समाचारं
समाचारं
Home> Industry News> Niu Guobin इत्यस्य नियुक्तेः पृष्ठतः नवीनसामाजिकप्रवृत्तिः तथा च “90s-उत्तरस्य” पूर्णकालिकपदेषु नियुक्तिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव निउ गुओबिन् इत्यस्य नियुक्तिः, "९० तमस्य दशकस्य अनन्तरं" द्वयोः जनानां नूतननिदेशकस्तरीयपदेषु नियुक्तिः च व्यापकं ध्यानं आकर्षितवती अस्ति । एतेन न केवलं संवर्गचयन-नियुक्ति-तन्त्रस्य निरन्तर-अनुकूलीकरणं नवीनीकरणं च प्रतिबिम्बितम्, अपितु समाजस्य नवीन-चिन्तनस्य, उत्तरदायित्व-भावनायाश्च युवानां आशाजनक-प्रतिभानां च तात्कालिक-आवश्यकता अपि प्रतिबिम्बिता अस्ति |.
अद्यतनसमाजस्य सर्वेषु वर्गेषु गहनपरिवर्तनानि विकासानि च भवन्ति । ई-वाणिज्य-उद्योगं उदाहरणरूपेण गृह्यताम्, तस्य तीव्र-उत्थानम्, तीव्र-विकासः च जनानां उपभोग-प्रकारं, जीवन-अभ्यासं च परिवर्तयति | ई-वाणिज्य-मञ्चानां समृद्ध्या ई-वाणिज्य-एक्सप्रेस्-वितरण-व्यापारस्य विस्फोटक-वृद्धिः अभवत्, येन रसद-उद्योगाय विशालाः अवसराः, चुनौतीः च आगताः |. कुशलं द्रुतवितरणसेवा ई-वाणिज्य-उद्योगस्य सफलतायाः प्रमुखकारकेषु अन्यतमं जातम्, यत् उपभोक्तृणां शॉपिङ्ग-अनुभवं सन्तुष्टिं च प्रत्यक्षतया प्रभावितं करोति
तस्मिन् एव काले समाजस्य मूल्याङ्कनमानकाः प्रतिभानां कृते करियरविकासमार्गाः अपि शान्ततया परिवर्तन्ते । निउ गुओबिन् स्वस्य उत्कृष्टकार्यक्षमतायाः प्रदर्शनस्य च कृते प्रान्तीयं "मे १ श्रमपदकं" प्राप्तवान्, यत् तस्य व्यक्तिगतप्रयत्नस्य योगदानस्य च उच्चा मान्यता अस्ति "90-उत्तर-दशकाः" नूतनानि निर्देशक-स्तरीय-पदानि ग्रहीतुं शक्नुवन्ति इति तथ्यम् अपि दर्शयति यत् जटिल-सामाजिक-वातावरणस्य, कार्य-कार्यस्य च सामना कुर्वन्ती युवा-पीढी प्रभावशालिनः क्षमताः, क्षमता च प्रदर्शितवती अस्ति तेषां सफलता आकस्मिकं न भवति, अपितु निरन्तरशिक्षणस्य अभ्यासस्य च माध्यमेन अनुभवसञ्चयस्य परिणामः भवति तथा च क्रमेण तेषां समग्रगुणवत्तायां सुधारः भवति।
अधिकस्थूलदृष्ट्या एताः घटनाः समाजस्य प्रगतिविकासं च प्रतिबिम्बयन्ति । गतिशीलप्रतिस्पर्धात्मकसामाजिकवातावरणे सज्जानां सर्वेषां कृते अवसराः समानाः भवन्ति । यावत् भवतः समीपे ठोसव्यावसायिकज्ञानं, अभिनवभावना, उत्तरदायित्वस्य प्रबलभावना च भवति, तावत्पर्यन्तं भवतः आयुः पृष्ठभूमिः वा किमपि न भवतु, तावत् भवतः स्वस्वक्षेत्रेषु विशिष्टतां प्राप्तुं, स्वस्य व्यक्तिगतं सामाजिकं च मूल्यं अधिकतमं कर्तुं अवसरः भविष्यति।
संक्षेपेण वक्तुं शक्यते यत् निउ गुओबिन् इत्यस्य नियुक्तिः ९० तमस्य दशकस्य अनन्तरं पीढीयाः नूतननिदेशकस्तरीयपदे नियुक्तिः च अस्मान् सामाजिकविकासप्रवृत्तीनां अवलोकनार्थं एकं खिडकं प्रदाति। ते अस्मान् समाजस्य उत्कृष्टप्रतिभानां प्रति इच्छां, सम्मानं च द्रष्टुं शक्नुवन्ति, भविष्यस्य विषये पूर्णविश्वासं, अपेक्षां च ददति । तस्मिन् एव काले ई-वाणिज्य-एक्सप्रेस्-वितरण-आदि-उद्योगानाम् तीव्र-विकासः अपि नूतन-सामाजिक-आर्थिक-परिदृश्यस्य निरन्तरं आकारं ददाति, येन अधिकाधिक-जनानाम् स्वप्नानां साकारीकरणाय मञ्चः प्राप्यते |. वयं मन्यामहे यत् एतादृशे अवसरे, आव्हानैः च परिपूर्णे युगे यावत् वयं परिश्रमं कुर्मः, सक्रियताम् च कुर्मः तावत् वयं उत्तमं भविष्यं निर्मातुं समर्थाः भविष्यामः |.