीघ्रमेव आन्तरिकविपण्यं प्राप्तुं आवश्यकानि सन्ति। अतः विमानसेवाः वर्धमानस्य परिवहनस्य माङ्गल्याः अनुकूलतायै उड्डयनस्य आवृत्तिं वर्धयितुं मार्गविन्यासं अनुकूलितुं च शक्नुवन्ति ।
तद्विपरीतम् यदा आरएमबी-मूल्यं न्यूनीभवति तदा निर्यात-उद्यमानां उत्पादाः अन्तर्राष्ट्रीयविपण्ये अधिकं मूल्यप्रतिस्पर्धां कुर्वन्ति, निर्यातस्य परिमाणं च वर्धते इति अपेक्षा अस्ति परन्तु वर्धमानव्ययस्य कारणात् कम्पनयः परिवहनव्ययनियन्त्रणे अधिकं ध्यानं दातुं शक्नुवन्ति । यद्यपि विमानयानयानं द्रुतं कुशलं च भवति तथापि तुल्यकालिकरूपेण अधिकव्ययस्य कारणेन केचन कम्पनयः समुद्रयानम् इत्यादीनि अन्ये अधिककिफायती परिवहनविधयः चयनं कर्तुं शक्नुवन्ति अस्मिन् सन्दर्भे विमानसेवानां मूल्यरणनीतिं समायोजयितुं वा अधिकमूल्यवर्धितसेवाः प्रदातुं आवश्यकता भवितुम् अर्हति यत् ग्राहकाः विमानयानस्य चयनं कर्तुं आकर्षयितुं शक्नुवन्ति ।
व्यापारयातायातमात्रायां प्रत्यक्षप्रभावस्य अतिरिक्तं आरएमबी-विनिमयदरस्य उतार-चढावः विमानसेवासञ्चालनव्ययस्य अपि परोक्षरूपेण प्रभावं करिष्यति । विमानन-उद्योगः अन्तर्राष्ट्रीय-विपण्ये अत्यन्तं निर्भरः अस्ति । आरएमबी-विनिमयदरे परिवर्तनेन एतेषां व्यवहारानां व्ययस्य परिवर्तनं भविष्यति ।
यथा, यदा आरएमबी-मूल्यं न्यूनीभवति तदा विमानसेवाभिः आयातितविमानक्रयणे वा विमानपट्टिकायां वा अधिकं आरएमबी दातव्यं भवति, येन उद्यमानाम् उपरि वित्तीयदबावः निःसंदेहं वर्धते तस्मिन् एव काले विमानसेवानां कृते इन्धनं मुख्यव्ययेषु अन्यतमम् अस्ति, तस्य अन्तर्राष्ट्रीयविपण्यमूल्यं प्रायः अमेरिकीडॉलरेण भवति । विनिमयदरस्य उतार-चढावस्य कारणेन ईंधनक्रयणव्ययस्य अस्थिरता भवितुम् अर्हति, येन विमानसेवानां परिचालनदक्षतां अधिकं प्रभाविता भवति ।
तदतिरिक्तं आरएमबी-विनिमयदरे परिवर्तनेन निवेशकानां विश्वासः, विमानपरिवहन-उद्योगे निवेशनिर्णयः च प्रभाविताः भविष्यन्ति । उच्चविनिमयदरस्य अस्थिरतायाः अवधिषु निवेशकानां विमानसेवालाभप्रदतायाः विषये चिन्ता भवितुम् अर्हति, येन स्टॉकमूल्यानि, बाजारवित्तपोषणक्षमता च प्रभाविता भवति एतेन विमानसेवायाः विस्तारविकासयोजनासु केचन बाधाः आनेतुं शक्यन्ते ।
परन्तु विमानपरिवहन-उद्योगः आरएमबी-विनिमयदरस्य उतार-चढावस्य प्रभावं सहितुं पूर्णतया निष्क्रियः नास्ति । लचीलानां विपण्यरणनीतीनां जोखिमप्रबन्धनस्य च माध्यमेन विमानसेवाः किञ्चित्पर्यन्तं प्रतिकूलप्रभावं न्यूनीकर्तुं विकासस्य अवसरान् च ग्रहीतुं शक्नुवन्ति ।
एकतः विमानसेवाः हेजिंग् कृते वित्तीयसाधनानाम् उपयोगं कर्तुं शक्नुवन्ति, विनिमयदरस्य जोखिमं न्यूनीकर्तुं च शक्नुवन्ति । वित्तीयसंस्थाभिः इत्यादिभिः सह अग्रे विदेशीयविनिमयसन्धिषु हस्ताक्षरं कृत्वा वयं व्ययस्य राजस्वस्य च अपेक्षायाः स्थिरीकरणाय भविष्यस्य विनिमयदरेषु तालान् स्थापयितुं शक्नुमः।
अपरपक्षे विमानसेवाः विनिमयदरस्य उतार-चढावस्य कारणेन आनितानां आव्हानानां संयुक्तरूपेण सामना कर्तुं अपस्ट्रीम-डाउनस्ट्रीम-उद्यमैः सह सहकार्यं सुदृढं कर्तुं शक्नुवन्ति आपूर्तिकर्ताभिः सह अधिकलचीलमूल्यशर्ताः वार्तालापं कुर्वन्तु तथा च ग्राहकैः सह दीर्घकालिकं स्थिरं च सहकारीसम्बन्धं स्थापयित्वा बाजारस्य स्थिरतां जोखिमप्रतिरोधं च वर्धयन्तु।
संक्षेपेण, आर्थिकवातावरणे महत्त्वपूर्णचरत्वेन आरएमबी-विनिमयदरस्य उतार-चढावस्य विमानपरिवहन-उद्योगे बहुपक्षीयः प्रभावः अभवत् विमानपरिवहन-उद्योगस्य विनिमयदरपरिवर्तनेषु निकटतया ध्यानं दातुं, जोखिमप्रबन्धनं सुदृढं कर्तुं, स्थायिविकासं प्राप्तुं रणनीतयः लचीलेन समायोजितुं च आवश्यकम् अस्ति वैश्विक आर्थिक एकीकरणस्य सन्दर्भे विनिमयदरस्य उतार-चढाव इत्यादीनां बाह्यकारकाणां चुनौतीनां अनुकूलनं प्रतिक्रिया च विमानपरिवहन-उद्योगस्य निरन्तरविकासस्य विकासस्य च कुञ्जी भविष्यति