समाचारं
समाचारं
Home> उद्योगसमाचारः> पेरिस् ओलम्पिकक्रीडाः अन्तर्राष्ट्रीयक्रीडासु परिवर्तनं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
क्रीडाकार्यक्रमानाम् प्रभावः, आव्हानानि च
क्रीडाकार्यक्रमानाम्, विशेषतः ओलम्पिकक्रीडा इत्यादीनां वैश्विकक्रीडाकार्यक्रमानाम् प्रभावः न्यूनीकर्तुं न शक्यते । ओलम्पिकक्रीडा न केवलं क्रीडकानां कृते स्वशक्तिं दर्शयितुं मञ्चः, अपितु देशान्तरेषु सांस्कृतिकविनिमयस्य, मैत्रीयाः च महत्त्वपूर्णः अवसरः अस्ति परन्तु पेरिस्-ओलम्पिक-क्रीडायाः समस्यानां श्रृङ्खलायाम् अस्माभिः क्रीडा-कार्यक्रमानाम् पृष्ठतः आव्हानानि द्रष्टुं शक्यन्ते । ओलम्पिकक्रीडायाः आतिथ्यं कर्तुं स्थलनिर्माणं, क्रीडकप्रशिक्षणं, आयोजनसङ्गठनं इत्यादीनि विशालवित्तीयसहायतायाः आवश्यकता भवति । एकदा धनस्य समस्या भवति तदा तस्य प्रभावः आयोजनस्य सामान्यप्रगतिः भवितुम् अर्हति । पेरिस् ओलम्पिकक्रीडायाः उद्घाटनसमारोहस्य विडियो विलोपितः प्रायोजकाः "निवृत्ताः" अभवन्, यत् आर्थिककठिनतां प्रतिबिम्बयितुं शक्नोति । वित्तपोषणसमस्यानां उद्भवः वर्तमान आर्थिकस्थितिः, विपण्यवातावरणं, आयोजनस्य व्यापारसञ्चालनप्रतिरूपं च इत्यादिभिः अनेकैः कारकैः सह सम्बद्धं भवितुम् अर्हतिअन्तर्राष्ट्रीय ओलम्पिकसमितेः भूमिका उत्तरदायित्वं च
ओलम्पिक-आन्दोलने अन्तर्राष्ट्रीय-ओलम्पिक-समित्याः महती भूमिका अस्ति । तेषां दायित्वं नियमनिर्माणं, विभिन्नपक्षयोः मध्ये सम्बन्धस्य समन्वयः, ओलम्पिक-आन्दोलनस्य विकासस्य प्रवर्धनं च भवति । परन्तु पेरिस् ओलम्पिक इत्यादिषु आपत्कालेषु यदा IOC इत्यस्य प्रतिक्रिया, निर्णयक्षमता च परीक्षिता भवति । अन्तर्राष्ट्रीय ओलम्पिकसमित्याः ओलम्पिकभावनां निर्वाहयन् विविधजटिलहितसम्बन्धान् सम्यक् सम्पादयितुं आवश्यकता वर्तते। ते ओलम्पिकक्रीडायाः निष्पक्षतां, न्यायं, मुक्ततां च सुनिश्चितं कर्तुम् इच्छन्ति, तथैव आयोजनस्य स्थायिविकासं च सुनिश्चितं कर्तुम् इच्छन्ति। पेरिस-ओलम्पिकस्य विषये अन्तर्राष्ट्रीय-ओलम्पिक-समित्या सर्वैः पक्षैः सह सक्रियरूपेण संवादः करणीयः, ओलम्पिक-क्रीडायां जनविश्वासं पुनः स्थापयितुं समाधानं च अन्वेष्टव्यम् |.ओलम्पिकविजेतानां संघर्षः, वैभवः च
