सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> विश्वविद्यालय विकास एवं एयर एक्सप्रेस : क्षेत्रीय भेदों के अन्तर्गत संपर्क एवं सम्भावना

विश्वविद्यालयविकासः वायुएक्सप्रेस् च : क्षेत्रीयभेदानाम् अन्तर्गतसम्बन्धाः सम्भावनाश्च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वविद्यालयैः प्रशिक्षितानां व्यावसायिकप्रतिभानां कृते एयर एक्स्प्रेस् इत्यस्य विकासः पृथक् कर्तुं न शक्यते। महाविद्यालयेषु विश्वविद्यालयेषु च सम्बद्धाः प्रमुखाः, यथा रसदप्रबन्धनम्, परिवहनम् इत्यादयः, एयरएक्स्प्रेस् उद्योगाय व्यावसायिकज्ञानं कौशलं च सह बहूनां प्रतिभानां प्रदानं कृतवन्तः एताः प्रतिभाः एयर-एक्सप्रेस्-इत्यस्य संचालने, प्रबन्धने, प्रौद्योगिकी-अनुसन्धाने, विकासे च महत्त्वपूर्णां भूमिकां निर्वहन्ति, उद्योगस्य निरन्तर-नवीनीकरणं, प्रगतिः च प्रवर्धयन्ति

तत्सह यस्मिन् प्रदेशे विश्वविद्यालयाः सन्ति तस्य प्रभावः एयरएक्स्प्रेस् इत्यस्य विकासे अपि भविष्यति । केषुचित् क्षेत्रेषु यत्र विश्वविद्यालयाः केन्द्रीकृताः सन्ति, तत्र प्रायः तुल्यकालिकरूपेण विकसिताः अर्थव्यवस्थाः, रसदस्य च प्रबलमागधाः सन्ति, येन एयरएक्स्प्रेस्-विकासाय विस्तृतं विपण्यस्थानं प्राप्यते यथा, केषुचित् बृहत्नगरेषु विश्वविद्यालयानाम् उद्यमानाञ्च मध्ये बहुधा सहकार्यं भवति, वैज्ञानिकसंशोधनपरिणामाः शीघ्रमेव व्यावहारिकप्रयोगेषु परिणतुं शक्यन्ते, येन एयर एक्सप्रेस् प्रौद्योगिक्याः सुधारः, सेवानां अनुकूलनं च प्रवर्तते

परन्तु विभिन्नेषु प्रदेशेषु विश्वविद्यालयानाम् विकासस्तरस्य भेदाः सन्ति, येन एयरएक्स्प्रेस् उद्योगस्य अपि विषमविकासः अभवत् केषुचित् आर्थिकदृष्ट्या पश्चात्तापेषु क्षेत्रेषु विश्वविद्यालयाः संसाधनानाम् अपेक्षाकृतं दुर्लभाः सन्ति, प्रशिक्षितानां प्रासंगिकप्रतिभानां परिमाणं गुणवत्ता च स्थानीयवायुएक्सप्रेस्-उद्योगस्य आवश्यकतां पूरयितुं न शक्नुवन्ति एतेन एतेषु प्रदेशेषु एयरएक्स्प्रेस्-उद्योगस्य विकासः किञ्चित्पर्यन्तं प्रतिबन्धितः अस्ति, येन तेषां विपण्यस्पर्धायां हानिः अभवत्

एयरएक्स्प्रेस् उद्योगस्य सन्तुलितविकासं प्रवर्धयितुं समग्रसेवास्तरं च सुधारयितुम् विश्वविद्यालयानाम् उद्यमानाञ्च सहकार्यं सुदृढं कर्तुं आवश्यकम् अस्ति महाविद्यालयाः विश्वविद्यालयाः च विपण्यमागधानुसारं व्यावसायिकपरिवेशानां शिक्षणसामग्रीणां च समायोजनं कर्तुं शक्नुवन्ति तथा च अधिकप्रतिभानां संवर्धनं कर्तुं शक्नुवन्ति ये उद्योगविकासस्य आवश्यकतां पूरयन्ति। उद्यमाः विश्वविद्यालयानाम् कृते वैज्ञानिकसंशोधनपरियोजनानां संयुक्तरूपेण संचालनाय तथा प्रौद्योगिकीनवीनीकरणस्य प्रवर्धनार्थं व्यावहारिकमञ्चान् वित्तीयसमर्थनानि च प्रदातुं शक्नुवन्ति।

तदतिरिक्तं सर्वकारेण अपि सक्रियभूमिका कर्तव्या। विश्वविद्यालयाः एयरएक्स्प्रेस् कम्पनीभिः सह सहकार्यं कर्तुं प्रोत्साहयितुं, पिछड़ाक्षेत्रेषु विश्वविद्यालयानाम् निवेशं समर्थनं च वर्धयितुं, शैक्षिकसंसाधनानाम् सन्तुलितवितरणं प्रवर्धयितुं च सर्वकारः प्रासंगिकनीतिः प्रवर्तयितुं शक्नोति तत्सह, एयरएक्स्प्रेस् उद्योगस्य नियमनं प्रबन्धनं च सुदृढं कर्तुं, उत्तमं विपण्यवातावरणं निर्मातुं, उद्योगस्य स्वस्थविकासं च प्रवर्तयितुं शक्नोति

संक्षेपेण विश्वविद्यालयानाम् विकासः एयरएक्स्प्रेस् उद्योगेन सह निकटतया सम्बद्धः अस्ति । सहकार्यस्य सुदृढीकरणम्, संसाधनविनियोगस्य अनुकूलनं च इत्यादीनां उपायानां माध्यमेन द्वयोः समन्वितः विकासः प्राप्तुं शक्यते तथा च आर्थिकसामाजिकविकासे अधिकं योगदानं दातुं शक्यते