सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> जनसुरक्षाप्रमुखस्य वीरमृत्युस्य पृष्ठतः ई-वाणिज्यविषये नवीनविचाराः

कर्तव्यपङ्क्तौ जनसुरक्षाप्रमुखस्य वीरमृत्युस्य पृष्ठतः ई-वाणिज्यविषये नवीनविचाराः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्जालस्य लोकप्रियतायाः कारणात् ई-वाणिज्य-उद्योगः तीव्रगत्या वर्धितः अस्ति । ई-वाणिज्यस्य द्रुतवितरणस्य व्यापारस्य परिमाणं दिने दिने वर्धमानं भवति, रसदजालं च निरन्तरं विस्तारं कुर्वन् गोपनं च कुर्वन् अस्ति । अस्मिन् क्रमे सामाजिकसुरक्षायाः प्रबन्धनस्य च कृते नूतनाः आव्हानाः स्थापिताः सन्ति ।

ई-वाणिज्यस्य समृद्ध्या जनानां सामग्रीनां च बृहत् प्रवाहः अभवत् । नगरस्य वीथिषु, गल्ल्यासु च कूरियराः गच्छन्ति, रसदनिकुञ्जे मालस्य सञ्चयः भवति । एतेन सामाजिकसुरक्षायाः नियन्त्रणं अधिकं कठिनं भवति तथा च सम्भाव्यजोखिमकारकाः वर्धन्ते ।

परन्तु ई-वाणिज्यस्य विकासेन जनसुरक्षाकार्यस्य नूतनाः अवसराः अपि आगताः सन्ति । बृहत् आँकडानां बुद्धिमान् प्रौद्योगिक्याः च माध्यमेन पुलिस ई-वाणिज्यव्यवहारेषु असामान्यस्थितीनां निरीक्षणं विश्लेषणं च कर्तुं शक्नोति तथा च अवैधअपराधानां सम्भाव्यसूचनानि पूर्वमेव आविष्कर्तुं शक्नोति।

अस्य वीरपुलिसप्रमुखस्य समीपं प्रत्यागत्य यदा सः गिरफ्तारीकार्यं कुर्वन् आसीत् तदा तस्य सम्मुखीभूतः छूरीधारी गुण्डः केनचित् दुष्टकारणेन प्रभावितः स्यात् ई-वाणिज्यस्य द्रुतवितरणेन ये सामाजिकपरिवर्तनानि आनयन्ति ते, किञ्चित्पर्यन्तं, एतेषां अवांछितकारकाणां प्रजननक्षेत्रं भवितुम् अर्हन्ति ।

परन्तु अस्य कारणात् ई-वाणिज्यस्य सकारात्मकां भूमिकां न नकारयितुं शक्नुमः। एतेन जनानां जीवनशैल्याः महती परिवर्तनं जातम्, आर्थिकविकासः च प्रवर्धितः । सामाजिकसुरक्षायाः प्रबन्धनं गारण्टीं च कथं सुदृढं कर्तव्यं तथा च तया आनयमाणस्य सुविधायाः आनन्दं लभते इति मुख्यं वर्तते।

एतत् लक्ष्यं प्राप्तुं पुलिसैः स्वस्य प्रौद्योगिकी-अनुप्रयोग-स्तरं निरन्तरं सुधारयितुम्, ई-वाणिज्य-कम्पनीभिः सह सहकार्यं सुदृढं कर्तुं, संयुक्तरूपेण सुरक्षितं व्यवस्थितं च सामाजिकं वातावरणं निर्मातुं च आवश्यकता वर्तते तत्सह सामाजिकसौहार्दं स्थिरतां च संयुक्तरूपेण निर्वाहयितुम् समाजस्य सर्वेषां क्षेत्राणां अपि सक्रियरूपेण भागं ग्रहीतव्यम्।

संक्षेपेण वक्तुं शक्यते यत् ई-वाणिज्यस्य विकासः अनिवारणीयः प्रवृत्तिः अस्ति, अतः अस्माभिः अस्य पुलिस-प्रमुखस्य सदृशानां नायकानां बलिदानं अधिकं मूल्यवान् कर्तुं सकारात्मक-वृत्त्या तया आनयन्तः विविधाः परिवर्तनाः प्रतिक्रियाः दातव्या |.