सम्पर्कसङ्ख्याः १.0755-27206851

गृह> उद्योगसमाचारः> विदेशेषु द्वारे द्वारे द्रुतवितरणस्य नान्युए भूस्खलनस्य च सम्भाव्यसम्बन्धः

विदेशेषु द्वारे द्वारे द्रुतवितरणस्य नान्युए भूस्खलनस्य च सम्भाव्यसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नान्युए-पर्वते भूवैज्ञानिक-आपदायाः कारणात् सस्यैः प्रभावितस्य क्षेत्रस्य विस्तारः अभवत्, अनेकेषां कृषकाणां परिश्रमः अपि अपव्ययः अभवत् । आपत्कालीनप्रबन्धनविभागेन शीघ्रमेव कार्यं कृतम्, जनानां जीवनस्य सम्पत्तिस्य च उच्चसम्मानं, स्वस्य कुशलं आपत्कालीनप्रतिक्रियाक्षमता च प्रदर्शितवान्

अतः विदेशेषु द्वारे द्वारे द्रुतप्रसवस्य एतत्सर्वं किं सम्बन्धः? असम्बद्धप्रतीतयोः वस्तुयोः वस्तुतः गहनतरस्तरस्य केचन सूक्ष्मसम्बन्धाः सन्ति ।

प्रथमं रसदस्य आपूर्तिशृङ्खलायाः च दृष्ट्या। विदेशेषु द्वारे द्वारे द्रुतवितरणं परिवहनं, गोदामं, वितरणं, अन्ये च लिङ्कानि सहितं जटिले कुशलं रसदजालस्य उपरि निर्भरं भवति अस्मिन् जालपुटे दृढनियोजनक्षमता, आपत्कालेषु प्रतिक्रियां दातुं क्षमता च आवश्यकी अस्ति ।

नान्युए-भूस्खलन-सदृशानां प्राकृतिक-आपदानां सम्मुखे स्थानीय-रसद-आपूर्ति-शृङ्खलासु अत्यन्तं प्रभावः अवश्यमेव भविष्यति । मार्गक्षतिः, संचारस्य व्यत्ययः इत्यादीनां समस्यानां कारणात् राहतसामग्रीणां परिवहनं, परिनियोजनं च महतीः कष्टानि सन्ति । एतेन आपत्कालीनप्रतिक्रियायां स्थिरस्य लचीलस्य च रसदव्यवस्थायाः महत्त्वं अपि अवगच्छामः ।

द्वितीयं, जोखिमप्रबन्धनस्य दृष्ट्या चिन्तयन्तु। विदेशेषु द्वारे द्वारे द्रुतवितरणस्य अपि विविधाः जोखिमाः सन्ति, यथा मालस्य हानिः, क्षतिः, विलम्बः इत्यादयः । एक्स्प्रेस् कम्पनीभिः एतेषां जोखिमानां न्यूनीकरणाय, सेवायाः गुणवत्तां सुनिश्चित्य च विविधसाधनानाम् उपयोगः करणीयः ।

तथैव भूवैज्ञानिकखतराणां प्रतिक्रियायां आपत्कालीनप्रबन्धनविभागानाम् अपि जोखिमप्रबन्धनस्य आवश्यकता वर्तते । तेषां पूर्वमेव आपदानां सम्भावनायाः प्रभावस्य च आकलनं करणीयम् अस्ति तथा च तदनुरूपयोजनानि निर्मातव्यानि येन न्यूनतया क्षतिः सम्पत्तिहानिः च भवति।

तदतिरिक्तं विदेशेषु द्वारे द्वारे द्रुतवितरणस्य विकासः आधुनिकजीवने प्रौद्योगिक्याः महत्त्वपूर्णां भूमिकां अपि प्रतिबिम्बयति । उन्नतनिरीक्षणप्रौद्योगिकी, बृहत्दत्तांशविश्लेषणम् इत्यादयः द्रुतवितरणसेवाः अधिकसटीकाः कुशलाः च भवन्ति ।

प्राकृतिकविपदानां निवारणे प्रौद्योगिक्याः अपि महती भूमिका भवितुम् अर्हति । यथा, उपग्रहदूरसंवेदनप्रौद्योगिक्याः उपयोगेन पर्वतानाम् असामान्यपरिवर्तनानां पूर्वमेव अन्वेषणं कर्तुं शक्यते, येन भौगोलिकसूचनाप्रणालीद्वारा आपदापूर्वचेतावनीयाः आधारः प्राप्यते, पुनर्वासस्थानानि च उत्तमरीत्या योजनां कर्तुं शक्यन्ते

सामान्यतया यद्यपि विदेशेषु द्वारे द्वारे द्रुतवितरणं तथा च नान्युए भूस्खलनम् इत्यादीनां प्राकृतिकविपदाः उपरि द्वौ भिन्नौ क्षेत्रौ स्तः तथापि रसदस्य, जोखिमप्रबन्धनस्य, प्रौद्योगिकीप्रयोगस्य च दृष्ट्या तेषु केचन समानताः परस्परशिक्षणं च सन्ति एतेन इदमपि स्मरणं भवति यत् व्यावसायिकक्रियाकलापेषु वा सामाजिकप्रबन्धने वा, अस्माकं विविधचुनौत्यस्य उत्तमतया सामना कर्तुं प्रासंगिकव्यवस्थानां निरन्तरं अनुकूलनं सुधारणं च आवश्यकम्।

वयं परिवर्तनैः अनिश्चितताभिः च परिपूर्णे जगति जीवामः, केवलं अस्माकं सामना कर्तुं क्षमतायां निरन्तरं सुधारं कृत्वा एव वयं विविधकठिनतानां, आव्हानानां च सम्मुखे स्थिरतां विकासं च निर्वाहयितुं शक्नुमः |.