समाचारं
समाचारं
Home> उद्योग समाचार> सूझोउ कुंशान ओलम्पिक क्रीडाकेन्द्रस्य आधुनिकरसदस्य च अद्भुतं एकीकरणम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनवैश्वीकरणस्य युगे रसद-उद्योगः तीव्रगत्या विकसितः अस्ति, तस्य उच्च-दक्षता, गतिः च विभिन्नेषु क्षेत्रेषु गहनं परिवर्तनं कृतवती अस्ति सुझोउ कुन्शान् ओलम्पिकक्रीडाकेन्द्रस्य निर्माणं संचालनं च अपवादः नास्ति । आयोजनसामग्रीणां परिवहनात् आरभ्य आयोजनकाले विविधसामग्रीणां परिनियोजनपर्यन्तं एयर एक्स्प्रेस् अनिवार्यभूमिकां निर्वहति ।
भवनसामग्रीणां आपूर्तिः एव ओलम्पिकक्रीडाकेन्द्रस्य निर्माणस्य आधारः अस्ति । देशस्य सर्वेभ्यः विश्वेभ्यः अपि विविधानि उच्चगुणवत्तायुक्तानि इस्पात-काच-शिला-आदिसामग्रीणां क्रयणस्य आवश्यकता वर्तते । एयर एक्सप्रेस् इत्यस्य लाभाः अत्र पूर्णतया प्रतिबिम्बिताः सन्ति । विमानयानस्य माध्यमेन एतानि निर्माणसामग्रीणि अल्पतमसमये निर्माणस्थले आगन्तुं शक्नुवन्ति, येन निर्माणप्रगतिः सामग्रीप्रदायेन प्रभाविता न भवति इति सुनिश्चितं भवति यथा, केचन विशेषाः उच्चबलयुक्ताः इस्पाताः केवलं विदेशेषु विशिष्टनिर्मातृभिः एव उत्पादिताः भवितुम् अर्हन्ति । यदि पारम्परिकसमुद्रयानस्य अथवा स्थलपरिवहनस्य उपयोगः क्रियते तर्हि परिवहनसमयः दीर्घः भविष्यति, येन न केवलं व्ययः वर्धते, अपितु निर्माणकालस्य विलम्बः अपि भवितुम् अर्हति एयर एक्स्प्रेस् कतिपयेषु दिनेषु वा दशघण्टासु वा एतानि प्रमुखसामग्रीणि वितरितुं शक्नोति, येन ओलम्पिकक्रीडाकेन्द्रस्य समये एव समाप्तेः दृढं गारण्टी प्राप्यते
आयोजनस्य समये भौतिकनियोजनाय एयरएक्स्प्रेस् इत्यस्य महत्त्वं स्वतः एव दृश्यते । बृहत्-परिमाणे फुटबॉल-क्रीडायाः आयोजने बहुधा भोजनं, पेयं, चिकित्सासामग्री, प्रचारसामग्री इत्यादीनां सामग्रीनां निर्माणं आवश्यकं भवति । एतेषां सामग्रीनां समये आपूर्तिः आयोजनस्य सुचारुप्रगतेः प्रेक्षकाणां अनुभवेन च प्रत्यक्षतया सम्बद्धा अस्ति । एयरएक्स्प्रेस्-माध्यमेन शीघ्रमेव आपूर्ति-अभावं पुनः पूरयितुं शक्यते, अथवा आपत्काले आवश्यकानि विशेषवस्तूनि समये एव निबद्धुं शक्यन्ते ।
तदतिरिक्तं ओलम्पिकक्रीडाकेन्द्रस्य व्यावसायिकसञ्चालनार्थं एयर एक्स्प्रेस् अपि समर्थनं प्रदाति । यथा - आयोजनसम्बद्धानां स्मृतिचिह्नानां, परिधीयपदार्थानां च विक्रयः । यदा विपण्यमागधा सहसा वर्धते तदा एयर एक्स्प्रेस् उपभोक्तृमागधां पूरयितुं शीघ्रमेव मालस्य पुनः पूरणं कर्तुं शक्नोति, अतः वाणिज्यिकसञ्चालनस्य कार्यक्षमतायां सुधारः भवति
परन्तु एयर एक्स्प्रेस् सुझोउ कुन्शान् ओलम्पिकक्रीडाकेन्द्रे सुविधां आनयति चेदपि तस्य समक्षं केचन आव्हानाः अपि सन्ति । प्रथमं व्ययः । विमानयानस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति, केषाञ्चन बृहत्-परिमाणस्य, दीर्घकालीनसामग्रीपरिवहनस्य कृते परिचालनव्ययः वर्धयितुं शक्नोति । द्वितीयः पर्यावरणस्य दबावः । वायुयानेन कार्बन उत्सर्जनस्य तुल्यकालिकं बृहत् परिमाणं भवति, यत् वैश्विकरूपेण वकालतस्य वर्तमानस्य हरितपर्यावरणसंरक्षणस्य अवधारणायाः सह विग्रहं करोति । अतः एयर एक्स्प्रेस् इत्यस्य लाभस्य लाभं गृहीत्वा व्ययस्य पर्यावरणीयप्रभावस्य च न्यूनीकरणं कथं करणीयम् इति समस्या अस्ति यस्य विषये चिन्तनं समाधानं च करणीयम्।
सामान्यतया एयर एक्स्प्रेस् तथा सुझोउ कुन्शान् ओलम्पिक क्रीडाकेन्द्रस्य निकटसमायोजनं आधुनिकरसदस्य, नगरनिर्माणस्य, क्रीडा-उद्योगस्य च परस्परप्रवर्धनस्य, साधारणविकासस्य च सजीवं उदाहरणम् अस्ति भविष्ये प्रौद्योगिक्याः निरन्तर-उन्नति-उद्योगस्य निरन्तर-विकासेन च एतत् एकीकरणं गभीरं भविष्यति, अस्माकं जीवने अधिकानि आश्चर्यं सुविधां च आनयिष्यति इति मम विश्वासः |.