समाचारं
समाचारं
Home> उद्योगसमाचारः> ई-वाणिज्यस्य सम्भाव्यं चौराहं दृष्टिकोणं च द्रुतवितरणं प्राकृतिकविपदाप्रतिक्रिया च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य द्रुतवितरणस्य कुशलं संचालनं सम्पूर्णरसदजालस्य उपरि निर्भरं भवति । परन्तु प्राकृतिकविपदानां सम्मुखे मार्गक्षतिः, संचारव्यवधानं च इत्यादीनि समस्याः द्रुतपरिवहनं वितरणं च गम्भीररूपेण प्रभावितं करिष्यन्ति। यथा - भूस्खलनेन यातायातधमनयः अवरुद्धाः भवन्ति, येन द्रुत-सङ्कुलाः समये एव गन्तव्यस्थानं न प्राप्नुवन्ति । एतेन न केवलं उपभोक्तृभ्यः असुविधा भवति, अपितु ई-वाणिज्यकम्पनीनां विश्वसनीयतायाः आर्थिकलाभस्य च हानिः भवति ।
परन्तु अन्यदृष्ट्या ई-वाणिज्यस्य द्रुतवितरणं प्राकृतिकविपदानां प्रतिक्रियायां सकारात्मकभूमिकां अपि कर्तुं शक्नोति । आपदाया: अनन्तरं आपत्कालीन-राहत-सामग्रीणां द्रुत-नियोजनं महत्त्वपूर्णम् अस्ति । ई-वाणिज्यकम्पनयः स्वस्य शक्तिशालिनः रसदव्यवस्थानां गोदामसंसाधनानाञ्च उपयोगं कृत्वा आपदाग्रस्तक्षेत्रेषु राहतसामग्रीणां शीघ्रं संयोजनं परिवहनं च कर्तुं शक्नुवन्ति तस्मिन् एव काले ई-वाणिज्य-मञ्चाः आपदाग्रस्तक्षेत्राणां कृते स्थानीयनिवासिनां मूलभूतजीवन-आवश्यकतानां पूर्तये सुविधाजनक-सामग्री-क्रयण-मार्गान् प्रदातुं शक्नुवन्ति
प्राकृतिक आपदासु उत्तमं प्रतिक्रियां दातुं ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां आपत्कालीन-प्रबन्धन-क्षमतां सुदृढं कर्तुं आवश्यकम् अस्ति । अस्मिन् सम्पूर्णा आपत्कालीनप्रतिक्रियायोजनां स्थापयितुं, प्रासंगिकविभागैः सह सहकार्यं सुदृढं कर्तुं, रसदसुविधानां आपदाप्रतिरोधकतायां सुधारः च अन्तर्भवति यथा, आपत्कालीनप्रबन्धनविभागैः सह सूचनासाझेदारीद्वारा आपदाजोखिमान् पूर्वमेव अवगन्तुं शक्यते, रसदमार्गाः, गोदामविन्यासाः च यथोचितरूपेण समायोजितुं शक्यन्ते, आपदाजन्यहानिः च न्यूनीकर्तुं शक्यते
तदतिरिक्तं प्राकृतिकविपदानां प्रतिक्रियायां सफलतां प्राप्य ई-वाणिज्यस्य द्रुतवितरणस्य अपि प्रौद्योगिकी-नवीनता एव कुञ्जी अस्ति । बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां उपयोगेन वयं आपदाप्रभावस्य व्याप्तेः समयस्य च अधिकसटीकरूपेण पूर्वानुमानं कर्तुं शक्नुमः तथा च रसदस्य वितरणयोजनानां च अनुकूलनं कर्तुं शक्नुमः। तत्सह, आपदावातावरणेषु ड्रोन्, मानवरहितवाहन इत्यादीनां उदयमानानाम् रसदप्रौद्योगिकीनां प्रयोगः मार्गबाधां भङ्ग्य सामग्रीनां द्रुतवितरणं प्राप्तुं शक्नोति
संक्षेपेण ई-वाणिज्यस्य द्रुतवितरणस्य प्राकृतिकविपदप्रतिक्रियायाः च जटिलः निकटः च सम्बन्धः अस्ति । भविष्यस्य विकासे ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः स्वस्य लाभाय पूर्णं क्रीडां दातव्याः, आपदा-प्रतिक्रियायां सक्रियरूपेण भागं गृह्णीयुः, जनानां जीवनस्य सम्पत्ति-सुरक्षां सामाजिकस्थिरतां च सुनिश्चित्य योगदानं दातव्यम् |. तस्मिन् एव काले वयं अधिकाधिकजटिलपरिवर्तमानपर्यावरणचुनौत्यस्य अनुकूलतायै अस्माकं आपत्कालीनप्रबन्धनस्य प्रौद्योगिकीनवीनीकरणक्षमतायाः च सुधारं निरन्तरं कुर्मः।