सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> ई-वाणिज्यस्य द्रुतवितरणस्य हरितपरिवहनविकासस्य च परस्परं संयोजनम्

ई-वाणिज्यस्य द्रुतवितरणस्य हरितपरिवहनविकासस्य च परस्परं संयोजनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पर्यावरणजागरूकतायाः वर्धनेन हरितयानव्यवस्था महत्त्वपूर्णा विकासदिशा अभवत् । चीनस्य प्रथमं बुद्धिमान् चालनविश्वप्रतिरूपं NWM इति एनआईओ-संस्थायाः विमोचनेन विद्युत्वाहनक्षेत्रे तस्य नवीनताभिः च हरितपरिवहनस्य नूतनाः सम्भावनाः आगताः ई-वाणिज्यस्य द्रुतवितरणस्य विशालपरिवहनमागधा हरितपरिवहनस्य विकासेन सह निकटतया सम्बद्धा अस्ति ।

ई-वाणिज्यस्य द्रुतवितरणस्य परिमाणं निरन्तरं विस्तारं प्राप्नोति, परिवहनस्य परिमाणं च निरन्तरं वर्धते । कुशलवितरणस्य माङ्गं पूरयितुं द्रुतवितरणकम्पनीभिः निवेशः वर्धितः, रसदजालस्य अनुकूलनं च कृतम् अस्ति । परन्तु एतेन यातायातस्य जामः, पर्यावरणप्रदूषणम् इत्यादयः समस्यानां श्रृङ्खला अपि आनयन्ति ।

एतासां समस्यानां समाधानार्थं हरितयानस्य विकासः विशेषतया महत्त्वपूर्णः अस्ति । विद्युत्वाहनेषु, बुद्धिमान् वाहनचालनेषु च एनआईओ इत्यादिभिः कम्पनीभिः कृतैः सफलताभिः ई-वाणिज्य-एक्सप्रेस्-वितरणस्य हरितरूपान्तरणाय तकनीकीसमर्थनं प्राप्तम् बुद्धिमान् वाहनचालनेन परिवहनदक्षतायां सुधारः, मानवदोषाः न्यूनीकर्तुं, ऊर्जायाः उपभोगः न्यूनीकर्तुं च शक्यते ।

तत्सह विद्युत्वाहनानां लोकप्रियतायाः कारणात् निष्कासनिष्कासनं न्यूनीकर्तुं पर्यावरणस्य क्षतिः न्यूनीकर्तुं च शक्यते । ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः विद्युत्-वाहनानां उपयोगेन परिचालन-व्ययस्य न्यूनीकरणं, स्वस्य निगम-प्रतिबिम्बं च वर्धयितुं शक्नुवन्ति ।

परन्तु ई-वाणिज्यस्य द्रुतवितरणस्य हरितपरिवहनस्य च एकीकरणं सर्वदा सुचारुरूपेण नौकायानं न भवति । प्रौद्योगिक्याः अपरिपक्वता, उच्चव्ययः, अपूर्णमूलसंरचना च सर्वे तस्य विकासं प्रतिबन्धयन्ति ।

यथा, यद्यपि बुद्धिमान् वाहनचालनप्रौद्योगिक्याः व्यापकाः सम्भावनाः सन्ति तथापि अद्यापि तस्य समक्षं बहवः आव्हानाः सन्ति, यथा अपूर्णाः नियमाः विनियमाः च, तान्त्रिकविश्वसनीयता च यस्य सुधारस्य आवश्यकता वर्तते विद्युत्वाहनानां क्रूजिंग्-रेन्ज्, चार्जिंग्-समयः इत्यादयः समस्याः अपि एक्स्प्रेस्-वितरण-उद्योगे तेषां बृहत्-प्रमाणेन अनुप्रयोगं सीमितं कुर्वन्ति ।

तदतिरिक्तं आधारभूतसंरचनानिर्माणे विलम्बः अपि महत्त्वपूर्णः कारकः अस्ति । चार्जिंग-ढेरस्य अपर्याप्तसङ्ख्या, विषमवितरणं च विद्युत्वाहनानां उपयोगे असुविधां जनयति । तस्मिन् एव काले रसदनिकुञ्जानां योजना निर्माणं च हरितपरिवहनस्य आवश्यकतानां पूर्णतया विचारं कर्तुं असफलं जातम्, यस्य परिणामेण परिवहनदक्षता न्यूना अभवत्

अनेककठिनतानां सामना कृत्वा अपि ई-वाणिज्यस्य द्रुतवितरणस्य हरितपरिवहनस्य च एकीकरणं सामान्यप्रवृत्तिः अस्ति । एतस्याः प्रक्रियायाः प्रवर्धनार्थं सर्वकाराः, व्यवसायाः, समाजस्य सर्वेषां क्षेत्राणां च मिलित्वा कार्यं कर्तव्यम्।

सर्वकारः प्रासंगिकनीतिः प्रवर्तयितुं, हरितपरिवहनप्रौद्योगिक्याः अनुसन्धानविकासाय समर्थनं वर्धयितुं, कानूनविनियमसुधारं कर्तुं, उद्योगस्य विकासस्य मार्गदर्शनं कर्तुं च शक्नोति तत्सह, आधारभूतसंरचनानिर्माणं सुदृढं कर्तव्यं, यथा चार्जिंग-ढेरस्य विन्यासं वर्धयितुं, रसद-उद्यानानां योजनायाः अनुकूलनं च

उद्यमाः सक्रियरूपेण सामाजिकदायित्वं स्वीकुर्वन्तु, हरितपरिवहनस्य निवेशं वर्धयन्तु, प्रौद्योगिकीनवाचारं सुदृढां कुर्वन्तु, स्वस्य अनुकूलं हरितविकासप्रतिमानं च अन्वेष्टुम् अर्हन्ति। यथा, बुद्धिमान् वाहनचालनस्य विद्युत्वाहनस्य च प्रौद्योगिकीनां संयुक्तरूपेण विकासाय प्रौद्योगिकीकम्पनीभिः सह सहकार्यं करोति ।

जनसमुदायः पर्यावरणसंरक्षणस्य विषये अपि स्वस्य जागरूकतां वर्धयितुं, ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां हरित-रूपान्तरणस्य समर्थनं कर्तुं, हरित-पर्यावरण-अनुकूल-शॉपिङ्ग्-वितरण-पद्धतीनां चयनं च कर्तव्यम् |.

संक्षेपेण, ई-वाणिज्यस्य द्रुतवितरणस्य हरितपरिवहनस्य च एकीकरणं एकः व्यवस्थितः परियोजना अस्ति यस्याः कृते सर्वेषां पक्षेभ्यः मिलित्वा हरिततरं अधिककुशलं च भविष्यं निर्मातुं आवश्यकम् अस्ति।