सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> ई-वाणिज्यम् ड्रोन् च : नूतनरसदयुगे समन्वितः विकासः अज्ञातचुनौत्यः च

ई-वाणिज्यम् ड्रोन् च : नूतनरसदयुगे सहकारिविकासः अज्ञातचुनौत्यं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यस्य समृद्ध्या रसदस्य माङ्गल्याः तीव्रवृद्धिः अभवत् । उपभोक्तृणां द्रुत-सटीक-वितरण-सेवानां कृते अधिकाधिकाः अपेक्षाः सन्ति, येन रसद-कम्पनीः निरन्तरं स्वस्य परिचालन-प्रतिमानस्य नवीनतां अनुकूलनं च कर्तुं प्रेरयति तस्मिन् एव काले ई-वाणिज्य-मञ्चेषु घोर-प्रतिस्पर्धायाः कारणात् उपभोक्तृणां आकर्षणार्थं रसद-दक्षता अपि प्रमुख-कारकेषु अन्यतमं जातम् ।

उदयमानस्य प्रौद्योगिकीसाधनत्वेन ड्रोन्-इत्यस्य उच्चदक्षता, लचीलता, न्यूनव्ययः च इति लाभाः सन्ति । भूमौ यातायातस्य जामः परिहर्तुं शक्नोति, ऋजुं उड्डयनं प्राप्तुं शक्नोति, प्रसवसमयं च बहु लघु कर्तुं शक्नोति । दूरस्थक्षेत्रेषु आपत्कालेषु वा ड्रोन्-प्रसवः अद्वितीयां भूमिकां निर्वहति ।

परन्तु ई-वाणिज्य-रसद-विषये ड्रोन्-यानानां प्रयोगः सर्वदा सुचारु-नौकायानं न भवति । प्रथमं तु अद्यापि बहवः तान्त्रिकसीमाः सन्ति, यथा सहनशक्तिः, भारक्षमता, सटीकस्थापनम् इत्यादयः । द्वितीयं, अपूर्णाः नियमाः, नियमाः च ड्रोन्-इत्यस्य व्यापकप्रयोगे अपि बाधकाः आनयन्ति । अपि च, ड्रोन्-यानानां सुरक्षा-गोपनीयता-रक्षणस्य विषये जनस्य चिन्ता वर्तते ।

अनेकाः समस्याः सन्ति चेदपि ड्रोन्-यानानां ई-वाणिज्य-रसद-क्षेत्रे विकासस्य महती सम्भावना अद्यापि वर्तते । प्रौद्योगिकीकम्पनयः, रसदविशालकायः च अनुसंधानविकासस्य, प्रायोगिकपरियोजनानां च निवेशं वर्धितवन्तः । यथा, प्रसिद्धेन ई-वाणिज्यमञ्चेन केषुचित् क्षेत्रेषु लघुवस्तूनि वितरितुं ड्रोन्-यानस्य सफलतया प्रयासः कृतः, उत्तमं परिणामं च प्राप्तम् ।

ई-वाणिज्य-रसद-क्षेत्रे ड्रोन्-इत्यस्य व्यापकप्रयोगं प्रवर्तयितुं सर्वकाराणां, उद्यमानाम्, समाजस्य सर्वेषां पक्षानां च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते । ड्रोन्-उड्डयन-क्रियाकलापानाम् नियमनार्थं, जनसुरक्षां च सुनिश्चित्य सर्वकारेण सम्पूर्णानि कानूनानि नियमानि च निर्मातव्यानि। उद्यमैः ड्रोन्-यानानां कार्यक्षमतां विश्वसनीयतां च सुधारयितुम् प्रौद्योगिकी-अनुसन्धान-विकासयोः निवेशः वर्धनीयः । तत्सह, ड्रोन्-विमानविषये तेषां दुर्बोधतां चिन्तां च निवारयितुं प्रचारं, शिक्षां च सुदृढां कर्तुं अपि आवश्यकम्।

संक्षेपेण वक्तुं शक्यते यत्, ड्रोन्-प्रौद्योगिक्याः विकासेन ई-वाणिज्य-रसद-विषये नूतनाः सम्भावनाः आगताः, परन्तु तस्य बृहत्-प्रमाणेन अनुप्रयोगं प्राप्तुं अद्यापि कठिनतानां, आव्हानानां च श्रृङ्खलां पारयितुं आवश्यकम् अस्ति भविष्ये अस्माकं विश्वासस्य कारणं वर्तते यत् प्रौद्योगिक्याः निरन्तरं उन्नतिः सर्वेषां पक्षानां संयुक्तप्रयत्नेन च ड्रोन्-यानानि ई-वाणिज्य-रसद-क्षेत्रे महत्त्वपूर्णं बलं भविष्यन्ति, येन उपभोक्तृभ्यः अधिक-सुलभ-कुशल-सेवाः आनयिष्यन्ति |.