समाचारं
समाचारं
Home> उद्योगसमाचारः> हुवावे इमेजिंग अभियंता ई-कॉमर्स एक्स्प्रेस् उद्योगेन सह ऑनर टीम तथा सम्भाव्य चौराहे सह सम्मिलितः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिकवाणिज्यस्य महत्त्वपूर्णसमर्थनरूपेण ई-वाणिज्यस्य द्रुतवितरण-उद्योगः सर्वदा एव स्वस्य विकासप्रवृत्तेः कृते बहु ध्यानं आकर्षितवान् अस्ति । यथा यथा उपभोक्तारः ऑनलाइन-शॉपिङ्ग्-विषये अधिकाधिकं निर्भराः भवन्ति तथा तथा ई-वाणिज्य-एक्सप्रेस्-वितरणस्य सेवा-गुणवत्ता, कार्यक्षमता च उपभोक्तृणां शॉपिङ्ग्-अनुभवं प्रभावितं कुर्वन्तः प्रमुखाः कारकाः अभवन् यतो हि मोबाईलफोनाः जनानां जीवने अपरिहार्यसञ्चारमनोरञ्जनसाधनाः सन्ति, तेषां इमेजिंगक्षमतासु सुधारः उपभोक्तृणां क्रयणस्य इच्छां अपि किञ्चित्पर्यन्तं उत्तेजयिष्यति, येन ई-वाणिज्यस्य एक्स्प्रेस्-वितरणव्यापारस्य वृद्धिः भविष्यति
एक्स्प्रेस् डिलिवरी कम्पनीनां दृष्ट्या वर्धमानव्यापारस्य आवश्यकतानां पूर्तये ते रसदसुविधासु, प्रौद्योगिकीनवाचारेषु, कार्मिकप्रशिक्षणेषु च निवेशं निरन्तरं वर्धयन्ति। यथा, बुद्धिमान् गोदामप्रणाल्याः, स्वचालितक्रमणसाधनेन, अनुकूलितवितरणमार्गनियोजनेन च द्रुतवितरणप्रक्रियाक्षमता, वितरणवेगः च बहुधा सुधारितः तस्मिन् एव काले, एक्सप्रेस् डिलिवरी कम्पनयः अपि उपभोक्तृसन्तुष्टिं निष्ठां च वर्धयितुं सेवागुणवत्तां सुधारयितुम्, यथा वास्तविकसमये रसदनिरीक्षणसूचनाः प्रदातुं, व्यक्तिगतवितरणसेवानां प्रारम्भं च कर्तुं परिश्रमं कुर्वन्ति
मोबाईलफोन इमेजिंग् प्रौद्योगिक्याः उन्नतिः ई-वाणिज्य-उद्योगे नूतनाः अवसराः आगताः । उच्च-परिभाषा, यथार्थ-उत्पाद-चित्रं, विडियो च उत्पादस्य विवरणं विशेषतां च उत्तमरीत्या प्रदर्शयितुं उपभोक्तृणां ध्यानं आकर्षयितुं च शक्नोति । एतेन न केवलं मालस्य विक्रयमात्रायां वृद्धिः भवति, अपितु ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य कृते अधिकानि आवश्यकतानि अपि अग्रे स्थापयन्ति । उदाहरणार्थं, केषाञ्चन नाजुकानाम् बहुमूल्यानां च वस्तूनाम्, यथा उच्चस्तरीय-इलेक्ट्रॉनिक-उत्पादानाम्, आभूषणानाम् इत्यादीनां कृते, उपभोक्तृणां कृते ताजानां खाद्यानां, फैशन-वस्त्राणां, अन्येषां च वस्तूनाम् कृते अधिका आवश्यकता भवति , द्रुतवितरणवेगः, शीतशृङ्खलाप्रौद्योगिकी च कुञ्जी अभवत् ।
तदतिरिक्तं सामाजिकमाध्यमानां सामग्रीसाझेदारीमञ्चानां च उदयेन विपणने उपयोक्तृजनितसामग्रीणां (UGC) भूमिका अधिकाधिकं प्रमुखा अभवत् उपभोक्तृभिः स्वस्य मोबाईल-फोनेन गृहीताः उत्पादस्य छायाचित्राः, सामाजिकमाध्यमेन साझाः च भवन्ति, ते मुख-मुख-सञ्चारं निर्मातुं शक्नुवन्ति, उत्पाद-विक्रयणं च अधिकं प्रवर्धयितुं शक्नुवन्ति । अस्य अपि अर्थः अस्ति यत् ई-वाणिज्यस्य द्रुतवितरणेन उपभोक्तृभ्यः समये मालस्य वितरणं कर्तुं शक्यते इति सुनिश्चित्य बहूनां संकुलानाम् अधिककुशलतापूर्वकं संचालनस्य आवश्यकता वर्तते।
अपरपक्षे ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासेन मोबाईल-फोन-निर्मातृणां कृते अपि अधिकं विपण्यस्थानं प्रदत्तम् अस्ति । एक्स्प्रेस् डिलिवरी कम्पनीषु स्मार्ट हैण्डहेल्ड् टर्मिनल् उपकरणानां वर्धमानमागधा वर्तते, येषां उपयोगः कूरियरैः संग्रहणार्थं, वितरणार्थं, सूचनाप्रविष्ट्यर्थं च भवति । एतेषु उपकरणेषु कूरियरसङ्ख्या, छायाचित्ररसीदः, वितरणरसीदः इत्यादीनि शीघ्रं सटीकतया च चिन्तयितुं शक्तिशालिनः इमेजिंगक्षमता आवश्यकाः सन्ति एतेन मोबाईलफोननिर्मातृभ्यः उद्यमविपण्ये विस्तारस्य अवसराः प्राप्यन्ते ।
संक्षेपेण, यद्यपि पूर्वस्य हुवावे-मुख्य-इमेजिंग-इञ्जिनीयरस्य लुओ वेइ-इत्यस्य ऑनर्-दले सम्मिलितस्य घटना मुख्यतया मोबाईल-फोन-इमेजिंग्-क्षेत्रं प्रभावितं करोति इति भासते, तथापि वस्तुतः एतत् ई-वाणिज्य-एक्सप्रेस्-उद्योगेन सह अविच्छिन्नरूपेण सम्बद्धम् अस्ति भविष्ये एषः सम्बन्धः अधिकः समीपस्थः भवितुम् अर्हति, संयुक्तरूपेण सम्बन्धित-उद्योगानाम् विकासं नवीनतां च प्रवर्धयति ।