सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "एयर एक्स्प्रेस् तथा प्रतिस्थापनस्य युगः: बृहत् ब्राण्ड्-सौन्दर्य-चुनौत्यम्"

"एयर एक्स्प्रेस् तथा प्रतिस्थापनस्य युगः: बृहत् ब्राण्ड्-सौन्दर्य-चुनौत्यम्"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. प्रतिस्थापनयुगस्य उदयः

वैकल्पिक-उत्पादानाम् उदयः उपभोक्तृणां व्यय-प्रभावशीलतायाः अनुसरणस्य प्रतिबिम्बः अस्ति । प्रसाधनचक्षुषः उदाहरणरूपेण गृहीत्वा केचन उदयमानाः ब्राण्ड्-संस्थाः किफायतीमूल्येन स्वीकार्यगुणवत्तायाः च उत्पादानाम् आरम्भं कृतवन्तः, येन बहवः उपभोक्तारः शीघ्रमेव आकर्षिताः एते प्रतिस्थापनसंपर्कचक्षुः डिजाइन-वर्णयोः प्रायः बृहत्-ब्राण्ड्-सदृशाः एव सन्ति, परन्तु मूल्यस्य अंशः एव सन्ति । प्रसाधनसामग्री-संपर्क-चक्षुष-विपण्येषु अपि एतादृशी एव स्थितिः अभवत्, यत्र सपाट-उत्पादाः स्वस्य न्यून-मूल्येन उपभोक्तृणां अनुकूलतां प्राप्तवन्तः ।

2. सौन्दर्य-उद्योगे वायु-एक्सप्रेस्-इत्यस्य प्रभावः

एयरएक्स्प्रेस्-उद्योगस्य तीव्रविकासेन सौन्दर्य-उत्पादानाम् प्रसारणाय महती सुविधा प्राप्ता अस्ति । एकतः बृहत् ब्राण्ड्-संस्थाः एयर-एक्स्प्रेस्-माध्यमेन शीघ्रमेव नूतनानि उत्पादनानि विपण्यां आनेतुं शक्नुवन्ति तथा च स्वस्य मार्केट्-प्रतिस्पर्धां निर्वाहयितुं शक्नुवन्ति अपरतः प्रतिस्थापन-उत्पादानाम् निर्मातारः अपि एयर-एक्स्प्रेस्-इत्यस्य उपयोगं कृत्वा मार्केट्-माङ्गं, समये पुनः पूरणं, प्रचारं च शीघ्रं कर्तुं शक्नुवन्ति परन्तु एयरएक्स्प्रेस् इत्यस्य कुशलपरिवहनेन विपण्यस्पर्धा अपि अधिका अभवत् ।

3. बृहत् ब्राण्ड्-समूहानां सम्मुखे ये आव्हानाः सन्ति

प्रतिस्थापनयुगे बृहत् ब्राण्ड्-समूहानां सामना अनेकानि आव्हानानि सन्ति । प्रथमं मूल्यलाभः स्पष्टः नास्ति, उपभोक्तारः च उच्चमूल्यानां उत्पादानाम् स्वीकारं न्यूनं कुर्वन्ति । द्वितीयं, विपण्यभागः विकल्पोत्पादैः व्याप्तः भवति, विक्रयवृद्धिः च मन्दः भवति । तदतिरिक्तं उपभोक्तृणां परिवर्तनशीलानाम् आवश्यकतानां पूर्तये बृहत् ब्राण्ड्-समूहानां उत्पादानाम् अपि निरन्तरं नवीनतां अनुकूलनं च आवश्यकम् अस्ति ।

4. सामनाकरणरणनीतयः भविष्यस्य सम्भावनाः च

प्रतिस्थापनयुगस्य आव्हानानां सामना कर्तुं बृहत् ब्राण्ड्-संस्थाः विविधाः रणनीतयः स्वीकुर्वन्ति । प्रथमं उत्पादनव्ययस्य न्यूनीकरणं, आपूर्तिशृङ्खलाप्रबन्धनस्य अनुकूलनं च, तस्मात् उत्पादमूल्यानां न्यूनीकरणं च । द्वितीयं अनुसंधानविकासनवाचारं सुदृढं कर्तुं अधिकविशिष्टानि विभेदितानि च उत्पादनानि प्रक्षेपणं च। तृतीयं ब्राण्ड्-जागरूकतां प्रतिष्ठां च वर्धयितुं विपणन-प्रचार-प्रयत्नाः वर्धयितुं । तत्सह यथा यथा उपभोक्तृमाङ्गल्याः परिवर्तनं भवति तथा च विपण्यस्य विकासः भवति तथा तथा सौन्दर्य-उद्योगस्य प्रतिस्पर्धात्मक-परिदृश्यस्य अपि विकासः निरन्तरं भविष्यति |. प्रतिस्पर्धात्मक-उत्पादानाम् गुणवत्तायां ब्राण्ड्-निर्माणे च निरन्तरं सुधारः भवितुम् अर्हति, यदा तु बृहत्-ब्राण्ड्-समूहानां निरन्तरं नवीनतां कर्तुं, विपण्यपरिवर्तनस्य अनुकूलनं च करणीयम्, येन ते भयंकर-प्रतिस्पर्धायां अजेयरूपेण तिष्ठन्ति संक्षेपेण, प्रतिस्थापनयुगस्य तरङ्गे बृहत्-ब्राण्ड्-समूहानां विपण्यपरिवर्तनस्य अनुकूलतायै स्वरणनीतयः निरन्तरं समायोजयितुं आवश्यकाः सन्ति, तथा च एयर-एक्सप्रेस्-उद्योगस्य विकासस्य सौन्दर्य-उद्योगे गहनः प्रभावः निरन्तरं भविष्यति |.