समाचारं
समाचारं
Home> उद्योगसमाचारः> वर्तमानलोकप्रियरसदघटनानां एयरएक्सप्रेस् च सम्भाव्यसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एयर एक्स्प्रेस् इत्यस्य बहु ध्यानं आकृष्टस्य कारणं अस्ति यत् आधुनिकसमाजस्य वेगस्य, कार्यक्षमतायाः च अन्वेषणं पूरयितुं शक्नोति । मालवाहनस्य समयं बहु लघु करोति, विश्वे मालस्य द्रुतप्रवाहं च सक्षमं करोति । अन्तर्राष्ट्रीयव्यापारे समयः धनं भवति, एयर एक्स्प्रेस् कम्पनीभ्यः विपण्यस्य अवसरान् ग्रहीतुं दृढं समर्थनं ददाति ।
परन्तु एयर एक्सप्रेस् इत्यस्य विकासः सुचारुरूपेण न अभवत् । उच्चव्ययः तस्य सम्मुखे महत्त्वपूर्णं आव्हानं वर्तते। विमानयानस्य अधिग्रहणे, परिपालने, ईंधनस्य उपभोगे च महत् निवेशस्य आवश्यकता वर्तते । एतेन वायु-द्रुत-वितरणं तुल्यकालिकरूपेण महत् भवति, केषाञ्चन मूल्य-संवेदनशील-वस्तूनाम् कृते परिवहनस्य प्राधान्यं न भवितुम् अर्हति ।
तदतिरिक्तं एयरएक्स्प्रेस् मौसमः, विमानयाननियन्त्रणम् इत्यादिभिः कारकैः अपि प्रभावितं भवति । प्रतिकूलमौसमस्थित्या विमानविलम्बः वा रद्दीकरणं वा भवितुम् अर्हति, येन मालस्य समये वितरणं प्रभावितं भवति । विमाननियन्त्रणानि विमानयानानां संख्यां मार्गं च सीमितं कर्तुं शक्नुवन्ति, येन वायुद्रुतसञ्चालने अनिश्चितता भवति ।
अन्येषां रसदपद्धतीनां तुलने एयर एक्स्प्रेस् इत्यस्य अद्वितीयाः लाभाः सन्ति । यथा - स्थलयानस्य तुलने भौगोलिकस्थित्या प्रतिबन्धितः नास्ति, दीर्घदूरं शीघ्रतरं गन्तुं शक्नोति । समुद्रीमालवाहनस्य तुलने यद्यपि बल्कवस्तूनाम् परिवहनकाले समुद्रीमालवाहनस्य व्ययलाभः भवति तथापि वेगस्य दृष्ट्या एयरएक्स्प्रेस् इत्यस्मात् दूरं न्यूनम् अस्ति
भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा एयर एक्स्प्रेस् इत्यस्य कार्यक्षमतायाः अधिकं सुधारः, व्ययस्य न्यूनीकरणं च भविष्यति इति अपेक्षा अस्ति । यथा, नूतनविमानानाम् विकासेन ईंधनस्य दक्षतायां सुधारः, परिचालनव्ययस्य न्यूनीकरणं च भवितुम् अर्हति । तत्सह, रसदसूचनाकरणस्य विकासेन मालस्य अनुसरणं प्रबन्धनं च अधिकं सटीकं समयसापेक्षं च भविष्यति, सेवागुणवत्ता च सुधारः भविष्यति।
अपरपक्षे एयर एक्स्प्रेस् इत्यस्य विकासेन सम्बद्धेषु उद्योगेषु अपि सकारात्मकः चालनप्रभावः भविष्यति । एतत् विमाननिर्माण-उद्योगे प्रौद्योगिकी-नवीनतां प्रवर्धयिष्यति, विमानस्थानकानाम् अन्येषां च आधारभूत-संरचनानां निर्माणं सुधारं च प्रवर्धयिष्यति |. तत्सह, रसदकम्पनीनां कृते अधिकान् विकासावकाशान् अपि आनयिष्यति, येन ते विपण्यमागधां पूरयितुं स्वसेवास्तरस्य निरन्तरं सुधारं कर्तुं प्रेरयिष्यन्ति।
संक्षेपेण, आधुनिकरसदव्यवस्थायां एयर एक्स्प्रेस् महत्त्वपूर्णां भूमिकां निर्वहति यद्यपि तस्य सम्मुखं केचन आव्हानाः सन्ति तथापि प्रौद्योगिक्याः, विपण्यस्य च विकासेन सह अस्य सम्भावनाः अद्यापि व्यापकाः सन्ति ।