सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> हेसाई प्रौद्योगिक्याः आटोमोबाइल दिग्गजानां च सहकार्यस्य पृष्ठतः उद्योगस्य प्रवृत्तिः

हेसाई प्रौद्योगिक्याः वाहनविशालकायस्य च सहकार्यस्य पृष्ठतः उद्योगगतिशीलता


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाहन-उद्योगस्य विकासः सर्वदा बहु ध्यानं आकर्षितवान्, विशेषतः स्वायत्त-वाहन-चालनस्य, बुद्धिमत्तायाः च प्रवृत्तिभिः सह । लीडार्, प्रमुखसंवेदनप्रौद्योगिक्याः रूपेण, वाहनानां पर्यावरणबोधक्षमतासु, सुरक्षासु च सुधारार्थं महत् महत्त्वपूर्णम् अस्ति । हेसाई प्रौद्योगिक्याः SAIC-GM इत्यस्मात् सामूहिकनिर्माणस्य अनुमोदनं प्राप्तुं क्षमता तस्याः प्रौद्योगिक्याः विश्वसनीयतां परिपक्वतां च पूर्णतया सिद्धयति।

एषा घटना विमानयानस्य मालवाहनस्य च प्रत्यक्षतया सम्बद्धा न दृश्यते, परन्तु आधुनिक-अर्थव्यवस्थायाः वैश्वीकरणे उभौ अपि आपूर्तिशृङ्खला, प्रौद्योगिकी-नवीनता, विपण्यमागधा इत्यादिभिः कारकैः प्रभावितौ स्तः

विमानपरिवहनमालस्य तथा वाहननिर्माणउद्योगयोः कृते आपूर्तिशृङ्खलाः महत्त्वपूर्णाः सन्ति । एकः कुशलः आपूर्तिशृङ्खला सुनिश्चितं कर्तुं शक्नोति यत् भागाः उत्पादाः च समये एव सटीकरूपेण च स्वगन्तव्यस्थानेषु परिवहनं कुर्वन्ति, येन व्ययः न्यूनीकरोति, प्रतिस्पर्धायां च सुधारः भवति विमानमालवाहनपरिवहनस्य समये मालस्य समये सुरक्षितं च वितरणं वाहननिर्माणस्य कृते, उत्पादनपङ्क्तौ सामान्यसञ्चालनं सुनिश्चित्य समये एव भागानां आपूर्तिः कुञ्जी अस्ति;

प्रौद्योगिकी नवीनता अपि उभयोः विकासं प्रवर्धयति महत्त्वपूर्णं बलम् अस्ति । हवाई परिवहनं मालवाहनं च परिवहनदक्षतां सेवागुणवत्तां च सुधारयितुम् नूतनानां उड्डयनप्रौद्योगिकीनां, रसदप्रबन्धनव्यवस्थानां च प्रवर्तनं निरन्तरं कुर्वन्ति । तथैव वाहन-उद्योगे लिडार-प्रौद्योगिक्याः नवीनतायाः कारणात् स्वायत्त-वाहनचालनस्य साक्षात्कारः सम्भवः भवति, येन यातायात-सुरक्षायां यात्रा-अनुभवे च अधिकं सुधारः भवति

विपण्यमागधायां परिवर्तनं उभयम् अपि प्रभावितं करोति । यथा यथा उपभोक्तृणां द्रुतवितरणस्य उच्चगुणवत्तायुक्तानां उत्पादानाम् आग्रहः वर्धते तथा तथा विमानमालवाहनपरिवहनस्य मार्गानाम् परिवहनविधानानां च निरन्तरं अनुकूलनं करणीयम् अस्ति

सारांशतः, यद्यपि विमानपरिवहनमालवाहनम् तथा च हेसाई प्रौद्योगिक्याः लिडारस्य सामूहिकउत्पादनार्थं SAIC-GM द्वारा निर्दिष्टस्य घटना सतहतः भिन्ना अस्ति तथापि आर्थिकसञ्चालनस्य अन्तर्निहिततर्कस्य अनेकाः समानताः परस्परसम्बन्धाः च सन्ति