सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> कोरिया ओलम्पिक खेल उद्घाटन समारोह पर विचार फोटो विवाद तथा उदयमान सेवा घटना

कोरियाई ओलम्पिकक्रीडायाः उद्घाटनसमारोहस्य विषये विचाराः फोटोविवादः उदयमानसेवाघटना च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणकोरियादेशस्य ध्वजः "धुंधला" आसीत्, ओलम्पिकस्य उद्घाटनसमारोहस्य छायाचित्रेषु क्रीडकानां मुखं न दृश्यते स्म, एषा घटना दक्षिणकोरियादेशे प्रबलविवादं जनयति स्म । कोरियादेशस्य जनाः मन्यन्ते यत् एतत् देशस्य प्रतिबिम्बस्य अनादरः, क्रीडकानां प्रयत्नस्य अवहेलना च भवति । एषः विवादः केवलं सरलः दृश्यप्रस्तुतिविषयः नास्ति, अपितु अन्तर्राष्ट्रीयसञ्चारस्य सांस्कृतिकभेदं संज्ञानात्मकपक्षपातं च प्रतिबिम्बयति ।

अन्यदृष्ट्या अयं विवादः वैश्वीकरणस्य युगे सूचनाप्रसारस्य जटिलतां अपि प्रकाशयति । अद्यतनस्य सामाजिकमाध्यमस्य अत्यन्तं विकसितजगति एकस्य फोटोस्य प्रसारस्य गतिः व्याप्तिः च अस्माकं कल्पनातः दूरम् अतिक्रमति। फोटोमध्ये प्रत्येकं विवरणं वर्धयितुं व्याख्यातुं च शक्यते, येन विविधाः प्रतिक्रियाः उत्पद्यन्ते । एतेन सूचनाप्रकाशकानां कृते अपि अधिकाः आग्रहाः भवन्ति, येषां कृते अनावश्यकदुर्बोधाः विवादाः च परिहरितुं सूचनां अधिकसावधानीपूर्वकं सम्पादयितुं प्रस्तुतुं च आवश्यकम् अस्ति ।

तस्मिन् एव काले विदेशेभ्यः द्वारे द्वारे द्रुतवितरणसेवाः इत्यादयः नूतनाः सेवाघटना अपि उद्भवन्ति । अस्याः सेवायाः उद्भवेन जनानां जीवने महती सुविधा अभवत्, येन जनाः विश्वस्य सर्वेभ्यः स्थानेभ्यः मालम् सुलभतया प्राप्तुं शक्नुवन्ति । परन्तु दक्षिणकोरिया-ओलम्पिकक्रीडायाः उद्घाटनसमारोहस्य छायाचित्रेषु विवादस्य सदृशं विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु अपि आव्हानानां समस्यानां च श्रृङ्खलायाः सामना भवति

सर्वप्रथमं विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां कुञ्जी रसदवितरणलिङ्कः अस्ति । यतो हि मालस्य परिवहनं राष्ट्रियसीमाभिः पारं कर्तुं आवश्यकं भवति, यत्र सीमाशुल्कनीतिः, परिवहनविधिः, विभिन्नदेशानां वितरणजालम् इत्यादयः बहुविधाः कारकाः सन्ति, अतः रसदवितरणस्य समयः, व्ययः च प्रायः नियन्त्रणं कठिनं भवति कदाचित् उपभोक्तृभ्यः स्ववस्तूनि प्राप्तुं बहुकालं प्रतीक्षितुम् अर्हति, अथवा पुटं नष्टं वा क्षतिग्रस्तं वा अपि भवितुम् अर्हति ।

द्वितीयं, उत्पादस्य गुणवत्ता, विक्रयोत्तरसेवा च उपभोक्तृणां ध्यानस्य केन्द्रबिन्दुः अस्ति । यतः उपभोक्तृणां विदेशेषु उत्पादानाम् प्रत्यक्षं प्रवेशः नास्ति, अतः प्रायः उत्पादानाम् गुणवत्तायाः प्रामाणिकतायाश्च न्यायः कठिनः भवति । एकदा उत्पादस्य गुणवत्तासमस्याः भवन्ति तदा क्षेत्रीयभाषाभेदस्य कारणेन विक्रयोत्तरसेवासञ्चारः प्रसंस्करणं च कठिनं भविष्यति ।

अपि च, कानूनविनियमयोः भेदाः विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु अपि केचन जोखिमाः आनयन्ति । विभिन्नेषु देशेषु मालस्य आयातनिर्यातस्य, गुणवत्तामानकानां, बौद्धिकसम्पत्त्याधिकारस्य च विषये भिन्नाः कानूनाः नियमाः च सन्ति यदि सेवाप्रदातारः उपभोक्ताश्च प्रासंगिकविनियमाः न अवगच्छन्ति तर्हि तेषां कानूनीविवादाः आर्थिकहानिः च भवितुम् अर्हन्ति

सारांशतः, यद्यपि कोरिया-ओलम्पिक-क्रीडा-उद्घाटन-समारोहस्य छायाचित्र-विवादः, विदेशेषु च द्वारे द्वारे द्रुत-वितरण-सेवाः असम्बद्धाः प्रतीयन्ते, तथापि ते वस्तुतः वैश्वीकरणस्य सन्दर्भे सूचना-प्रसारणस्य, सेवा-प्रदानस्य, उपभोक्तृ-माङ्गस्य च जटिल-सम्बन्धं प्रतिबिम्बयन्ति अधिकसमतापूर्णं, कुशलं, स्थायिविकासं प्राप्तुं अस्माभिः एतान् विषयान् अधिकसावधानीपूर्वकं सम्पादयितुं प्रतिक्रियां च दातव्या।