सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> स्वायत्तवाहनचालनस्य व्यावसायिकं कार्यान्वयनम् तथा रसदक्षेत्रे नवीनपरिवर्तनानि

स्वायत्तवाहनचालनस्य व्यावसायिककार्यन्वयनं तथा रसदक्षेत्रे नवीनपरिवर्तनानि


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एषा प्रौद्योगिकीप्रगतिः न केवलं वाहन-उद्योगस्य विकास-दिशां प्रभावितं करोति, अपितु रसद-क्षेत्रे परिवर्तनस्य सम्भाव्य-अवकाशान् अपि आनयति |. रसदशास्त्रे गतिः, कार्यक्षमता च सर्वदा प्रमुखाः कारकाः भवन्ति । यदि स्वायत्तवाहनप्रौद्योगिक्याः सफलतया व्यावसायिकीकरणं कर्तुं शक्यते तर्हि मालवाहनस्य मार्गं कार्यक्षमतां च बहु परिवर्तयिष्यति ।

पारम्परिकरसदपरिवहनस्य कृते श्रमव्ययः, समयव्ययः च महत्त्वपूर्णविचाराः सन्ति । स्वायत्तवाहनानां उद्भवेन जनशक्ति-आवश्यकता न्यूनीकर्तुं परिवहनस्य सटीकतायां समयबद्धतायां च सुधारस्य क्षमता वर्तते । परन्तु अद्यापि बहवः तान्त्रिक-नियामक-आव्हानानि सन्ति ।

तकनीकीदृष्ट्या एल्गोरिदम् इत्यस्य सटीकता विश्वसनीयता च महत्त्वपूर्णा अस्ति । यद्यपि प्रयोगशालावातावरणेषु किञ्चित् प्रगतिः कृता अस्ति तथापि वास्तविकमार्गस्थितयः जटिलाः परिवर्तनशीलाः च सन्ति, यस्मात् विविधपरिस्थितीनां सामना कर्तुं एल्गोरिदमस्य निरन्तरं अनुकूलनस्य आवश्यकता भवति

नियमानाम् दृष्ट्या स्वायत्तवाहनानि मार्गे स्थापयितुं स्पष्टकानूनीविनियमानाम् उत्तरदायित्वपरिभाषा च आवश्यकी भवति । अस्मिन् यातायातसुरक्षा, बीमानीतिः इत्यादयः बहवः पक्षाः सन्ति, तथा च सुदृढं कानूनीरूपरेखां स्थापयितुं सर्वेषां पक्षेभ्यः संयुक्तप्रयत्नाः आवश्यकाः सन्ति

रसदक्षेत्रे प्रत्यागत्य स्वायत्तवाहनचालनप्रौद्योगिक्याः विकासेन सह निकटतया सम्बद्धं परिवहनदक्षतायाः सुधारः इति ज्ञातुं कठिनं न भवति अस्मिन् क्रमे एकः कुशलः रसदपद्धतिः इति नाम्ना एयरएक्स्प्रेस् इत्यस्य स्थितिः भूमिका च गहनविमर्शस्य योग्या अस्ति ।

एयर एक्स्प्रेस् इत्यस्य द्रुतगतिकुशललक्षणस्य कारणेन रसदविपण्ये सर्वदा महत्त्वपूर्णं स्थानं वर्तते । अल्पकाले एव गन्तव्यस्थानं प्रति मालं वितरितुं शक्नोति तथा च ग्राहकानाम् समयस्य तत्कालीन आवश्यकताः पूरयितुं शक्नोति। परन्तु अस्य तुल्यकालिकरूपेण अधिकव्ययः केषुचित् क्षेत्रेषु तस्य व्यापकप्रयोगं सीमितं करोति ।

स्वायत्तवाहनप्रौद्योगिक्याः रसदपरिवहनस्य, विशेषतः दीर्घदूरस्थभूमिपरिवहनस्य, वायुएक्सप्रेस्वितरणेन सह मिलित्वा परिपक्वरूपेण प्रयोक्तुं शक्यते इति कल्पयित्वा अधिकं अनुकूलितं रसदजालस्य निर्माणं सम्भवं भवेत् यथा, दीर्घदूरयानयात्रायां स्वयमेव चालिताः ट्रकाः अधिकांशवस्तूनाम् परिवहनकार्यं स्वीकुर्वन्ति, अन्तिमे माइलमध्ये वा यदा समयः कठिनः भवति तदा एयरएक्स्प्रेस् इत्यस्य लाभस्य उपयोगेन शीघ्रं वितरणं प्राप्तुं शक्यते

एतत् संयोजनं न केवलं समग्ररसदव्ययस्य न्यूनीकरणं कर्तुं शक्नोति, अपितु परिवहनस्य लचीलतां विश्वसनीयतां च सुधारयितुं शक्नोति । परन्तु एतस्याः सुन्दरस्य दृष्टेः साकारीकरणाय अद्यापि बहवः समस्याः समाधानं कर्तव्यम् अस्ति ।

प्रथमं, प्रौद्योगिकीनां एकीकरणं रात्रौ एव न भवति। स्वायत्तवाहनप्रौद्योगिक्याः एयरएक्सप्रेस्-सञ्चालन-माडल-सूचना-प्रणालीभिः सह निर्विघ्नतया सम्बद्धतायाः आवश्यकता वर्तते, येन विभिन्न-परिवहन-विधिषु मालस्य सुचारु-प्रवाहः सुनिश्चितः भवति

द्वितीयं, आधारभूतसंरचनानां निर्माणमपि प्रमुखम् अस्ति। स्वायत्तवाहनानां कृते उपयुक्ताः मार्गाः, चार्जिंगसुविधाः इत्यादयः, तथैव विमानयानसम्बद्धाः सहायकसुविधाः च समाविष्टाः, सर्वेषां योजना, निर्माणं च आवश्यकम्

तदतिरिक्तं सुरक्षाविषयाणि सर्वदा सर्वोच्चप्राथमिकता भवन्ति । स्वयमेव चालितं परिवहनं वा एयरएक्स्प्रेस् वा, मालस्य सुरक्षा, परिवहनप्रक्रियायाः विश्वसनीयता च अवश्यमेव सुनिश्चिता कर्तव्या ।

सारांशतः स्वायत्तवाहनचालनप्रौद्योगिक्याः विकासेन रसद-उद्योगाय नूतनाः अवसराः, आव्हानानि च आगतानि, एयर-एक्सप्रेस्-इत्यस्य अपि सम्भाव्यविकास-स्थानं परिवर्तनस्य च सम्भावनाः सन्ति भविष्ये वयं द्वयोः समन्वितं विकासं द्रष्टुं प्रतीक्षामहे, येन जनानां जीवने अधिका सुविधा भवति, आर्थिकविकासः च भवति।