सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> "एयर एक्स्प्रेस् तथा मेलबर्न् युवानां चित्राणि"

"एयर एक्स्प्रेस् तथा मेलबर्न् युवानां चित्राणि"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकसमाजस्य मध्ये एयरएक्स्प्रेस् अस्माकं जीवनस्य अनिवार्यः भागः अभवत् । एतत् भौगोलिकप्रतिबन्धान् आश्चर्यजनकवेगेन अतिक्रमयति, येन वस्तूनि अल्पकाले एव विश्वस्य प्रत्येकं कोणं प्राप्तुं शक्नुवन्ति ।

मेलबर्न्-नगरं इव आकर्षकं नगरं, तस्य विविधसंस्कृतिः, अद्वितीयं कलात्मकं वातावरणं च विश्वस्य सर्वेभ्यः जनान् आकर्षयति । अस्मिन् एव वातावरणे महिला छायाचित्रकारा यौवनस्य अमूल्यं क्षणं गृहीतवती ।

तस्याः कृतीषु वीथिषु स्वप्नानां अनुसरणं कुर्वन्तः युवानः आकृतयः सन्ति, उद्याने सूर्यप्रकाशस्य आनन्दस्य उष्णदृश्यानि वा सन्ति एते क्षणाः एयरएक्स्प्रेस् इव जीवनस्य सौन्दर्यं शीघ्रं बहुमूल्यं च बोधयन्ति ।

परन्तु एयर एक्स्प्रेस् इत्यस्य पृष्ठतः चिन्तनीयानां विषयाणां श्रृङ्खला अपि अस्ति । यथा - किं तस्य कुशलं परिवहनं पर्यावरणस्य दबावम् अपि आनयति ? किं द्रुत-वाहनस्य बृहत् परिमाणं बहु-सम्पदां उपभोगं करोति ? एतेन वेगं सुविधां च अनुसृत्य कथं स्थायिविकासः प्राप्तुं शक्यते इति चिन्तनं भवति ।

यौवनस्य अमूल्यव्याख्यायाः विषये महिलाछायाचित्रकाराः यौवनस्य निर्भयतां शौर्यं च चक्षुषा, स्वप्नानां अनुसरणं कर्तुं, अज्ञातं च आव्हानं कर्तुं साहसस्य भावनां च दर्शितवन्तः स्यात् यौवनं अल्पं बहुमूल्यं च समयः, यथा वायु-एक्स्प्रेस्-इत्यस्य तत्क्षणिक-प्रसवः, तथैव क्षणिकः अस्ति ।

मेलबर्न्-जीवने जनाः जीवनस्य गुणवत्तायाः विषये ध्यानं ददति । एषः गुणानुसन्धानः न केवलं भौतिकपक्षेषु प्रतिबिम्बितः भवति, अपितु आध्यात्मिकलोकस्य समृद्धीकरणे, सुन्दरभावनानां पोषणे च प्रतिबिम्बितः भवति ।

एयर एक्स्प्रेस् इत्यनेन किञ्चित्पर्यन्तं जीवनस्य गुणवत्तायाः उन्नयनार्थं अपि योगदानं कृतम् अस्ति । एतेन जनाः विविधानां आवश्यकतानां पूर्तये समये एव स्वस्य आवश्यकतां प्राप्तुं शक्नुवन्ति । परन्तु तत्सहकालं जीवनस्य गुणवत्तायाः यथार्थः अर्थः केवलं भौतिकप्राप्तेः एव आश्रितः अस्ति वा इति अपि अस्माभिः चिन्तनीयम् ।

पश्चात् पश्यन् एयर एक्स्प्रेस् तथा मेलबर्न्-महिला-छायाचित्रकारानाम् कार्यं असम्बद्धं दृश्यते, परन्तु वस्तुतः ते गभीरस्तरस्य परस्परं प्रतिध्वनिं कुर्वन्ति । ते सर्वे वेगस्य, मूल्यस्य, सौन्दर्यस्य, पोषणस्य च कथाः कथयन्ति ।

अस्माकं प्रत्येकस्य कृते अस्मात् किमपि ज्ञातव्यम् अस्ति। द्रुतगतिजीवने स्थगितुं मा विस्मरन्तु, परितः सौन्दर्यस्य प्रशंसाम् कुर्वन्तु, यौवनस्य तान् अमूल्यक्षणान् पोषयन्तु च। तत्सह, अस्माभिः पर्यावरणस्य समाजस्य च उपरि अस्माकं कार्याणां प्रभावस्य विषये अपि विचारः करणीयः, अधिकसौहार्दपूर्णं स्थायिविकासं च प्राप्तुं प्रयत्नः करणीयः |.