समाचारं
समाचारं
Home> उद्योगसमाचारः> परिवहनक्षेत्रे वर्तमानः नवीनः प्रवृत्तिः : विमानयानस्य अन्यक्षेत्राणां च एकीकरणम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिकरसदव्यवस्थायां विमानयानस्य महत्त्वपूर्णं स्थानं वर्तते । अत्यन्तं द्रुतगत्या गन्तव्यस्थानेषु मालस्य वितरणं कर्तुं शक्नोति, विशेषतः येषां मालस्य अत्यन्तं उच्चसमयानुकूलतायाः आवश्यकता भवति, यथा ताजाः फलानि, बहुमूल्यानि औषधानि इत्यादयः पारम्परिकभूपरिवहनस्य समुद्रपरिवहनस्य च तुलने विमानयानेन परिवहनसमयः बहु लघुः भवति, परिवहनकाले मालस्य हानिः अपि न्यूनीकरोति
तत्सह विमानयानस्य विकासः अपि ई-वाणिज्यस्य उदयेन सह निकटतया सम्बद्धः अस्ति । यथा यथा जनानां उपभोगस्य आदतयः परिवर्तन्ते तथा तथा अधिकाधिकाः उपभोक्तारः अन्तर्जालद्वारा शॉपिङ्गं कुर्वन्ति, तेषां क्रीतवस्तूनि यथाशीघ्रं प्राप्नुयुः इति अपेक्षां कुर्वन्ति । एतेन ई-वाणिज्यकम्पनयः ग्राहकसन्तुष्टिं विपण्यप्रतिस्पर्धां च सुधारयितुम् रसदवितरणयोः विमानपरिवहनस्य निवेशं वर्धयितुं प्रेरिताः सन्ति
तदतिरिक्तं विमानयानस्य, निर्माणस्य च समन्वितं विकासं उपेक्षितुं न शक्यते । श्रमव्यवस्थायाः वैश्विकनिर्माणविभागे भागानां कच्चामालस्य च विभिन्नदेशानां क्षेत्राणां च मध्ये शीघ्रं प्रवाहस्य आवश्यकता वर्तते । हवाईमालवाहनविनिर्माणउद्योगाय कुशलं आपूर्तिशृङ्खलासमाधानं प्रदाति, येन सुचारुरूपेण उत्पादनप्रक्रियाः सुनिश्चिताः भवन्ति तथा च भागानां अभावात् उत्पन्नं उत्पादनविलम्बं न्यूनीकरोति
परन्तु विमानमालवाहनं आव्हानैः विना नास्ति । उच्चपरिवहनव्ययः अस्य व्यापकप्रयोगस्य प्रमुखः सीमितकारकः अस्ति । स्थलपरिवहनस्य समुद्रयानस्य च तुलने प्रायः विमानयानस्य व्ययः बहु अधिकः भवति, येन केषाञ्चन मूल्यसंवेदनशीलवस्तूनाम् मुख्ययानमार्गरूपेण विमानयानस्य चयनं कठिनं भवति
तदतिरिक्तं विमानयानक्षमता तुल्यकालिकरूपेण सीमितम् अस्ति । विशेषतः अवकाशदिनेषु विशेषकार्यक्रमेषु वा शिखरकालेषु परिवहनक्षमता कठिना भवितुम् अर्हति, यस्य परिणामेण मालवाहनस्य पश्चात्तापः विलम्बः च भवति । एतदर्थं उद्योगेन संसाधनविनियोगस्य निरन्तरं अनुकूलनं करणीयम्, परिचालनदक्षता च सुधारः करणीयः ।
तदपि प्रौद्योगिक्याः निरन्तरं उन्नतिः नवीनता च विमानयानस्य भविष्यस्य विकासस्य सम्भावना अद्यापि विस्तृताः सन्ति । यथा, नूतनविमानानाम् अनुसन्धानविकासेन परिचालनव्ययस्य न्यूनीकरणं परिवहनक्षमता च वर्धते इति अपेक्षा अस्ति;
वैश्विक-आर्थिक-एकीकरणस्य सन्दर्भे विमानयानम् अन्ये च परिवहन-विधयः अधिकतया सहकार्यं करिष्यन्ति | बहुविधपरिवहनप्रतिरूपस्य माध्यमेन मालस्य कुशलं सुलभं च परिवहनं प्राप्तुं विविधपरिवहनविधिनां लाभानाम् पूर्णतया उपयोगः भवति
संक्षेपेण, विमानयानं परिवहनक्षेत्रस्य महत्त्वपूर्णः भागः अस्ति, अन्यक्षेत्रैः सह तस्य एकीकृतविकासः आर्थिकवृद्ध्यर्थं सामाजिकप्रगतेः च दृढं समर्थनं निरन्तरं प्रदास्यति भविष्ये वैश्विकव्यापारे आर्थिकविकासे च विमानयानस्य महती भूमिका भविष्यति इति अस्माकं विश्वासस्य कारणम् अस्ति।