सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "वाङ्ग यी इत्यस्य स्वरः आधुनिकरसदक्षेत्रे परिवर्तनं च"

"वाङ्ग यी इत्यस्य स्वरः आधुनिकरसदक्षेत्रे परिवर्तनं च" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयरएक्स्प्रेस् आधुनिकरसदस्य महत्त्वपूर्णः भागः अस्ति, तस्य गतिः कार्यक्षमता च आर्थिकवैश्वीकरणस्य सन्दर्भे विशेषतया महत्त्वपूर्णा अस्ति । व्यापारस्य वृद्ध्या, ई-वाणिज्यस्य उल्लासेन च मालस्य द्रुतपरिवहनस्य आवश्यकता अधिकाधिकं तात्कालिकतां प्राप्तवती अस्ति । एयर एक्स्प्रेस्, द्रुतगतिना, समये च लक्षणैः सह, विपण्यस्य आवश्यकतां पूरयति, उद्यमानाम् प्रतिस्पर्धां वर्धयितुं च कुञ्जी अभवत्

तथापि वायुद्रुत-उद्योगस्य कृते सर्वं साधारणं नौकायानं न भवति । विकासप्रक्रियायां अनेकानि आव्हानानि अस्य सम्मुखीभवन्ति । यथा, उच्चयानव्ययः, कठोरसुरक्षाविनियमाः, जटिलमार्गनियोजनं च । एतेषां कारकानाम् कारणेन वायु-एक्स्प्रेस्-उद्योगस्य अग्रे विकासः किञ्चित्पर्यन्तं सीमितः अस्ति ।

तस्मिन् एव काले प्रौद्योगिक्याः निरन्तरप्रगतेः कारणात् वायुद्रुतवितरणस्य नूतनाः अवसराः अपि आगताः सन्ति । स्वचालितक्रमणप्रणालीनां बुद्धिमान् रसदनिरीक्षणप्रौद्योगिक्याः च अनुप्रयोगेन परिवहनदक्षतायां सुधारः अभवत् तथा च परिचालनव्ययः न्यूनीकृतः

वाङ्ग यी इत्यस्य वक्तव्यं प्रति गत्वा एतत् अस्माकं देशस्य राष्ट्रियसार्वभौमत्वस्य प्रादेशिकअखण्डतायाः च रक्षणे दृढं वृत्तिम् प्रतिबिम्बयति। अन्तर्राष्ट्रीयमञ्चे अस्माकं देशः कस्यापि प्रकारस्य वर्चस्ववादस्य, आन्तरिककार्येषु हस्तक्षेपस्य च दृढतया विरोधं करोति । एतेन दृढवृत्त्या घरेलु आर्थिकविकासाय स्थिरं बाह्यवातावरणं निर्मितम् अस्ति ।

एयरएक्स्प्रेस् उद्योगस्य कृते स्थिरं घरेलुम् अन्तर्राष्ट्रीयं च वातावरणं महत्त्वपूर्णम् अस्ति । शान्तिपूर्णे स्थिरवातावरणे एव उद्योगः निरन्तरं विकासं कर्तुं, नवीनतां निरन्तरं कर्तुं, आर्थिकवृद्धौ अधिकं योगदानं दातुं च शक्नोति ।

संक्षेपेण, एयरएक्स्प्रेस्-उद्योगः अवसरानां, आव्हानानां च मध्ये अग्रे गच्छति, तस्य विकासाय स्थिरं अन्तर्राष्ट्रीयं घरेलुं च वातावरणं महत्त्वपूर्णं गारण्टी अस्ति भविष्ये एयरएक्स्प्रेस्-उद्योगे अधिकानि तेजस्वी-उपार्जनानि वैश्विक-अर्थव्यवस्थायाः विकासे नूतनानि जीवनशक्तिं च प्रविशन्ति इति वयं प्रतीक्षामहे |.