सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "ई-वाणिज्य एक्स्प्रेस् तथा ओलम्पिकयोः विवादस्य पृष्ठतः गहनाः विचाराः"

"ई-वाणिज्य एक्स्प्रेस् तथा ओलम्पिकयोः विवादस्य पृष्ठतः गहनाः विचाराः" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगेन स्वस्य कुशल-सुलभ-सेवाभिः जनानां शॉपिङ्ग-विधिः परिवर्तिता अस्ति । केवलं मूषकस्य अथवा पटलस्य क्लिक् करणेन उपभोक्तारः स्वस्य प्रियं उत्पादं शीघ्रं स्वहस्ते वितरितुं शक्नुवन्ति । परन्तु अस्याः सरलप्रतीतप्रक्रियायाः पृष्ठतः जटिला आपूर्तिशृङ्खलाप्रबन्धनम्, रसदवितरणजालं, उपभोक्तृमनोविज्ञानं च इत्यादयः बहवः कारकाः सन्ति

ओलम्पिकक्रीडायाः उद्घाटनसमारोहस्य इव प्रत्येकं पक्षं सावधानीपूर्वकं योजनाकृतं सज्जीकृतं च अस्ति । परन्तु दक्षिणकोरियादेशस्य ध्वजस्य धुन्धलतायाः घटनायां सम्भाव्यप्रमादः अन्याः समस्याः वा प्रकाशिताः । इदं यथा ई-वाणिज्य-एक्सप्रेस्-वितरण-मध्ये संकुलस्य हानिः, क्षतिः, विलम्बः वा भवितुम् अर्हति एकवारं भवति चेत् उपभोक्तृषु असन्तुष्टिः, संशयः च उत्पद्यते ।

ई-वाणिज्यस्य द्रुतवितरणस्य दृष्ट्या उपभोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तये कम्पनयः निवेशं वर्धयितुं, रसदमार्गान् अनुकूलितुं, वितरणदक्षतायां सुधारं च निरन्तरं कुर्वन्ति परन्तु तत्सहकालं वर्धमानव्ययस्य, तीव्रस्पर्धायाः च आव्हानानां सम्मुखीभवति । ओलम्पिकसदृशे अन्तर्राष्ट्रीयकार्यक्रमे प्रत्येकः देशः स्वस्य प्रतिबिम्बं बलं च पूर्णतया प्रदर्शयितुं आशास्ति यत् कोऽपि लघुः त्रुटिः कूटनीतिकं वा जनमतस्य अशान्तिं जनयितुं शक्नोति।

अग्रे चिन्तयन् ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य विकासः प्रौद्योगिक्याः समर्थनात् पृथक् कर्तुं न शक्यते । स्वचालित-क्रमण-उपकरणात् आरभ्य बुद्धिमान् वितरण-प्रणालीपर्यन्तं प्रौद्योगिकी-प्रगतेः कारणात् उद्योगस्य तीव्र-विकासः अभवत् । तथैव ओलम्पिकक्रीडायाः उद्घाटनसमारोहे अपि प्रकाश-छाया-प्रभावः, आभासी-वास्तविकता इत्यादीनि उन्नत-प्रौद्योगिकीनां बहूनां प्रयोगः कृतः, येन प्रेक्षकाणां कृते आश्चर्यजनकं दृश्य-अनुभवं आनेतुं शक्यते परन्तु प्रौद्योगिकी सर्वशक्तिमान् नास्ति, कदाचित् विफलता वा त्रुटयः वा भवितुम् अर्हन्ति, यस्मात् सम्पूर्णानि आपत्कालीनयोजनानि प्रतिक्रियापरिहाराः च आवश्यकाः भवन्ति ।

ई-वाणिज्य-एक्सप्रेस्-वितरणस्य उपभोक्तृमूल्यांकनतन्त्रं दृष्ट्वा उपभोक्तृसन्तुष्टिः कम्पनीयाः प्रतिष्ठां विपण्यभागं च प्रत्यक्षतया प्रभावितं करोति । तथा च ओलम्पिकसदृशे मञ्चे वैश्विकदर्शकानां मूल्याङ्कनम् अपि महत्त्वपूर्णम् अस्ति। लघु त्रुटिः सामाजिकमाध्यमेषु शीघ्रं प्रसृत्य आयोजकस्य प्रतिबिम्बस्य क्षतिं जनयितुं शक्नोति।

संक्षेपेण, यद्यपि पेरिस-ओलम्पिक-उद्घाटनसमारोहे ई-वाणिज्य-एक्सप्रेस्-वितरणं कोरिया-ध्वज-घटना च भिन्न-भिन्न-क्षेत्रेषु अस्ति तथापि तेभ्यः द्वयोः अपि अस्मान् स्मारयति यत् कार्यक्षमतायाः सिद्धतायाः च अनुसरणस्य प्रक्रियायां अस्माभिः विविध-संभाव्य-समस्यानां पूर्णतया विचारः करणीयः तथा च स्वप्रतिबिम्बं रुचिं च निर्वाहयितुम् तेषां प्रतिक्रियां दातुं सज्जाः भवन्तु।