सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> फुयाओ ग्लासः तथा अमेरिकीसरकारस्य विवादः तस्य पृष्ठतः व्यापारिकपारिस्थितिकीतन्त्रं च

फुयाओ ग्लासस्य अमेरिकीसर्वकारस्य च मध्ये यत् अशान्तिः तस्य पृष्ठतः व्यापारिकपारिस्थितिकीतन्त्रं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य वैश्विक-आर्थिक-एकीकरणस्य जगति कम्पनयः विश्वस्य सर्वकारेभ्यः नियमानाम्, आव्हानानां च सामनां कुर्वन्ति । एषा स्थितिः न केवलं उद्यमानाम् संचालनरणनीतयः प्रभावितं करोति, अपितु वैश्विक औद्योगिकशृङ्खलायां अपि गहनं प्रभावं करोति । फुयाओ ग्लास इव अमेरिकादेशे अपि तस्य विकासः सुचारुरूपेण न अभवत् ।

अन्तर्राष्ट्रीयव्यापारविनिमयः अधिकाधिकं भवति, विभिन्नदेशेभ्यः कम्पनयः स्वविपण्यविस्तारप्रक्रियायां स्थानीयसरकारैः सह अन्तरक्रियां करिष्यन्ति इति अनिवार्यम्। सर्वकारीयनियामकनीतयः, करविनियमाः इत्यादयः उद्यमानाम् संचालने प्रत्यक्षः प्रभावं कर्तुं शक्नुवन्ति । उद्यमानाम् प्रतिक्रियारणनीतयः मापाः च व्यावसायिकपरिदृश्यं किञ्चित्पर्यन्तं आकारयन्ति ।

फुयाओ ग्लास इत्यस्य उदाहरणरूपेण गृहीत्वा अमेरिकादेशे अस्य अनुभवः अनेकेषां बहुराष्ट्रीयकम्पनीनां स्मरणं करोति यत् ते मेजबानदेशस्य कानूनानि, विनियमाः, नीतिवातावरणं च पूर्णतया अवगन्तुं अनुकूलतां च कुर्वन्तु एतेन न केवलं कम्पनीभिः विपण्यां प्रवेशात् पूर्वं विस्तृतं शोधं कर्तुं आवश्यकं भवति, अपितु कार्यकाले तीक्ष्णदृष्टिः निर्वाहयितुम्, व्यावसायिकरणनीतयः समये एव समायोजयितुं च आवश्यकम् अस्ति

अधिकस्थूलदृष्ट्या अन्तर्राष्ट्रीयव्यापारवातावरणे परिवर्तनं विविधदेशानां सर्वकारान् अपि नियामकनीतीनां निरन्तरं अनुकूलनार्थं प्रेरयति एकतः आन्तरिक उद्यमानाम् हितस्य रक्षणं आवश्यकम् अपरतः विदेशीयनिवेशस्य आकर्षणं, अर्थव्यवस्थायाः विविधविकासस्य प्रवर्धनं च आवश्यकम् एषा गतिशीलसन्तुलनप्रक्रिया अस्ति, यस्याः प्राप्त्यर्थं सर्वकारस्य उद्यमानाञ्च संयुक्तप्रयत्नाः आवश्यकाः सन्ति ।

फुयाओ ग्लासस्य कृते एषा घटना तस्य आन्तरिकप्रबन्धनतन्त्रे अधिकं सुधारं कर्तुं कम्पनीयाः प्रतिस्पर्धां जोखिमप्रतिरोधं च वर्धयितुं अवसरः भवितुम् अर्हति तत्सह अन्येषां कम्पनीनां कृते अपि बहुमूल्यं पाठं प्रददाति ।

वैश्वीकरणस्य तरङ्गे उद्यमाः रूक्षसमुद्रेषु गच्छन्तः जहाजाः इव भवन्ति, सर्वकाराः च दिशानिर्देशकाः दीपकाः भवन्ति । परस्परं अवगत्य समर्थनं च कृत्वा एव उभयपक्षः संयुक्तरूपेण आर्थिकसमृद्धिं विकासं च प्रवर्तयितुं शक्नोति ।

संक्षेपेण, फुयाओ ग्लासस्य अमेरिकीसरकारीसंस्थानां च मध्ये एषः अन्तरक्रियाः अन्तर्राष्ट्रीयव्यापारमञ्चे एकः विशिष्टः प्रकरणः अस्ति तथा च अस्माकं गहनचिन्तनस्य शोधस्य च अर्हति। अस्मान् स्मारयति यत् वैश्वीकरणस्य सन्दर्भे उद्यमानाम्, सर्वकाराणां च निरन्तरं परिवर्तनस्य अनुकूलनं करणीयम्, येन विजय-विजय-स्थितिः प्राप्तुं शक्यते |.