समाचारं
समाचारं
गृह> उद्योगसमाचारः> विदेशेषु द्वारे द्वारे द्रुतवितरणस्य एप्पल् इत्यस्य एप् स्टोर् प्रतिस्पर्धाविरोधी अन्वेषणस्य च गुप्तसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु समृद्धिप्रतीतस्य पृष्ठे जटिलसमस्यानां श्रृङ्खला अस्ति । यथा, द्रुतवितरणसेवानां गुणवत्ता भिन्ना भवति, तथा च संकुलाः समये समये नष्टाः क्षतिग्रस्ताः च भवन्ति, अशुद्धाः रसदसूचनाः प्राप्तकर्तारः संकुलानाम् सटीकस्थानं अनुमानितवितरणसमयं च समये प्राप्तुं न शक्नुवन्ति, येन उपभोक्तृभ्यः महत् कष्टं भवति असुविधाजनकः ।
तावत्पर्यन्तं प्रौद्योगिक्याः प्रति ध्यानं प्रेषयामः । स्पेनदेशेन एप्पल्-कम्पनीयाः एप्-स्टोर्-मध्ये प्रतिस्पर्धा-विरोधी-व्यवहारस्य अन्वेषणं आरब्धम् अस्ति, तस्य परिणामेण एप्पल्-संस्थायाः महतीं दण्डः भवितुम् अर्हति । एषा घटना न केवलं उद्योगे व्यापकं ध्यानं आकर्षितवती, अपितु विपण्यप्रतिस्पर्धानियमानां विषये जनानां गहनचिन्तनं अपि प्रेरितवती ।
उपरिष्टात् विदेशेषु द्वारे द्वारे द्रुतवितरणस्य एप्पल्-संस्थायाः एप् स्टोर्-प्रतिस्पर्धाविरोधी-अनुसन्धानेन सह किमपि सम्बन्धः नास्ति इति भासते । परन्तु वस्तुतः ते सर्वे वैश्वीकरणस्य अङ्कीकरणस्य च सन्दर्भे उद्योगस्य मानदण्डानां, निष्पक्षप्रतिस्पर्धायाः च महत्त्वं प्रतिबिम्बयन्ति।
विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवासु उद्योग-विनियमानाम् अभावेन केचन बेईमान-व्यापारिणः सेवा-गुणवत्तां न्यूनीकर्तुं शक्नुवन्ति अपि च अल्पकालिक-हितस्य अनुसरणार्थं अनुचित-प्रतिस्पर्धा-पद्धतीः अपि स्वीकुर्वन्ति, येन सम्पूर्ण-विपण्यस्य संतुलनं नष्टं भवति तथैव प्रौद्योगिकीक्षेत्रे एप्पल्-कम्पन्योः एप् स्टोरस्य कथितः प्रतिस्पर्धाविरोधी व्यवहारः अपि निष्पक्षप्रतिस्पर्धायाः सिद्धान्तस्य आव्हानं वर्तते ।
उद्यमानाम् कृते, भवेत् ते विदेशेषु एक्स्प्रेस्-वितरण-व्यापारे संलग्नाः सन्ति वा एप्-भण्डारं संचालयन्ति वा, उपभोक्तृणां विश्वासं प्राप्तुं स्थायिविकासं प्राप्तुं च तेषां मार्केट्-नियमानाम् अनुपालनं करणीयम्, अखण्डतायाः, निष्पक्षप्रतिस्पर्धायाः च आधारेण भवितुमर्हति
उपभोक्तृदृष्ट्या ते उच्चगुणवत्तायुक्ता, विश्वसनीयसेवायाः अपेक्षन्ते । विदेशेषु द्रुतवितरणस्य समये वितरणं तथा च संकुलानाम् अक्षुण्णता, अथवा एप् स्टोर् इत्यस्मिन् विविध-अनुप्रयोगानाम् निष्पक्षचयनं उपयोगः च भवतु, एते उपभोक्तृ-अधिकारस्य महत्त्वपूर्णाः घटकाः सन्ति
नियामकप्राधिकारिणां कृते स्पष्टानि कठोराणि च उद्योगविनियमाः नियामकनीतीः च निर्मातुं महत्त्वपूर्णम् अस्ति । एतेन न केवलं उद्यमानाम् व्यवहारः बाध्यः भवति तथा च विपण्यां निष्पक्षप्रतिस्पर्धा सुनिश्चिता भवति, अपितु उपभोक्तृणां वैधाधिकारस्य हितस्य च रक्षणं भवति तथा च सम्पूर्णस्य उद्योगस्य स्वस्थविकासस्य प्रवर्धनं भवति।
संक्षेपेण यद्यपि विदेशेषु द्वारे द्वारे एक्स्प्रेस् वितरणसेवाः एप्पल् एप् स्टोर् प्रतिस्पर्धाविरोधी अन्वेषणं च भिन्नक्षेत्रेषु अन्तर्भवति तथापि ते द्वौ अपि अस्मान् स्मारयन्ति यत् वैश्वीकरणस्य डिजिटलीकरणस्य च तरङ्गे केवलं ध्वनिविपण्यनियमान् स्थापयित्वा पर्यवेक्षणं सुदृढं कृत्वा एव कर्तुं शक्यते उपभोक्तृणां आवश्यकतानां पूर्तये उद्योगः स्वस्थः भवतु।