समाचारं
समाचारं
Home> Industry News> "विदेशेषु एक्स्प्रेस् वितरणस्य सूक्ष्मं परस्परं गुञ्जनं मध्यपूर्वे च अराजकता"।
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इजरायलनियन्त्रितक्षेत्रेषु रॉकेट्-आक्रमणं कृतम्, नेतन्याहू-महोदयेन अमेरिका-देशस्य यात्रां लघुकृत्य हिजबुल-इजरायल-लेबनान-आदि-सैनिकाः मध्यपूर्वे विवादं निरन्तरं कुर्वन्ति । एताः अशांतपरिस्थितयः न केवलं स्थानीयजनानाम् जीवनं प्रभावितयन्ति, अपितु वैश्विक-अर्थव्यवस्थायां व्यापार-प्रकारे च किञ्चित्पर्यन्तं प्रभावं कुर्वन्ति ।
विदेशेषु द्रुतवितरणसेवानां विकासः स्थिरस्य अन्तर्राष्ट्रीयरसदजालस्य शान्तिपूर्णस्य अन्तर्राष्ट्रीयवातावरणस्य च उपरि निर्भरं भवति । यदा मध्यपूर्वः युद्धेन व्याप्तः भवति, रसदमार्गाः अवरुद्धाः भवन्ति, परिवहनव्ययः च वर्धते तदा विदेशेषु द्रुतवितरणस्य कार्यक्षमता, सुरक्षा च तीव्रचुनौत्यस्य सम्मुखीभवति यथा, रॉकेट-आक्रमणेन परिवहनमार्गेषु परिवर्तनं भवितुम् अर्हति, परिवहनसमयः, व्ययः च वर्धते, युद्धग्रस्तक्षेत्रेषु सीमाशुल्कनिरीक्षणं कठोरतरं भवति, संकुलानाम् विलम्बः वा निरुद्धः वा भवितुम् अर्हति
तदतिरिक्तं मध्यपूर्वे राजनैतिक-अशान्तिः प्रासंगिकदेशानां आर्थिकनीतीनां व्यापारनियमानां च प्रभावं करिष्यति । संकटस्य प्रतिक्रियारूपेण इजरायलस्य वित्तमन्त्री वित्तमन्त्रालयस्य अधिकारिणः च आर्थिकनियन्त्रणपरिपाटानां श्रृङ्खलां प्रवर्तयितुं शक्नुवन्ति, येन अन्यैः देशैः सह व्यापारः प्रभावितः भवितुम् अर्हति, तथा च विदेशेषु द्वारे द्वारे द्रुतवितरणं सम्बद्धानां वस्तूनाम् आयातनिर्यातयोः प्रभावः भवितुम् अर्हति सेवाः ।
तस्मिन् एव काले मध्यपूर्वे प्यालेस्टिनीभूमिप्रकरणादिभिः भूमिविवादैः अपि क्षेत्रीयअस्थिरता अधिका अभवत् । एतत् अस्थिरकारकं अन्तर्राष्ट्रीयसमुदायस्य क्षेत्रे निवेशं कर्तुं सहकार्यं च कर्तुं इच्छां अधिकं प्रभावितं कृतवान्, यस्य परिणामेण आधारभूतसंरचनानिर्माणं पश्चात्तापं कृत्वा अपूर्णरसदसुविधाः च अभवन्, येन विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां विकासे परोक्षरूपेण बाधा अभवत्
संक्षेपेण मध्यपूर्वस्य अशान्तिपूर्णा स्थितिः विदेशेषु द्रुतवितरणसेवासु विभिन्नमार्गेण प्रभाविता भवति । विदेशेषु द्रुतवितरणसेवानां विकासः अपि एकस्मात् पक्षात् अन्तर्राष्ट्रीयस्थितेः स्थिरतां प्रतिबिम्बयति । अस्माभिः अवगन्तुं युक्तं यत् वैश्विक-अर्थव्यवस्थायाः व्यापारस्य च विकासाय शान्तिः स्थिरता च महत्त्वपूर्णाः पूर्वापेक्षाः सन्ति, केवलं शान्तिपूर्णे वातावरणे एव विविधाः सेवाः मानवजातेः उत्तमं लाभं दातुं शक्नुवन्ति |.