समाचारं
समाचारं
Home> उद्योगसमाचारः> आपत्कालस्य आधुनिकरसदस्य च सम्भाव्यः कडिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं आपत्कालीनप्रबन्धने भौतिकआवश्यकतानां लक्षणं अवगच्छामः । यदा भूस्खलनं, आकस्मिकजलप्रलयः इत्यादयः आपदाः भवन्ति तदा प्रायः आपत्कालीन-राहतसामग्रीणां बृहत् परिमाणस्य आवश्यकता भवति, यत्र भोजनं, औषधं, तंबूः, पेयजलम् अन्ये च मूलभूताः दैनन्दिन-आवश्यकतानि, तथैव व्यावसायिक-उद्धार-उपकरणाः, साधनानि च सन्ति आपदाग्रस्तानां जनानां जीवनसुरक्षां, मूलभूतजीवनस्य आवश्यकतां च सुनिश्चित्य एतेषां सामग्रीनां समये आपूर्तिः महत्त्वपूर्णा अस्ति ।
परन्तु आपत्कालीनस्थितौ पारम्परिकाः रसदपरिवहनविधयः एतासां आवश्यकतानां पूर्तये न शक्नुवन्ति । मार्गाणां क्षतिः, यातायातस्य जामः, परिवहनसमयः दीर्घः, आपूर्तिः च सहजतया क्षतिग्रस्तः वा विलम्बः वा भवितुम् अर्हति । अस्मिन् समये कुशलाः आधुनिकरसदपद्धतयः विशेषतया महत्त्वपूर्णाः सन्ति ।
विमानयानं उदाहरणरूपेण गृह्यताम् अस्य लाभाः सन्ति यत् द्रुतवेगः, बृहत् परिवहनस्य परिमाणं, भूमौ परिस्थित्या च प्रतिबन्धितं नास्ति । आपत्कालेषु शीघ्रमेव आपदाग्रस्तक्षेत्रेषु राहतसामग्रीः प्रदातुं शक्यते । यथा, भूकम्प-सुनामी-आदि-प्राकृतिक-आपदानां प्रतिक्रियायां विमानयान-व्यवस्था अल्पतम-समये आपदा-क्षेत्रं प्रति बहूनां सामग्रीं प्रदातुं शक्नोति, उद्धार-प्रयासानां कृते बहुमूल्यं समयं प्राप्नोति
तत्सह आधुनिकरसदव्यवस्थायां सूचनाप्रबन्धनव्यवस्था आपत्कालीनसामग्रीणां परिनियोजनाय अपि दृढसमर्थनं प्रदाति । बृहत् आँकडा, इन्टरनेट् आफ् थिङ्ग्स् इत्यादीनां प्रौद्योगिकीनां माध्यमेन सामग्रीनां सूचीं परिवहनस्य च स्थितिः वास्तविकसमये ग्रहीतुं शक्यते, संसाधनानाम् समीचीनतया आवंटनं कर्तुं शक्यते, उद्धारदक्षता च सुधारयितुं शक्यते
आपत्कालीनप्रबन्धनमन्त्रालयेन हुनानदेशस्य नान्युए-नगरस्य भूस्खलनस्थले कार्यसमूहः प्रेषितः इति घटनां पश्यामः । भूस्खलनेन मार्गाः बाधिताः, विशालक्षेत्रे सस्यानि च प्रभावितानि, येन स्थानीयनिवासिनां जीवनं गम्भीररूपेण प्रभावितम् । अस्मिन् सन्दर्भे विमानयानं सामग्रीप्रदायं सुनिश्चित्य प्रमुखः उपायः भवितुम् अर्हति ।
एकतः विमानयानं शीघ्रमेव उद्धारकार्यं आरभ्य उद्धारकर्मचारिणः उपकरणानि च घटनास्थले वितरितुं शक्नोति । अपरपक्षे आपदाग्रस्तानां जनानां कृते शीघ्रमेव आवश्यकानि जीवनसामग्रीणि पुनः पूरयितुं जनानां मनोबलं स्थिरं कर्तुं च शक्नोति ।
तदतिरिक्तं विमानयानस्य कार्यक्षमता आपदापश्चात् पुनर्निर्माणप्रयासानां कृते अपि दृढसमर्थनं दातुं शक्नोति । आपदापश्चात् पुनर्निर्माणपदे भवनसामग्रीणां, उपकरणानां, अन्यसामग्रीणां च बृहत् परिमाणस्य आवश्यकता भवति, एताः आवश्यकताः शीघ्रं पूरयितुं पुनर्निर्माणप्रक्रियायाः त्वरिततां च कर्तुं शक्नोति
तथापि विमानयानव्यवस्था सिद्धा नास्ति । अस्य व्ययः तुल्यकालिकरूपेण अधिकः अस्ति तथा च परिवहनस्य स्थितिः सामग्रीपैकेजिंग् च विषये कतिपयानि आवश्यकतानि सन्ति । व्यावहारिकप्रयोगेषु परिवहनपद्धतीनां तर्कसंगतरूपेण चयनार्थं विविधकारकाणां व्यापकरूपेण विचारः करणीयः ।
विमानयानस्य अतिरिक्तं अन्याः आधुनिकाः रसदविधयः यथा उच्चगतिरेलपरिवहनम्, शीतशृङ्खलारसदम् इत्यादयः अपि आपत्कालीनसामग्रीसमर्थने स्वस्वभूमिकां निर्वहन्ति उच्चगतिरेलस्य द्रुतपरिवहनवेगः उच्चसमयपालनं च भवति, तथा च केचन अल्पमध्यमदूरस्य सामग्रीपरिवहनकार्यं कर्तुं शक्नोति । शीतशृङ्खलारसदः औषधानि, खाद्यानि च इत्यादीनां विशेषसामग्रीणां गुणवत्तां सुरक्षां च सुनिश्चितं कर्तुं शक्नोति ।
सारांशेन वक्तुं शक्यते यत् आधुनिकरसदव्यवस्था आपत्कालीनप्रबन्धने महत्त्वपूर्णां भूमिकां निर्वहति यस्याः अवहेलना कर्तुं न शक्यते । विभिन्नानां रसदपद्धतीनां तर्कसंगतरूपेण उपयोगं कृत्वा संसाधनविनियोगस्य अनुकूलनं कृत्वा वयं विविधानां आपत्कालानाम् उत्तमं प्रतिक्रियां दातुं शक्नुमः तथा च जनानां जीवनस्य सम्पत्तिस्य च सुरक्षां सुनिश्चितं कर्तुं शक्नुमः।