सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> Riot इत्यस्य विषये Stifel इत्यस्य bull call इत्यस्य पृष्ठतः विश्लेषणम्: मालवाहनस्य वित्तीयबाजारस्य च सम्भाव्यं परस्परं सम्बद्धता

Stifel’s bull call on Riot इत्यस्य पृष्ठतः विश्लेषणम्: मालवाहनस्य वित्तीयविपण्यस्य च सम्भाव्यः चौराहः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं अस्माभिः बिटकॉइन-खनन-उद्योगे Riot इत्यस्य स्थितिः अवगन्तुं आवश्यकम् । बिटकॉइन खननम् अत्यन्तं प्रतिस्पर्धात्मकः संसाधननिर्भरः च उद्योगः अस्ति । एकः नेता इति नाम्ना Riot इत्यस्य कार्याणि विकासश्च बहुभिः कारकैः प्रभावितः भवति ।

अर्थव्यवस्थायाः समग्रकार्यक्षमतायां मालवाहनक्षेत्रे विकासाः प्रमुखा भूमिकां निर्वहन्ति । कुशलमालवाहनव्यवस्था सामग्रीनां समये आपूर्तिं सुनिश्चित्य औद्योगिकशृङ्खलायाः सुचारुसञ्चालनं प्रवर्धयितुं शक्नोति । एतत् न केवलं पारम्परिकनिर्माणस्य कृते महत्त्वपूर्णं, अपितु बिटकॉइनखनन इत्यादीनां उदयमानानाम् डिजिटल-उद्योगानाम् अपि कृते महत्त्वपूर्णम् अस्ति ।

बिटकॉइन-खननस्य कृते उच्च-प्रदर्शन-सङ्गणक-चिप्स्, व्यावसायिक-खनन-यन्त्राणि च समाविष्टानि बृहत्-मात्रायां हार्डवेयर-उपकरणानाम् आवश्यकता भवति । एतेषां यन्त्राणां उत्पादनं परिवहनं च ध्वनिमालवाहनजालस्य उपरि अवलम्बते । यदि प्रेषणं विलम्बं वा बाधितं वा भवति तर्हि उपकरणानां अभावः भवितुम् अर्हति, यत् रियट् इत्यादीनां कम्पनीनां खननकार्यं प्रभावितं कर्तुं शक्नोति ।

तदतिरिक्तं मालवाहनव्ययस्य उतार-चढावस्य प्रभावः रियट्-सञ्चालनव्ययस्य उपरि अपि भविष्यति । यदा मालवाहनस्य व्ययः वर्धते तदा उपकरणानां परिवहनस्य व्ययः वर्धते, येन सम्भाव्यतया कम्पनीयाः लाभान्तरं निपीड्यते । तद्विपरीतम्, न्यूनमालवाहनव्ययः व्ययस्य न्यूनीकरणे, कम्पनीयाः प्रतिस्पर्धां वर्धयितुं च सहायकः भवति ।

तस्मिन् एव काले वैश्विक-आर्थिक-स्थितौ परिवर्तनं मालवाहनस्य माङ्गं मूल्यं च प्रभावितं करिष्यति, यत् परोक्षरूपेण बिटकॉइन-खनन-उद्योगं प्रभावितं करिष्यति यस्मिन् Riot स्थितम् अस्ति यथा, आर्थिक-उत्साहस्य समये मालवाहनस्य माङ्गल्यं प्रबलं भवति तथा च आर्थिकमन्दी-काले व्ययः वर्धयितुं शक्नोति, मालवाहन-विपण्यस्य अधिक-आपूर्तिः भवितुम् अर्हति तथा च व्ययस्य न्यूनता भवितुम् अर्हति, परन्तु तस्य कारणेन उपभोक्तृ-मागधा अपि न्यूनीभवति, येन बिटकॉइनस्य मूल्यं समग्रविकासः च प्रभावितः भवितुम् अर्हति खनन उद्योगस्य .

वित्तीयबाजारस्य दृष्ट्या स्टीफेल् इत्यस्य दङ्गायाः विषये दीर्घकालं यावत् निर्णयः केवलं कम्पनीयाः आन्तरिककार्यक्रमेषु आधारितः नास्ति । बाजारस्य स्थूलवातावरणं, उद्योगस्य प्रवृत्तयः, सम्भाव्यसहसंबन्धकारकाः च सर्वे भूमिकां निर्वहन्ति । आर्थिकसञ्चालनस्य महत्त्वपूर्णसमर्थनरूपेण मालवाहनक्षेत्रस्य स्थिरता विकासश्च सकारात्मकसंकेतरूपेण गणनीया भवितुमर्हति, यत् विश्लेषकाणां सम्बन्धित-उद्योगानाम्, कम्पनीनां च मूल्याङ्कनं प्रभावितं करोति

सारांशतः यद्यपि उपरिष्टात् वायुयानमालस्य स्टिफेल् दङ्गानां च मध्ये प्रत्यक्षः सम्बन्धः नास्ति इति भासते तथापि गहनविश्लेषणेन ज्ञायते यत् तयोः मध्ये बहवः सम्भाव्यसम्बन्धाः परस्परप्रभावाः च सन्ति एतेन इदमपि स्मरणं भवति यत् वित्तीयविपण्यस्य गतिशीलतायाः, कम्पनीयाः विकासस्य सम्भावनायाः च मूल्याङ्कनं कुर्वन् अस्माभिः स्थितिं अधिकव्यापकतया सटीकतया च ग्रहीतुं विविधकारकाणां व्यापकरूपेण विचारः करणीयः।