सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> Samsung इत्यस्य ठोस-स्थिति-बैटरी-प्रौद्योगिक्यां विद्युत्-वाहनस्य बैटरी-जीवने च सफलताः

सैमसंगस्य ठोस-स्थिति-बैटरी-प्रौद्योगिक्यां विद्युत्-वाहनस्य बैटरी-जीवने च सफलताः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रौद्योगिकीविकासस्य वर्तमानप्रवृत्तौ विद्युत्वाहनानां सहनशक्तिः उपभोक्तृणां ध्यानस्य केन्द्रं सर्वदा एव अस्ति । सैमसंग इलेक्ट्रॉनिक्सस्य ठोस-स्थिति-बैटरी-प्रौद्योगिकी निःसंदेहं प्रमुखा सफलता अस्ति । एतादृशस्य बैटरी इत्यस्य उच्च ऊर्जाघनत्वं, द्रुतचार्जिंग्, दीर्घायुः च इति लाभाः सन्ति, विद्युत्वाहनानां उपयोगस्य अनुभवे क्रान्तिं जनयिष्यति इति अपेक्षा अस्ति

परन्तु अस्य प्रौद्योगिक्याः विकासः एकान्ते न भवति । एयरएक्स्प्रेस् उद्योगस्य तीव्रवृद्ध्या रसदपरिवहनस्य वेगस्य कार्यक्षमतायाः च अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति । एतस्याः माङ्गल्याः पूर्तये बैटरी-प्रौद्योगिक्यां नवीनता प्रमुखा अस्ति । सैमसंगस्य ठोस-स्थिति-बैटरी-प्रौद्योगिकी अस्याः माङ्गल्याः कारणेन अंशतः चालिता अस्ति ।

एयर एक्सप्रेस् इत्यस्य कुशलं संचालनं उन्नतरसदजालस्य, तकनीकीसाधनानाञ्च उपरि निर्भरं भवति । अस्मिन् क्रमे विद्युत्परिवहनवाहनानां प्रयोगः क्रमेण वर्धितः अस्ति । विद्युत्परिवहनवाहनानां बृहत्प्रयोगं साक्षात्कर्तुं दीर्घकालं यावत् स्थायि बैटरी अत्यावश्यकी भवति । Samsung इत्यस्य ठोस-स्थिति-बैटरी-प्रौद्योगिकी एतस्याः समस्यायाः समाधानार्थं दृढं समर्थनं प्रदाति ।

अधिकस्थूलदृष्ट्या सैमसंगस्य ठोस-स्थिति-बैटरी-प्रौद्योगिक्याः उन्नतिः सम्पूर्णे ऊर्जाक्षेत्रे अपि गहनः प्रभावं करिष्यति । नवीकरणीय ऊर्जायाः विकासेन ऊर्जाभण्डारणप्रौद्योगिक्याः महत्त्वं अधिकाधिकं प्रमुखं जातम् । ठोस अवस्थायाः बैटरी न केवलं विद्युत्वाहनेषु उपयोक्तुं शक्यते, अपितु नवीकरणीय ऊर्जायाः स्थिरं आपूर्तिं सुनिश्चित्य बृहत्-स्तरीय-ऊर्जा-भण्डारण-प्रणालीषु अपि उपयोक्तुं शक्यते

तत्सह, अस्याः प्रौद्योगिक्याः विकासेन सम्बद्धानां औद्योगिकशृङ्खलानां एकीकरणं उन्नयनं च अपि प्रवर्धितं भविष्यति । कच्चामालस्य खननात् प्रसंस्करणात् आरभ्य बैटरीनिर्माणं पुनःप्रयोगं च यावत् नूतनाः अवसराः, आव्हानानि च भविष्यन्ति । अस्मिन् क्रमे कम्पनीभिः सहकार्यं सुदृढं कर्तुं, उद्योगस्य विकासं च संयुक्तरूपेण प्रवर्धयितुं आवश्यकम् अस्ति ।

तदतिरिक्तं ठोस-स्थिति-बैटरी-प्रौद्योगिक्याः सफलं प्रदर्शनं सैमसंग-संस्थायाः अन्येषां प्रौद्योगिकी-कम्पनीनां कृते अपि उदाहरणं स्थापितं अस्ति । अधिकानि कम्पनीनि अनुसन्धानविकासयोः निवेशं वर्धयितुं, नवीनतायां साहसं कर्तुं, विज्ञानस्य प्रौद्योगिक्याः च प्रगतिम् संयुक्तरूपेण प्रवर्धयितुं च प्रोत्साहयन्तु।

संक्षेपेण वक्तुं शक्यते यत् सैमसंग-संस्थायाः प्रदर्शिता ६०० माइल-पर्यन्तं ठोस-स्थिति-बैटरी-प्रौद्योगिकी न केवलं विद्युत्-वाहन-क्षेत्रे प्रमुखा सफलता अस्ति, अपितु एयर-एक्स्प्रेस्-आदि-उद्योगानाम् विकासेन सह अपि निकटतया सम्बद्धा अस्ति तस्य उद्भवेन अस्माकं जीवने अधिका सुविधा परिवर्तनं च भविष्यति।