समाचारं
समाचारं
Home> Industry News> "मेक्सिकोदेशस्य मादकद्रव्याधिकारिणः गृहीतस्य पृष्ठतः सीमापारपरिवहनस्य चिन्ता"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनवैश्वीकरणसन्दर्भे विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः अधिकाधिकं लोकप्रियाः भवन्ति, परन्तु ते केचन सम्भाव्यजोखिमाः, आव्हानानि च आनयन्ति यथा, मादकद्रव्यव्यापारिणः अस्य सुविधाजनकयानपद्धतेः लाभं गृहीत्वा अवैधकार्यं कर्तुं शक्नुवन्ति । साम्बदा इत्यादयः मादकद्रव्याधिकारिणः मादकद्रव्याणां अथवा तत्सम्बद्धानां वस्तूनाम् परिवहनार्थं विदेशेषु द्रुतप्रसवस्य उपयोगं कर्तुं प्रयतन्ते स्यात् ।
तत्सह, एतेन विभिन्नदेशानां पर्यवेक्षणार्थं उच्चतराः आवश्यकताः अपि अग्रे स्थापिताः सन्ति । सीमाशुल्क-कानून-प्रवर्तन-संस्थानां सीमापार-एक्स्प्रेस्-वितरणस्य निरीक्षणं निरीक्षणं च सुदृढं कर्तुं आवश्यकता वर्तते, येन समानानि आपराधिक-कार्याणि सफलानि न भवेयुः |. परन्तु प्रभावी नियमनं प्राप्तुं सुलभं नास्ति । सीमापारं द्रुतप्रसवस्य महती मात्रा अस्ति, निरीक्षणार्थं च बहु जनशक्तिः, भौतिकसम्पदां च आवश्यकी भवति । अपि च, विभिन्नेषु देशेषु क्षेत्रेषु च कानूनानां नियामकमानकानां च भेदाः सन्ति, येन समन्वयः, सहकार्यं च कठिनं भवति ।
तदतिरिक्तं प्रौद्योगिक्याः विकासेन विदेशेषु द्वारे द्वारे द्रुतवितरणस्य अपि नूतनाः परिवर्तनाः अभवन् । उन्नतरसदनिरीक्षणव्यवस्थाः सूचनाप्रबन्धनं च न केवलं परिवहनदक्षतायां सुधारं कुर्वन्ति, अपितु अपराधिभ्यः लाभं ग्रहीतुं अधिकान् अवसरान् अपि प्रयच्छन्ति ते नियमनं परिहरितुं प्रौद्योगिकी-अवरोधानाम् शोषणं कर्तुं शक्नुवन्ति, अथवा अवैधवस्तूनाम् संकुलीकरणाय, परिवहनाय च अधिकगुप्तपद्धतीः स्वीकुर्वन्ति ।
एक्स्प्रेस् डिलिवरी कम्पनीनां कृते सामाजिकदायित्वं ग्रहीतुं महत्त्वपूर्णम् अस्ति। तेषां कठोर आन्तरिकप्रबन्धनव्यवस्थाः स्थापयितुं, कर्मचारीप्रशिक्षणं सुदृढं कर्तुं, अवैधक्रियाकलापानाम् विरुद्धं सतर्कतां वर्धयितुं च आवश्यकता वर्तते। तस्मिन् एव काले अपराधस्य अन्वेषणं निवारणं च कर्तुं सक्रियरूपेण सहकार्यं कर्तुं वयं कानूनप्रवर्तनसंस्थाभिः सह निकटतया कार्यं कुर्मः।
संक्षेपेण मेक्सिकोदेशस्य मादकद्रव्यस्य स्वामी ज़ाम्बाडा इत्यस्य गृहीतत्वेन अस्माकं कृते अलार्मः ध्वनितम्। विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः सुविधां आनयन्ति, तथापि अस्माभिः सम्भाव्यजोखिमानां महत्त्वं दातव्यं, पर्यवेक्षणं सहकार्यं च सुदृढं कर्तव्यं, सामाजिकसुरक्षां व्यवस्थां च संयुक्तरूपेण निर्वाहनीयम्।