प्रत्येकस्य ओलम्पिकविजेतायाः पृष्ठतः असंख्यः स्वेदः, समर्पणं च भवति । स्वप्नानां साकारीकरणाय ते अदम्यप्रशिक्षणं कृत्वा अनेकानि कष्टानि अतिक्रान्तवन्तः । ओलम्पिकविजेतानां महिमा न केवलं व्यक्तिनां, अपितु तेषां प्रतिनिधित्वं येषां देशानाम्, राष्ट्राणां च भवति । परन्तु ओलम्पिकविजेतारः यदा सम्मानं प्राप्नुवन्ति तदा तेषां कृते अपि प्रचण्डः दबावः भवति । तेषां कृते उत्तमं प्रतिस्पर्धात्मकं अवस्थां निर्वाहयितुम्, बहिः जगतः ध्यानस्य अपेक्षायाः च सामना कर्तुं आवश्यकता वर्तते। पेरिस् ओलम्पिकसदृशे विशाले मञ्चे विजेतानां प्रदर्शनेन अधिकं ध्यानं आकृष्टम् अस्ति ।ओलम्पिकक्रीडायाः आतिथ्यं कुर्वन्तः नगरेभ्यः अनुभवः पाठाः च
ओलम्पिकक्रीडायाः आतिथ्यं कर्तुं लण्डन्-नगरस्य अन्यनगरानां च अनुभवः पेरिस्-नगरस्य कृते निश्चितं सन्दर्भं ददाति । ओलम्पिकक्रीडायाः सफलतया आतिथ्यं कर्तुं पर्याप्तसज्जता, उचितनियोजनं, कुशलनिष्पादनं च आवश्यकम् अस्ति । तत्सह, आयोजनस्य अनन्तरं स्थलस्य उपयोगः इत्यादयः विषयाः अपि स्थायिविकासं प्राप्तुं विचारणीयाः। परन्तु प्रत्येकस्य नगरस्य स्वकीयाः विशिष्टाः परिस्थितयः, आव्हानानि च सन्ति । यदा पेरिस्-नगरे ओलम्पिकक्रीडायाः आतिथ्यं भवति तदा तस्य स्वकीयानि लक्षणानि संयोजयितुं अन्यनगरानां अनुभवस्य लचीलतया उपयोगः करणीयः यत् पुनः पुनः समानानि त्रुटयः न भवन्तिओलम्पिक-भावनायाः उत्तराधिकारः विकासः च
ओलम्पिकभावना परस्परं अवगमनं, मैत्री, एकता, निष्पक्षस्पर्धा च इति विषये बलं ददाति । अद्यतनसमाजस्य अद्यापि अस्याः भावनायाः महत्त्वपूर्णं महत्त्वम् अस्ति । परन्तु नूतनयुगे ओलम्पिक-भावनायाः उत्तमतया उत्तराधिकारः, विकासः च कथं भवति इति अस्माकं गहनविचारणीयः प्रश्नः | अधिकाधिकाः जनाः ओलम्पिक-भावनायाः अवगमनं, परिचयं च कर्तुं अस्माकं विविधाः पद्धतयः उपयोक्तव्याः | तत्सह, सामाजिकप्रगतेः विकासस्य च प्रवर्धनार्थं दैनन्दिनजीवने अपि एषा भावना समाकलनीया । संक्षेपेण पेरिस् ओलम्पिकेन उत्थापितानां विषयाणां श्रृङ्खलायाम् अन्तर्राष्ट्रीयक्रीडाजगतः गहनतया अवगतिः अभवत् । वयम् अपेक्षामहे यत् अन्तर्राष्ट्रीय-ओलम्पिक-समितिः आव्हानानां सक्रियरूपेण प्रतिक्रियां दास्यति येन वैश्विक-क्रीडा-कार्यक्रमः ओलम्पिक-क्रीडाः स्वस्य अद्वितीयं आकर्षणं निरन्तरं प्रसारयितुं शक्नोति, ओलम्पिक-भावनायाः उत्तराधिकारं प्राप्नुयात्, प्रचारं च कर्तुं शक्नोति |.